Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva // (3.1) Par.?
tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ // (4.1) Par.?
madhurā vīryataḥ śītā laghupākā balāvahāḥ / (5.1) Par.?
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ // (5.2) Par.?
teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ / (6.1) Par.?
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ // (6.2) Par.?
vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ / (7.1) Par.?
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ // (7.2) Par.?
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ // (8.1) Par.?
rase pāke ca madhurāḥ śamanā vātapittayoḥ / (9.1) Par.?
śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ // (9.2) Par.?
ṣaṣṭikaḥ pravarasteṣāṃ kaṣāyānuraso laghuḥ / (10.1) Par.?
mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ // (10.2) Par.?
vipāke madhuro grāhī tulyo lohitaśālibhiḥ / (11.1) Par.?
śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ // (11.2) Par.?
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ // (12.1) Par.?
kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ / (13.1) Par.?
alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ // (13.2) Par.?
kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ / (14.1) Par.?
tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare // (14.2) Par.?
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ / (15.1) Par.?
kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ // (15.2) Par.?
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ / (16.1) Par.?
kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ // (16.2) Par.?
kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ / (17.1) Par.?
īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ // (17.2) Par.?
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / (18.1) Par.?
adāhino doṣaharā balyā mūtravivardhanāḥ // (18.2) Par.?
śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ / (19.1) Par.?
tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ // (19.2) Par.?
vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ / (20.1) Par.?
tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate // (20.2) Par.?
atha kudhānyavargaḥ / (21.1) Par.?
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ // (21.2) Par.?
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ / (22.1) Par.?
śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ // (22.2) Par.?
kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ / (23.1) Par.?
kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ // (23.2) Par.?
kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ / (24.1) Par.?
yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ // (24.2) Par.?
madhūlī madhurā śītā snigdhā nandīmukhī tathā / (25.1) Par.?
viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ // (25.2) Par.?
rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ / (26.1) Par.?
baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ // (26.2) Par.?
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ // (27.1) Par.?
kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ / (28.1) Par.?
baddhamūtrapurīṣāśca pittaśleṣmaharāstathā // (28.2) Par.?
nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ / (29.1) Par.?
pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ // (29.2) Par.?
vipāke madhurāḥ proktā masūrā baddhavarcasaḥ / (30.1) Par.?
makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ // (30.2) Par.?
āḍhakī kaphapittaghnī nātivātaprakopaṇī / (31.1) Par.?
vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ // (31.2) Par.?
kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ / (32.1) Par.?
ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param // (32.2) Par.?
hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ / (33.1) Par.?
ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ // (33.2) Par.?
māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ / (34.1) Par.?
saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca // (34.2) Par.?
kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā / (35.1) Par.?
svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca // (35.2) Par.?
māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva / (36.1) Par.?
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca // (36.2) Par.?
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ / (37.1) Par.?
śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī // (37.2) Par.?
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca / (38.1) Par.?
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ // (38.2) Par.?
īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ / (39.1) Par.?
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ // (39.2) Par.?
dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca / (40.1) Par.?
tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye // (40.2) Par.?
yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī / (41.1) Par.?
vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ // (41.2) Par.?
sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca / (42.1) Par.?
medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca // (42.2) Par.?
ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ / (43.1) Par.?
godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca // (43.2) Par.?
snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca / (44.1) Par.?
rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī // (44.2) Par.?
kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca / (45.1) Par.?
sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ // (45.2) Par.?
yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca / (46.1) Par.?
sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ // (46.2) Par.?
jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca / (47.1) Par.?
vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca // (47.2) Par.?
rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ / (48.1) Par.?
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ // (48.2) Par.?
uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke / (49.1) Par.?
pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī / (49.2) Par.?
tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi // (49.3) Par.?
anārtavaṃ vyādhihatam aparyāgatam eva ca / (50.1) Par.?
abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam // (50.2) Par.?
navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam / (51.1) Par.?
vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam // (51.2) Par.?
śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ / (52.1) Par.?
kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ // (52.2) Par.?
athordhvaṃ māṃsavargānupadekṣyāmaḥ / (53.1) Par.?
tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ / (53.2) Par.?
eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ / (53.3) Par.?
te punardvividhā jāṅgalā ānūpāśceti / (53.4) Par.?
tatra jāṅgalavargo 'ṣṭavidhaḥ / (53.5) Par.?
tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti / (53.6) Par.?
teṣāṃ jaṅghālaviṣkirau pradhānatamau // (53.7) Par.?
tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca // (54.1) Par.?
kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā / (55.1) Par.?
saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ // (55.2) Par.?
madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ / (56.1) Par.?
śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ // (56.2) Par.?
eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate / (57.1) Par.?
yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate // (57.2) Par.?
śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā / (58.1) Par.?
sannipātakṣayaśvāsakāsahikkārucipraṇut // (58.2) Par.?
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ // (59.1) Par.?
laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ / (60.1) Par.?
saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ / (60.2) Par.?
lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ // (60.3) Par.?
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ / (61.1) Par.?
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ // (61.2) Par.?
raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ / (62.1) Par.?
kaphottheṣu ca rogeṣu mandavāte ca śasyate // (62.2) Par.?
hikkāśvāsānilaharo viśeṣādgauratittiriḥ / (63.1) Par.?
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ // (63.2) Par.?
laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ / (64.1) Par.?
kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ // (64.2) Par.?
mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt / (65.1) Par.?
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ // (65.2) Par.?
bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ / (66.1) Par.?
vātarogakṣayavamīviṣamajvaranāśanaḥ // (66.2) Par.?
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ // (67.1) Par.?
kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ / (68.1) Par.?
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ // (68.2) Par.?
sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ / (69.1) Par.?
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ // (69.2) Par.?
raktapittapraśamanaḥ kaṣāyaviśado 'pi ca / (70.1) Par.?
vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ // (70.2) Par.?
kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ / (71.1) Par.?
raktapittaharo veśmakuliṅgastvatiśukralaḥ // (71.2) Par.?
guhāśayāḥ
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ // (72.1) Par.?
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ / (73.1) Par.?
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām // (73.2) Par.?
prasahāḥ
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ // (74.1) Par.?
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ / (75.1) Par.?
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ // (75.2) Par.?
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ // (76.1) Par.?
madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ / (77.1) Par.?
sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ // (77.2) Par.?
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ // (78.1) Par.?
varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ / (79.1) Par.?
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca // (79.2) Par.?
kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ / (80.1) Par.?
nātiśītalavīryatvād vātasādhāraṇo mataḥ // (80.2) Par.?
godhā vipāke madhurā kaṣāyakaṭukā smṛtā / (81.1) Par.?
vātapittapraśamanī bṛṃhaṇī balavardhanī // (81.2) Par.?
śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ / (82.1) Par.?
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ // (82.2) Par.?
durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ / (83.1) Par.?
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ // (83.2) Par.?
darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ / (84.1) Par.?
madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ // (84.2) Par.?
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ // (85.1) Par.?
grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ / (86.1) Par.?
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ // (86.2) Par.?
nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ / (87.1) Par.?
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ // (87.2) Par.?
bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru / (88.1) Par.?
medaḥpucchodbhavaṃ vṛṣyam aurabhrasadṛśaṃ guṇaiḥ // (88.2) Par.?
śvāsakāsapratiśyāyaviṣamajvaranāśanam / (89.1) Par.?
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham // (89.2) Par.?
aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam / (90.1) Par.?
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ // (90.2) Par.?
dūre janāntanilayā dūre pānīyagocarāḥ / (91.1) Par.?
ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ // (91.2) Par.?
atīvāsannanilayāḥ samīpodakagocarāḥ / (92.1) Par.?
ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te // (92.2) Par.?
ānūpavargastu pañcavidhaḥ / (93.1) Par.?
tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti // (93.2) Par.?
tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ // (94.1) Par.?
vātapittaharā vṛṣyā madhurā rasapākayoḥ / (95.1) Par.?
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ // (95.2) Par.?
virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ / (96.1) Par.?
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ // (96.2) Par.?
gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit / (97.1) Par.?
vipāke madhuraṃ cāpi vyavāyasya tu vardhanam // (97.2) Par.?
snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ / (98.1) Par.?
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt // (98.2) Par.?
ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam / (99.1) Par.?
vātapittopaśamanaṃ guru śukravivardhanam // (99.2) Par.?
tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit / (100.1) Par.?
vipāke madhuraṃ cāpi vātapittapraṇāśanam // (100.2) Par.?
sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam / (101.1) Par.?
vātapittopaśamanaṃ guru śukravivardhanam // (101.2) Par.?
svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru / (102.1) Par.?
śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam // (102.2) Par.?
kaphaghnam khaḍgipiśitaṃ kaṣāyamanilāpaham / (103.1) Par.?
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam // (103.2) Par.?
gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham / (104.1) Par.?
vipāke madhuraṃ cāpi raktapittavināśanam // (104.2) Par.?
haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ // (105.1) Par.?
raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ / (106.1) Par.?
sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ // (106.2) Par.?
gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ / (107.1) Par.?
bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut // (107.2) Par.?
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ // (108.1) Par.?
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ // (109.1) Par.?
śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ / (110.1) Par.?
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ // (110.2) Par.?
kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ / (111.1) Par.?
śuklaḥ saṃdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā // (111.2) Par.?
matsyāstu dvividhā nādeyāḥ sāmudrāśca // (112.1) Par.?
tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ // (113.1) Par.?
nādeyā madhurā matsyā guravo mārutāpahāḥ / (114.1) Par.?
raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ // (114.2) Par.?
kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ / (115.1) Par.?
rohito mārutaharo nātyarthaṃ pittakopanaḥ // (115.2) Par.?
pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ / (116.1) Par.?
dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau / (116.2) Par.?
muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā // (116.3) Par.?
sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ / (117.1) Par.?
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ // (117.2) Par.?
timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ // (118.1) Par.?
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ / (119.1) Par.?
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ // (119.2) Par.?
balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ / (120.1) Par.?
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ // (120.2) Par.?
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ / (121.1) Par.?
snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ // (121.2) Par.?
nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ / (122.1) Par.?
sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu // (122.2) Par.?
adūragocarā yasmāttasmād utsodapānajāḥ / (123.1) Par.?
kiṃcinmuktvā śirodeśamatyarthaṃ guravastu te // (123.2) Par.?
adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ / (124.1) Par.?
urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam // (124.2) Par.?
ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ // (125.1) Par.?
tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti // (126.1) Par.?
arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam / (127.1) Par.?
viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet // (127.2) Par.?
kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam / (128.1) Par.?
klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam // (128.2) Par.?
striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ // (129.1) Par.?
sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ / (130.1) Par.?
tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi // (130.2) Par.?
śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ / (131.1) Par.?
gurupūrvaṃ vijānīyāddhātavastu yathottaram // (131.2) Par.?
sarvasya prāṇino dehe madhyo gururudāhṛtaḥ / (132.1) Par.?
pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām // (132.2) Par.?
urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam / (133.1) Par.?
pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām // (133.2) Par.?
atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām / (134.1) Par.?
bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām // (134.2) Par.?
matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām / (135.1) Par.?
jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā // (135.2) Par.?
prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ / (136.1) Par.?
pratudā viṣkirāścaiva laghavaḥ syuryathottaram / (136.2) Par.?
alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā // (136.3) Par.?
pramāṇādhikāstu svajātau cālpasārā guravaśca / (137.1) Par.?
sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti // (137.2) Par.?
bhavati cātra / (138.1) Par.?
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ / (138.2) Par.?
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate // (138.3) Par.?
ata ūrdhvaṃ phalānyupadekṣyāmaḥ / (139.1) Par.?
tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni // (139.2) Par.?
amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ / (140.1) Par.?
pittalānyanilaghnāni kaphotkleśakarāṇi ca // (140.2) Par.?
kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam / (141.1) Par.?
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam // (141.2) Par.?
dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca / (142.1) Par.?
tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham // (142.2) Par.?
amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram / (143.1) Par.?
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam // (143.2) Par.?
hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ / (144.1) Par.?
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat // (144.2) Par.?
karkandhukolabadaramāmaṃ pittakaphāvaham / (145.1) Par.?
pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram // (145.2) Par.?
purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu / (146.1) Par.?
sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit // (146.2) Par.?
kaṣāyaṃ svādu saṃgrāhi śītaṃ siñcitikāphalam / (147.1) Par.?
āmaṃ kapittham asvaryaṃ kaphaghnaṃ grāhi vātalam // (147.2) Par.?
kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru / (148.1) Par.?
śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam // (148.2) Par.?
laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam / (149.1) Par.?
tvak tiktā durjarā tasya vātakrimikaphāpahā // (149.2) Par.?
svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit / (150.1) Par.?
medhyaṃ śūlānilacchardikaphārocakanāśanam // (150.2) Par.?
dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram / (151.1) Par.?
