UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5563
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1)
Par.?
taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam / (1.2)
Par.?
apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ // (1.3)
Par.?
bhagavān kena mārgeṇa pūjanīyo dvijātibhiḥ / (2.2)
Par.?
kutra vā kena rūpeṇa vaktumarhasi śaṅkara // (2.3)
Par.?
kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho / (3.1)
Par.?
kṣatriyāṇāṃ kathaṃ deva vaiśyānāṃ vṛṣabhadhvaja // (3.2)
Par.?
strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā / (4.1)
Par.?
hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi // (4.2)
Par.?
teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ / (5.2)
Par.?
prāha gaṃbhīrayā vācā maṇḍalasthaḥ sadāśivaḥ // (5.3)
Par.?
maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā / (6.1)
Par.?
devāśca munayaḥ sarve vidyutkoṭisamaprabham // (6.2)
Par.?
description of Śiva
aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam / (7.1)
Par.?
ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam // (7.2)
Par.?
sarvābharaṇasaṃyuktaṃ raktamālyānulepanam / (8.1)
Par.?
raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam // (8.2)
Par.?
tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam / (9.1)
Par.?
aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam // (9.2)
Par.?
daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvṛtam / (10.1)
Par.?
raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham // (10.2)
Par.?
prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam / (11.1)
Par.?
paścimaṃ vadanaṃ tasya gokṣīradhavalaṃ śubham // (11.2)
Par.?
muktāphalamayairhārairbhūṣitaṃ tilakojjvalam / (12.1)
Par.?
sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ // (12.2)
Par.?
ādityam agrataḥ paśyanpūrvavaccaturānanam / (13.1)
Par.?
bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat // (13.2)
Par.?
bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat / (14.1)
Par.?
ravimuttarato 'paśyanpūrvavaccaturānanam // (14.2)
Par.?
Śivas Śaktis
vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām / (15.1)
Par.?
bodhanīṃ paścime bhāge maṇḍalasya prajāpateḥ // (15.2)
Par.?
adhyāyanīṃ ca kauberyāmekavaktrāṃ caturbhujām / (16.1)
Par.?
sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ // (16.2)
Par.?
brahmāṇaṃ dakṣiṇe bhāge viṣṇuṃ vāme janārdanam / (17.1)
Par.?
ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam // (17.2)
Par.?
īśānaṃ varadaṃ devamīśānaṃ parameśvaram / (18.1)
Par.?
brahmāsanasthaṃ varadaṃ dharmajñānāsanopari // (18.2)
Par.?
vairāgyaiśvaryasaṃyukte prabhūte vimale tathā / (19.1)
Par.?
sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham // (19.2)
Par.?
sitapaṅkajamadhyasthaṃ dīptādyair abhisaṃvṛtam / (20.1)
Par.?
dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām // (20.2)
Par.?
jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām / (21.1)
Par.?
vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām // (21.2)
Par.?
amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm / (22.1)
Par.?
caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm // (22.2)
Par.?
somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam / (23.1)
Par.?
bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim // (23.2)
Par.?
mandaṃ mandagatiṃ caiva samantāttasya te sadā / (24.1)
Par.?
sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam // (24.2)
Par.?
pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram / (25.1)
Par.?
dṛṣṭvaiva munayaḥ sarve devadevamumāpatim // (25.2) Par.?
kṛtāñjalipuṭāḥ sarve munayo devatāstathā / (26.1)
Par.?
astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam // (26.2)
Par.?
ṛṣaya ūcuḥ / (27.1)
Par.?
bhāvanā of an image of Śiva
namaḥ śivāya rudrāya kadrudrāya pracetase / (27.2)
Par.?
mīḍhuṣṭamāya śarvāya śipiviṣṭāya raṃhase // (27.3)
Par.?
prabhūte vimale sāre hyādhāre parame sukhe / (28.1)
Par.?
navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum // (28.2)
Par.?
ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram / (29.1)
Par.?
umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi // (29.2)
Par.?
vistārām uttarāṃ devīṃ bodhanīṃ praṇamāmyaham / (30.1)
Par.?
āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram // (30.2)
Par.?
somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa / (31.1)
Par.?
smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam // (31.2)
Par.?
indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam / (32.1)
Par.?
prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi // (32.2)
Par.?
siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam / (33.1)
Par.?
padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya // (33.2)
Par.?
rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa / (34.1)
Par.?
ṛtupravāheṇa ca vālakhilyān smarāmi
mandehagaṇakṣayaṃ ca // (34.2)
Par.?
hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam / (35.1)
Par.?
udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva // (35.2)
Par.?
smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni / (36.1)
Par.?
padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni // (36.2)
Par.?
daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca / (37.1)
Par.?
smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca // (37.2)
Par.?
somaṃ sitaṃ bhūmijam agnivarṇaṃ cāmīkarābhaṃ budhamindusūnum / (38.1)
Par.?
bṛhaspatiṃ kāñcanasaṃnikāśaṃ śukraṃ sitaṃ kṛṣṇataraṃ ca mandam // (38.2)
Par.?
smarāmi savyamabhayaṃ vāmamūrugataṃ varam / (39.1)
Par.?
sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram // (39.2)
Par.?
pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam / (40.1)
Par.?
pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda // (40.2)
Par.?
namaḥ śivāya devāya īśvarāya kapardine / (41.1)
Par.?
rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye // (41.2)
Par.?
sūta uvāca / (42.1)
Par.?
yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ / (42.2)
Par.?
prātarmadhyāhnasāyāhne paṭhetstavamanuttamam // (42.3)
Par.?
itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ // (43.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ekonaviṃśo'dhyāyaḥ // (44.1)
Par.?
Duration=0.24976587295532 secs.