śūlājīrṇavibandheṣu mande 'gnau kaphamārute // (151.2) Par.?
arucau ca viśeṣeṇa rasastasyopadiśyate / (152.1) Par.?
pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram // (152.2) Par.?
hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam / (153.1) Par.?
kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru // (153.2) Par.?
pittāvirodhi sampakvamāmraṃ śukravivardhanam / (154.1) Par.?
bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati // (154.2) Par.?
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam / (155.1) Par.?
tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam // (155.2) Par.?
amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam / (156.1) Par.?
vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam // (156.2) Par.?
hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam / (157.1) Par.?
pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam // (157.2) Par.?
pārāvataṃ samadhuraṃ rucyamatyagnivātanut / (158.1) Par.?
garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā // (158.2) Par.?
vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt / (159.1) Par.?
grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut // (159.2) Par.?
tasmād alpāntaraguṇaṃ kośāmraphalam ucyate / (160.1) Par.?
amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam // (160.2) Par.?
amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam / (161.1) Par.?
vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru // (161.2) Par.?
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam / (162.1) Par.?
vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt / (162.2) Par.?
airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt // (162.3) Par.?
kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni // (163.1) Par.?
phalānyetāni śītāni kaphapittaharāṇi ca / (164.1) Par.?
saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca // (164.2) Par.?
kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam / (165.1) Par.?
kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam // (165.2) Par.?
atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit / (166.1) Par.?
snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru // (166.2) Par.?
kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit / (167.1) Par.?
amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam // (167.2) Par.?
āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam / (168.1) Par.?
vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit // (168.2) Par.?
madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam / (169.1) Par.?
sthirīkaraṃ ca dantānāṃ viśadaṃ phalam ucyate // (169.2) Par.?
sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit / (170.1) Par.?
tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca // (170.2) Par.?
viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru / (171.1) Par.?
atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu // (171.2) Par.?
vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam / (172.1) Par.?
tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam // (172.2) Par.?
vipāke madhuraṃ śītaṃ raktapittaprasādanam / (173.1) Par.?
pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru // (173.2) Par.?
kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam / (174.1) Par.?
kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam // (174.2) Par.?
vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru / (175.1) Par.?
vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam // (175.2) Par.?
bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit / (176.1) Par.?
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham // (176.2) Par.?
tālanārikelapanasamaucaprabhṛtīni // (177.1) Par.?
svādupākarasānyāhurvātapittaharāṇi ca / (178.1) Par.?
balapradāni snigdhāni bṛṃhaṇāni himāni ca // (178.2) Par.?
phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit / (179.1) Par.?
tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit // (179.2) Par.?
nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam / (180.1) Par.?
balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam // (180.2) Par.?
panasaṃ sakaṣāyaṃ tu snigdhaṃ svādurasaṃ guru / (181.1) Par.?
maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam / (181.2) Par.?
raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru // (181.3) Par.?
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni // (182.1) Par.?
raktapittaharāṇyāhurgurūṇi madhurāṇi ca / (183.1) Par.?
teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā // (183.2) Par.?
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā / (184.1) Par.?
hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam // (184.2) Par.?
keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalam ucyate / (185.1) Par.?
kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru // (185.2) Par.?
rase pāke ca madhuraṃ khārjūraṃ raktapittajit / (186.1) Par.?
bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru / (186.2) Par.?
vātapittopaśamanaṃ phalaṃ tasyopadiśyate // (186.3) Par.?
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni // (187.1) Par.?
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca / (188.1) Par.?
bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca // (188.2) Par.?
kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam / (189.1) Par.?
hṛdyaṃ sugandhi viśadaṃ lavalīphalam ucyate // (189.2) Par.?
vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam / (190.1) Par.?
viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam // (190.2) Par.?
vipāke madhuraṃ cāpi raktapittaprasādanam / (191.1) Par.?
airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt // (191.2) Par.?
śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru / (192.1) Par.?
snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam // (192.2) Par.?
śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam / (193.1) Par.?
guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam // (193.2) Par.?
karīrākṣikapīlūni tṛṇaśūnyaphalāni ca / (194.1) Par.?
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca // (194.2) Par.?
tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca / (195.1) Par.?
tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit // (195.2) Par.?
āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca / (196.1) Par.?
uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam / (196.2) Par.?
kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca // (196.3) Par.?
aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam / (197.1) Par.?
karañjakiṃśukāriṣṭaphalaṃ jantupramehanut // (197.2) Par.?
rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham / (198.1) Par.?
tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam // (198.2) Par.?
vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut / (199.1) Par.?
kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam // (199.2) Par.?
bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam / (200.1) Par.?
cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit // (200.2) Par.?
kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham / (201.1) Par.?
kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram // (201.2) Par.?
jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam / (202.1) Par.?
kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham // (202.2) Par.?
laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam / (203.1) Par.?
satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ // (203.2) Par.?
tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ / (204.1) Par.?
latākastūrikā tadvacchītā bastiviśodhanī // (204.2) Par.?
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ / (205.1) Par.?
vaibhītako madakaraḥ kaphamārutanāśanaḥ // (205.2) Par.?
kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ / (206.1) Par.?
tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca // (206.2) Par.?
bījapūrakaśamyākamajjā kośāmrasaṃbhavaḥ / (207.1) Par.?
svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ // (207.2) Par.?
yasya yasya phalasyeha vīryaṃ bhavati yādṛśam / (208.1) Par.?
tasya tasyaiva vīryeṇa majjānam api nirdiśet // (208.2) Par.?
phaleṣu paripakvaṃ yadguṇavattadudāhṛtam / (209.1) Par.?
bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram / (209.2) Par.?
grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam // (209.3) Par.?
vyādhitaṃ kṛmijuṣṭaṃ ca pākātītam akālajam / (210.1) Par.?
varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca // (210.2) Par.?
śākānyata ūrdhvaṃ vakṣyāmaḥ / (211.1) Par.?
tatra puṣpaphalālābukālindakaprabhṛtīni // (211.2) Par.?
pittaghnānyanilaṃ kuryustathā mandakaphāni ca / (212.1) Par.?
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca // (212.2) Par.?
pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham / (213.1) Par.?
śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam // (213.2) Par.?
sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām / (214.1) Par.?
dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt // (214.2) Par.?
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā / (215.1) Par.?
tiktālāburahṛdyā tu vāminī vātapittajit // (215.2) Par.?
trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni // (216.1) Par.?
svādutiktarasānyāhuḥ kaphavātakarāṇi ca / (217.1) Par.?
sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca // (217.2) Par.?
bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam / (218.1) Par.?
tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham // (218.2) Par.?
ervārukaṃ sakarkāru saṃpakvaṃ kaphavātakṛt / (219.1) Par.?
sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam // (219.2) Par.?
sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham / (220.1) Par.?
bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu // (220.2) Par.?
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni // (221.1) Par.?
kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca / (222.1) Par.?
kṛtānneṣūpayujyante saṃskārārthamanekadhā // (222.2) Par.?
teṣāṃ gurvī svāduśītā pippalyārdrā kaphāvahā / (223.1) Par.?
śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī // (223.2) Par.?
svādupākyārdramaricaṃ guru śleṣmapraseki ca / (224.1) Par.?
kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit // (224.2) Par.?
nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam / (225.1) Par.?
guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ // (225.2) Par.?
nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu / (226.1) Par.?
vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam // (226.2) Par.?
kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut / (227.1) Par.?
kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam // (227.2) Par.?
laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit / (228.1) Par.?
kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut // (228.2) Par.?
tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam / (229.1) Par.?
kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam // (229.2) Par.?
kāravī karavī tadvadvijñeyā sopakuñcikā / (230.1) Par.?
bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā // (230.2) Par.?
ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām / (231.1) Par.?
sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī // (231.2) Par.?
doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī / (232.1) Par.?
jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ // (232.2) Par.?
surabhir dīpano rucyo mukhavaiśadyakārakaḥ / (233.1) Par.?
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ // (233.2) Par.?
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ / (234.1) Par.?
tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ // (234.2) Par.?
kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ / (235.1) Par.?
kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ // (235.2) Par.?
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ / (236.1) Par.?
viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ // (236.2) Par.?
kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ / (237.1) Par.?
madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ // (237.2) Par.?
vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca / (238.1) Par.?
tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca // (238.2) Par.?
citrakastilaparṇī ca kaphaśophahare laghū / (239.1) Par.?
varṣābhūḥ kaphavātaghnī hitā śophodarārśasām // (239.2) Par.?
kaṭutiktarasā hṛdyā rocanī vahnidīpanī / (240.1) Par.?
sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā // (240.2) Par.?
mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt / (241.1) Par.?
tadeva snehasiddhaṃ tu pittanut kaphavātajit // (241.2) Par.?
tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu / (242.1) Par.?
viṣṭambhi vātalaṃ śākaṃ śuṣkamanyatra mūlakāt // (242.2) Par.?
puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ / (243.1) Par.?
teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca // (243.2) Par.?
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ / (244.1) Par.?
vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ // (244.2) Par.?
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān / (245.1) Par.?
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti // (245.2) Par.?
nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca / (246.1) Par.?
balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu // (246.2) Par.?
snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca / (247.1) Par.?
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ // (247.2) Par.?
kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru / (248.1) Par.?
kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat // (248.2) Par.?
cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni // (249.1) Par.?
kaṣāyasvādutiktāni raktapittaharāṇi ca / (250.1) Par.?
kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca // (250.2) Par.?
laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ / (251.1) Par.?
kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā // (251.2) Par.?
cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā / (252.1) Par.?
vṛkṣādanī vātaharā phañjī tvalpabalā matā // (252.2) Par.?
kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ / (253.1) Par.?
śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām // (253.2) Par.?
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni // (254.1) Par.?
uṣṇāni svādutiktāni vātapraśamanāni ca / (255.1) Par.?
teṣu paunarnavaṃ śākaṃ viśeṣācchophanāśanam // (255.2) Par.?
taṇḍulīyakopodikāśvabalācillīpālaṅkyāvāstūkaprabhṛtīni // (256.1) Par.?
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca / (257.1) Par.?
mandavātakaphānyāhū raktapittaharāṇi ca // (257.2) Par.?
madhuro rasapākābhyāṃ raktapittamadāpahaḥ / (258.1) Par.?
teṣāṃ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ // (258.2) Par.?
svādupākarasā vṛṣyā vātapittamadāpahā / (259.1) Par.?
upodikā sarā snigdhā balyā śleṣmakarī himā // (259.2) Par.?
kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ / (260.1) Par.?
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ // (260.2) Par.?
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat / (261.1) Par.?
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā / (261.2) Par.?
śākamāśvabalaṃ rūkṣaṃ baddhaviṇmūtramārutam // (261.3) Par.?
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni // (262.1) Par.?
raktapittaharāṇyāhurhṛdyāni sulaghūni ca / (263.1) Par.?
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca // (263.2) Par.?
kaṣāyā tu hitā pitte svādupākarasā himā / (264.1) Par.?
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā // (264.2) Par.?
avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ / (265.1) Par.?
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ // (265.2) Par.?
īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam / (266.1) Par.?
nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham // (266.2) Par.?
kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca / (267.1) Par.?
phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca // (267.2) Par.?
kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam / (268.1) Par.?
paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam // (268.2) Par.?
kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu / (269.1) Par.?
vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam / (269.2) Par.?
tadvat karkoṭakaṃ vidyāt kāravellakam eva ca // (269.3) Par.?
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ / (270.1) Par.?
kirātatiktasahitāstiktāḥ pittakaphāpahāḥ // (270.2) Par.?
kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ / (271.1) Par.?
rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam // (271.2) Par.?
dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu / (272.1) Par.?
kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu // (272.2) Par.?
vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat / (273.1) Par.?
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā / (273.2) Par.?
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī // (273.3) Par.?
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ // (274.1) Par.?
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ / (275.1) Par.?
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ // (275.2) Par.?
svādutiktā kuntalikā kaṣāyā sakuraṇṭikā / (276.1) Par.?
saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā / (276.2) Par.?
rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham // (276.3) Par.?
svādupākarasaṃ śākaṃ durjaraṃ harimanthajam / (277.1) Par.?
bhedanaṃ madhuraṃ rūkṣaṃ kālāyam ativātalam // (277.2) Par.?
sraṃsanaṃ kaṭukaṃ pāke laghu vātakaphāpaham / (278.1) Par.?
śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam // (278.2) Par.?
tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam / (279.1) Par.?
sugandhi viśadaṃ tiktaṃ svaryaṃ vātakaphāpaham // (279.2) Par.?
sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam / (280.1) Par.?
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam // (280.2) Par.?
kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca // (281.1) Par.?
āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate // (282.1) Par.?
karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca // (283.1) Par.?
raktavṛkṣasya nimbasya muṣkakārkāsanasya ca / (284.1) Par.?
kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca // (284.2) Par.?
satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham / (285.1) Par.?
madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam / (285.2) Par.?
tasmād alpāntaraguṇe vidyāt kuvalayotpale // (285.3) Par.?
sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam / (286.1) Par.?
mālatīmallike tikte saurabhyāt pittanāśane // (286.2) Par.?
sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca / (287.1) Par.?
śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam // (287.2) Par.?
campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam / (288.1) Par.?
kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam // (288.2) Par.?
yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā / (289.1) Par.?
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca // (289.2) Par.?
kṣavakakulevaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca // (290.1) Par.?
kṣavakaṃ kṛmilaṃ teṣu svādupākaṃ sapicchalam / (291.1) Par.?
viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat // (291.2) Par.?
veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ / (292.1) Par.?
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ // (292.2) Par.?
udbhidāni palālekṣukarīṣaveṇukṣitijāni / (293.1) Par.?
tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ // (293.2) Par.?
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni // (294.1) Par.?
viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ / (295.1) Par.?
siṇḍākī vātalā sārdrā ruciṣyānaladīpanī // (295.2) Par.?
viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram / (296.1) Par.?
sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam / (296.2) Par.?
puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt // (296.3) Par.?
karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam / (297.1) Par.?
varjayet patraśākaṃ tadyadakālavirohi ca // (297.2) Par.?
kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni // (298.1) Par.?
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca / (299.1) Par.?
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca // (299.2) Par.?
madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ / (300.1) Par.?
vidārīkando balyastu pittavātaharaśca saḥ // (300.2) Par.?
vātapittaharī vṛṣyā svādutiktā śatāvarī / (301.1) Par.?
mahatī caiva hṛdyā ca medhāgnibalavardhinī // (301.2) Par.?
grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī / (302.1) Par.?
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ // (302.2) Par.?
avidāhi bisaṃ proktaṃ raktapittaprasādanam / (303.1) Par.?
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham // (303.2) Par.?
gurū viṣṭambhiśītau ca śṛṅgāṭakakaśerukau / (304.1) Par.?
piṇḍālukaṃ kaphakaraṃ guru vātaprakopaṇam // (304.2) Par.?
surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt / (305.1) Par.?
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ // (305.2) Par.?
sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca // (306.1) Par.?
mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam / (307.1) Par.?
sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā // (307.2) Par.?
kumudotpalapadmānāṃ kandā mārutakopanāḥ / (308.1) Par.?
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ // (308.2) Par.?
varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ / (309.1) Par.?
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ // (309.2) Par.?
tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ // (310.1) Par.?
svādupākarasānāhū raktapittaharāṃstathā / (311.1) Par.?
śukralānanilaghnāṃśca kaphavṛddhikarān api // (311.2) Par.?
bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam / (312.1) Par.?
kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati // (312.2) Par.?
saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti // (313.1) Par.?
cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam / (314.1) Par.?
snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam // (314.2) Par.?
sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca / (315.1) Par.?
bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam // (315.2) Par.?
sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam / (316.1) Par.?
rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam // (316.2) Par.?
laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu / (317.1) Par.?
gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam // (317.2) Par.?
romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca / (318.1) Par.?
vātaghnaṃ laghu viṣyandi sūkṣmaṃ viḍbhedi mūtralam // (318.2) Par.?
laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam / (319.1) Par.?
satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam // (319.2) Par.?
kaphavātakrimiharaṃ lekhanaṃ pittakopanam / (320.1) Par.?
dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam // (320.2) Par.?
ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam / (321.1) Par.?
lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate // (321.2) Par.?
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ / (322.1) Par.?
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ / (322.2) Par.?
kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ // (322.3) Par.?
jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau / (323.1) Par.?
śukraśleṣmavibandhārśogulmaplīhavināśanau // (323.2) Par.?
uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ / (324.1) Par.?
medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ // (324.2) Par.?
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ / (325.1) Par.?
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate // (325.2) Par.?
suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam / (326.1) Par.?
doṣatrayāpahaṃ śītaṃ cakṣuṣyaṃ viṣasūdanam // (326.2) Par.?
rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut / (327.1) Par.?
tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram // (327.2) Par.?
satiktaṃ lekhanaṃ kāṃsyaṃ cakṣuṣyaṃ kaphavātajit / (328.1) Par.?
vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham // (328.2) Par.?
kaṭu krimighnaṃ lavaṇaṃ trapu sīsaṃ vilekhanam / (329.1) Par.?
muktāvidrumavajrendravaidūryasphaṭikādayaḥ // (329.2) Par.?
cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ / (330.1) Par.?
pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ // (330.2) Par.?
dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt / (331.1) Par.?
āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ // (331.2) Par.?
ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ / (332.1) Par.?
mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ // (332.2) Par.?
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ / (333.1) Par.?
mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha // (333.2) Par.?
dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakam / (334.1) Par.?
rājādanaṃ mātuluṅgaṃ phalavarge praśasyate // (334.2) Par.?
satīno vāstukaścuccūcillīmūlakapotikāḥ / (335.1) Par.?
maṇḍūkaparṇī jīvantī śākavarge praśasyate // (335.2) Par.?
gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca / (336.1) Par.?
dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau // (336.2) Par.?
tikte paṭolavārtāke madhure ghṛtam ucyate / (337.1) Par.?
kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam // (337.2) Par.?
śarkarekṣuvikāreṣu pāne madhvāsavau tathā / (338.1) Par.?
parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame // (338.2) Par.?
aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham / (339.1) Par.?
phalaṃ paryāgataṃ śākamaśuṣkaṃ taruṇaṃ navam // (339.2) Par.?
ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram // (340.1) Par.?
lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ / (341.1) Par.?
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ // (341.2) Par.?
svedāgnijananī laghvī dīpanī bastiśodhanī / (342.1) Par.?
kṣuttṛṭśramaglāniharī peyā vātānulomanī // (342.2) Par.?
vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī / (343.1) Par.?
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā // (343.2) Par.?
hṛdyā saṃtarpaṇī vṛṣyā bṛṃhaṇī balavardhanī / (344.1) Par.?
śākamāṃsaphalair yuktā vilepyamlā ca durjarā // (344.2) Par.?
sikthair virahito maṇḍaḥ peyā sikthasamanvitā / (345.1) Par.?
vilepī bahusikthā syādyavāgūrviraladravā // (345.2) Par.?
viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ / (346.1) Par.?
kaphapittakarī balyā kṛśarānilanāśanī // (346.2) Par.?
dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ / (347.1) Par.?
svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ // (347.2) Par.?
adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ / (348.1) Par.?
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ // (348.2) Par.?
snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiśca saṃyutāḥ / (349.1) Par.?
guravo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ // (349.2) Par.?
susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ / (350.1) Par.?
svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam // (350.2) Par.?
asvinnaṃ sneharahitamapīḍitamato 'nyathā / (351.1) Par.?
māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam // (351.2) Par.?
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha / (352.1) Par.?
siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru // (352.2) Par.?
tadeva gorasādānaṃ surabhidravyasaṃskṛtam / (353.1) Par.?
vidyātpittakaphodreki balamāṃsāgnivardhanam // (353.2) Par.?
pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru / (354.1) Par.?
rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam // (354.2) Par.?
tadevolluptapiṣṭatvād ulluptamiti pācakāḥ / (355.1) Par.?
pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu // (355.2) Par.?
tadeva śūlikāprotamaṅgāraparipācitam / (356.1) Par.?
jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ // (356.2) Par.?
ulluptaṃ bharjitaṃ piṣṭaṃ prataptaṃ kandupācitam / (357.1) Par.?
pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam // (357.2) Par.?
māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru / (358.1) Par.?
laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam // (358.2) Par.?
anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam / (359.1) Par.?
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ // (359.2) Par.?
vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ / (360.1) Par.?
smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām // (360.2) Par.?
bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām / (361.1) Par.?
āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ // (361.2) Par.?
sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ / (362.1) Par.?
prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām // (362.2) Par.?
kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ / (363.1) Par.?
yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham // (363.2) Par.?
viṣṭambhi durjaraṃ rūkṣaṃ virasaṃ mārutāvaham / (364.1) Par.?
dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ // (364.2) Par.?
māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam / (365.1) Par.?
pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam // (365.2) Par.?
aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ / (366.1) Par.?
vesavāro guruḥ snigdho balyo vātarujāpahaḥ // (366.2) Par.?
kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api / (367.1) Par.?
jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ // (367.2) Par.?
sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ / (368.1) Par.?
ruciṣyo laghupākaśca doṣāṇāṃ cāvirodhakṛt // (368.2) Par.?
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ / (369.1) Par.?
kaphapittāvirodhī syādvātavyādhau ca śasyate // (369.2) Par.?
mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite / (370.1) Par.?
rocano dīpano hṛdyo laghupākyupadiśyate // (370.2) Par.?
paṭolanimbayūṣau tu kaphamedoviśoṣiṇau / (371.1) Par.?
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau // (371.2) Par.?
śvāsakāsapratiśyāyaprasekārocakajvarān / (372.1) Par.?
hanti mūlakayūṣastu kaphamedogalāmayān / (372.2) Par.?
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ // (372.3) Par.?
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ / (373.1) Par.?
dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ // (373.2) Par.?
prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit / (374.1) Par.?
mudgāmalakayūṣastu grāhī pittakaphe hitaḥ // (374.2) Par.?
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ / (375.1) Par.?
sarvadhānyakṛtastadvadbṛṃhaṇaḥ prāṇavardhanaḥ // (375.2) Par.?
khaḍakāmbalikau hṛdyau tathā vātakaphe hitau / (376.1) Par.?
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ // (376.2) Par.?
dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ / (377.1) Par.?
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ // (377.2) Par.?
khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca / (378.1) Par.?
evamādīni cānyāni kriyante vaidyavākyataḥ // (378.2) Par.?
asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā / (379.1) Par.?
vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam // (379.2) Par.?
atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat / (380.1) Par.?
yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam // (380.2) Par.?
dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ / (381.1) Par.?
tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam // (381.2) Par.?
siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca / (382.1) Par.?
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca // (382.2) Par.?
laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ / (383.1) Par.?
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ // (383.2) Par.?
rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī / (384.1) Par.?
snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham // (384.2) Par.?
saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ / (385.1) Par.?
nātidravā nātisāndrā mantha ityupadiśyate // (385.2) Par.?
manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ / (386.1) Par.?
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ // (386.2) Par.?
śarkarekṣurasadrākṣāyuktaḥ pittavikāranut / (387.1) Par.?
drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ // (387.2) Par.?
vargatrayeṇopahito maladoṣānulomanaḥ / (388.1) Par.?
gauḍamamlamanamlaṃ vā pānakaṃ guru mūtralam // (388.2) Par.?
tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ / (389.1) Par.?
sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam // (389.2) Par.?
mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham / (390.1) Par.?
parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam // (390.2) Par.?
dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ / (391.1) Par.?
pānakānāṃ yathāyogaṃ gurulāghavamādiśet // (391.2) Par.?
vakṣyāmyataḥ paraṃ bhakṣyān rasavīryavipākataḥ / (392.1) Par.?
bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ // (392.2) Par.?
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ / (393.1) Par.?
teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ // (393.2) Par.?
vātapittaharā vṛṣyā guravo raktamāṃsalāḥ / (394.1) Par.?
bṛṃhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ // (394.2) Par.?
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ / (395.1) Par.?
madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ // (395.2) Par.?
guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ / (396.1) Par.?
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ // (396.2) Par.?
gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ / (397.1) Par.?
hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ // (397.2) Par.?
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ / (398.1) Par.?
bṛṃhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ // (398.2) Par.?
hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ / (399.1) Par.?
mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ // (399.2) Par.?
vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṃhaṇāḥ / (400.1) Par.?
pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ // (400.2) Par.?
vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ / (401.1) Par.?
vidāhino nātibalā guravaśca viśeṣataḥ // (401.2) Par.?
vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ / (402.1) Par.?
viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ // (402.2) Par.?
balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ / (403.1) Par.?
kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ // (403.2) Par.?
virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ / (404.1) Par.?
vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ // (404.2) Par.?
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ / (405.1) Par.?
vātapittaharā balyā varṇadṛṣṭiprasādanāḥ // (405.2) Par.?
vidāhinastailakṛtā guravaḥ kaṭupākinaḥ / (406.1) Par.?
uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ // (406.2) Par.?
phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ / (407.1) Par.?
bhakṣyā balyāśca guravo bṛṃhaṇā hṛdayapriyāḥ // (407.2) Par.?
kapālāṅgārapakvāstu laghavo vātakopanāḥ / (408.1) Par.?
supakvāstanavaścaiva bhūyiṣṭhaṃ laghavo matāḥ // (408.2) Par.?
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ / (409.1) Par.?
kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ // (409.2) Par.?
udāvartaharo vāṭyaḥ kāsapīnasamehanut / (410.1) Par.?
dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ // (410.2) Par.?
śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ / (411.1) Par.?
pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ // (411.2) Par.?
gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt / (412.1) Par.?
śaktūnāmāśu jīryeta mṛdutvādavalehikā // (412.2) Par.?
lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ / (413.1) Par.?
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ // (413.2) Par.?
tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ / (414.1) Par.?
raktapittaharāścaiva dāhajvaravināśanāḥ // (414.2) Par.?
pṛthukā guravaḥ snigdhā bṛṃhaṇāḥ kaphavardhanāḥ / (415.1) Par.?
balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ // (415.2) Par.?
saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut / (416.1) Par.?
sudurjaraḥ svāduraso bṛṃhaṇastaṇḍulo navaḥ // (416.2) Par.?
saṃdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ / (417.1) Par.?
dravyasaṃyogasaṃskāravikārān samavekṣya tu // (417.2) Par.?
yathākāraṇamāsādya bhoktṝṇāṃ chandato 'pi vā / (418.1) Par.?
anekadravyayonitvācchāstratastān vinirdiśet // (418.2) Par.?
ataḥ sarvānupānānyupadekṣyāmaḥ / (419.1) Par.?
amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti / (419.2) Par.?
tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam // (419.3) Par.?
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām / (420.1) Par.?
yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat // (420.2) Par.?
vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni / (421.1) Par.?
sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham // (421.2) Par.?
lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ / (422.1) Par.?
saṃkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṃ vistarato 'bhidhāsye // (422.2) Par.?
uṣṇodakānupānaṃ tu snehānāmatha śasyate / (423.1) Par.?
ṛte bhallātakasnehāt snehāttauvarakāttathā // (423.2) Par.?
anupānaṃ vadantyeke taile yūṣāmlakāñjikam / (424.1) Par.?
śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ // (424.2) Par.?
dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca / (425.1) Par.?
kecit piṣṭamayasyāhuranupānaṃ sukhodakam // (425.2) Par.?
payo māṃsaraso vāpi śālimudgādibhojinām / (426.1) Par.?
yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca // (426.2) Par.?
māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā / (427.1) Par.?
madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam // (427.2) Par.?
amadyapānām udakaṃ phalāmlaṃ vā praśasyate / (428.1) Par.?
kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam // (428.2) Par.?
surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam / (429.1) Par.?
nirāmayānāṃ citraṃ tu bhuktamadhye prakīrtitam // (429.2) Par.?
snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate / (430.1) Par.?
anupānaṃ hitaṃ cāpi pitte madhuraśītalam // (430.2) Par.?
hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā / (431.1) Par.?
arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu // (431.2) Par.?
ataḥ paraṃ tu vargāṇāmanupānaṃ pṛthak pṛthak / (432.1) Par.?
pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu // (432.2) Par.?
tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti // (433.1) Par.?
bhavanti cātra / (434.1) Par.?
sarveṣāmanupānānāṃ māhendraṃ toyamuttamam / (434.2) Par.?
sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate // (434.3) Par.?
uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam / (435.1) Par.?
doṣavadguru vā bhuktam atimātram athāpi vā // (435.2) Par.?
yathoktenānupānena sukhamannaṃ prajīryati / (436.1) Par.?
rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam // (436.2) Par.?
tarpaṇaṃ mārdavakaraṃ śramaklamaharaṃ sukham / (437.1) Par.?
dīpanaṃ doṣaśamanaṃ pipāsāchedanaṃ param // (437.2) Par.?
balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate / (438.1) Par.?
tadādau karśayetpītaṃ sthāpayenmadhyasevitam // (438.2) Par.?
paścātpītaṃ bṛṃhayati tasmād vīkṣya prayojayet / (439.1) Par.?
sthiratāṃ gatam aklinnam annam adravapāyinām // (439.2) Par.?
bhavatyābādhajananam anupānam ataḥ pibet / (440.1) Par.?
na pibecchvāsakāsārto roge cāpyūrdhvajatruge // (440.2) Par.?
kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ / (441.1) Par.?
pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet // (441.2) Par.?
pradūṣyāmāśayaṃ taddhi tasya kaṇṭhorasi sthitam / (442.1) Par.?
syandāgnisādacchardyādīn āmayāñjanayed bahūn // (442.2) Par.?
gurulāghavacinteyaṃ svabhāvaṃ nātivartate / (443.1) Par.?
tathā saṃskāramātrānnakālāṃścāpyuttarottaram // (443.2) Par.?
mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ / (444.1) Par.?
jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate // (444.2) Par.?
balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ / (445.1) Par.?
karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate // (445.2) Par.?
athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu / (446.1) Par.?
āptāsthitamasaṃkīrṇaṃ śuci kāryaṃ mahānasam // (446.2) Par.?
tatrāptair guṇasampannam annaṃ bhakṣyaṃ susaṃskṛtam / (447.1) Par.?
śucau deśe susaṃguptaṃ samupasthāpayed bhiṣak // (447.2) Par.?
viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ / (448.1) Par.?
siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet // (448.2) Par.?
vakṣyāmyataḥ paraṃ kṛtsnāmāhārasyopakalpanām / (449.1) Par.?
ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate // (449.2) Par.?
phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca / (450.1) Par.?
pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet // (450.2) Par.?
pradravāṇi rasāṃścaiva rājateṣūpahārayet / (451.1) Par.?
kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet // (451.2) Par.?
dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ / (452.1) Par.?
pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet // (452.2) Par.?
kācasphaṭikapātreṣu śītaleṣu śubheṣu ca / (453.1) Par.?
dadyādvaidūryacitreṣu rāgaṣāḍavasaṭṭakān // (453.2) Par.?
purastādvimale pātre suvistīrṇe manorame / (454.1) Par.?
sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān // (454.2) Par.?
phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca / (455.1) Par.?
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet // (455.2) Par.?
pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ / (456.1) Par.?
khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet // (456.2) Par.?
sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān / (457.1) Par.?
purastāt sthāpayet prājño dvayorapi ca madhyataḥ // (457.2) Par.?
evaṃ vijñāya matimān bhojanasyopakalpanām / (458.1) Par.?
bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau // (458.2) Par.?
sugandhapuṣparacite same deśe 'tha bhojayet / (459.1) Par.?
viśiṣṭamiṣṭasaṃskāraiḥ pathyair iṣṭai rasādibhiḥ // (459.2) Par.?
manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam / (460.1) Par.?
pūrvaṃ madhuramaśnīyānmadhye 'mlalavaṇau rasau // (460.2) Par.?
paścāccheṣān rasān vaidyo bhojaneṣvavacārayet / (461.1) Par.?
ādau phalāni bhuñjīta dāḍimādīni buddhimān // (461.2) Par.?
tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param / (462.1) Par.?
ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam // (462.2) Par.?
ādāvante ca madhye ca bhojanasya tu śasyate / (463.1) Par.?
niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām // (463.2) Par.?
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca / (464.1) Par.?
pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana // (464.2) Par.?
sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ / (465.1) Par.?
kāle sātmyaṃ laghu snigdhaṃ kṣipramuṣṇaṃ dravottaram // (465.2) Par.?
bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ / (466.1) Par.?
kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate // (466.2) Par.?
laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam / (467.1) Par.?
kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram // (467.2) Par.?
sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca / (468.1) Par.?
atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ // (468.2) Par.?
teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu / (469.1) Par.?
yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ // (469.2) Par.?
teṣu tatkālavihitamaparāhṇe praśasyate / (470.1) Par.?
rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ // (470.2) Par.?
kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam / (471.1) Par.?
nāprāptātītakālaṃ vā hīnādhikam athāpi vā // (471.2) Par.?
aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ / (472.1) Par.?
tāṃstān vyādhīnavāpnoti maraṇaṃ vā niyacchati // (472.2) Par.?
atītakālaṃ bhuñjāno vāyunopahate 'nale / (473.1) Par.?
kṛcchrādvipacyate bhuktaṃ dvitīyaṃ ca na kāṅkṣati // (473.2) Par.?
hīnamātram asaṃtoṣaṃ karoti ca balakṣayam / (474.1) Par.?
ālasyagauravāṭopasādāṃśca kurute 'dhikam // (474.2) Par.?
tasmāt susaṃskṛtaṃ yuktyā doṣairetair vivarjitam / (475.1) Par.?
yathoktaguṇasampannam upaseveta bhojanam // (475.2) Par.?
vibhajya doṣakālādīn kālayorubhayorapi / (476.1) Par.?
acokṣaṃ duṣṭamutsṛṣṭaṃ pāṣāṇatṛṇaloṣṭavat // (476.2) Par.?
dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet / (477.1) Par.?
cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ // (477.2) Par.?
aśāntam upadagdhaṃ ca tathā svādu na lakṣyate / (478.1) Par.?
yadyat svādutaraṃ tattadvidadhyāduttarottaram // (478.2) Par.?
prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ / (479.1) Par.?
viśuddharasane tasmai rocate 'nnamapūrvavat // (479.2) Par.?
svādunā tasya rasanaṃ prathamenātitarpitam / (480.1) Par.?
na tathā svādayedanyattasmāt prakṣālyamantarā // (480.2) Par.?
saumanasyaṃ balaṃ puṣṭimutsāhaṃ harṣaṇaṃ sukham / (481.1) Par.?
svādu saṃjanayatyannamasvādu ca viparyayam // (481.2) Par.?
bhuktvāpi yat prārthayate bhūyastat svādu bhojanam / (482.1) Par.?
aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet // (482.2) Par.?
dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ / (483.1) Par.?
kuryādanirhṛtaṃ taddhi mukhasyāniṣṭagandhatām // (483.2) Par.?
jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu / (484.1) Par.?
bhuktamātre kaphaścāpi tasmād bhukteritaṃ kapham // (484.2) Par.?
dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ / (485.1) Par.?
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ // (485.2) Par.?
phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ / (486.1) Par.?
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ // (486.2) Par.?
bhuktvā rājavadāsīta yāvadannaklamo gataḥ / (487.1) Par.?
tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet // (487.2) Par.?
śabdarūparasān gandhān sparśāṃśca manasaḥ priyān / (488.1) Par.?
bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati // (488.2) Par.?
śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ / (489.1) Par.?
aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet // (489.2) Par.?
śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram / (490.1) Par.?
nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam // (490.2) Par.?
na caikarasasevāyāṃ prasajyeta kadācana / (491.1) Par.?
śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret // (491.2) Par.?
ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā / (492.1) Par.?
prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret // (492.2) Par.?
pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam / (493.1) Par.?
mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ // (493.2) Par.?
piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ / (494.1) Par.?
dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati / (494.2) Par.?
peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram // (494.3) Par.?
gurūṇāmardhasauhityaṃ laghūnāṃ tṛptiriṣyate / (495.1) Par.?
dravottaro dravaścāpi na mātrāgururiṣyate // (495.2) Par.?
dravāḍhyam api śuṣkaṃ tu samyagevopapadyate / (496.1) Par.?
viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati // (496.2) Par.?
piṇḍīkṛtam asaṃklinnaṃ vidāham upagacchati / (497.1) Par.?
srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati // (497.2) Par.?
vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate / (498.1) Par.?
śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet // (498.2) Par.?
āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ / (499.1) Par.?
ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ // (499.2) Par.?
atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca / (500.1) Par.?
kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya // (500.2) Par.?
īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena / (501.1) Par.?
pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti // (501.2) Par.?
mādhuryam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam / (502.1) Par.?
kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdham ānaddhaviruddhavātam // (502.2) Par.?
udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya / (503.1) Par.?
rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam // (503.2) Par.?
mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṃ bhramaḥ / (504.1) Par.?
upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ // (504.2) Par.?
tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam / (505.1) Par.?
viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca // (505.2) Par.?
vāmayedāśu taṃ tasmād uṣṇena lavaṇāmbunā / (506.1) Par.?
kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet // (506.2) Par.?
laghukāyam ataścainaṃ laṅghanaiḥ samupācaret / (507.1) Par.?
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā // (507.2) Par.?
hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam / (508.1) Par.?
bahu stokamakāle vā vijñeyaṃ viṣamāśanam // (508.2) Par.?
ajīrṇe bhujyate yattu tadadhyaśanam ucyate / (509.1) Par.?
trayametannihantyāśu bahūnvyādhīnkaroti vā // (509.2) Par.?
annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti / (510.1) Par.?
taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt // (510.2) Par.?
vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya / (511.1) Par.?
drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta // (511.2) Par.?
bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle / (512.1) Par.?
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī // (512.2) Par.?
svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti / (513.1) Par.?
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti // (513.2) Par.?
20 guṇas
ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram / (514.1) Par.?
karmabhistvanumīyante nānādravyāśrayā guṇāḥ // (514.2) Par.?
hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit / (515.1) Par.?
uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ // (515.2) Par.?
snehamārdavakṛtsnigdho balavarṇakarastathā / (516.1) Par.?
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ // (516.2) Par.?
picchilo jīvano balyaḥ saṃdhānaḥ śleṣmalo guruḥ / (517.1) Par.?
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ // (517.2) Par.?
dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā / (518.1) Par.?
sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ // (518.2) Par.?
laghustadviparītaḥ syāllekhano ropaṇastathā / (519.1) Par.?
daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣaṇaiḥ // (519.2) Par.?
daśaivānyān pravakṣyāmi dravādīṃstānnibodha me / (520.1) Par.?
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ // (520.2) Par.?
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā / (521.1) Par.?
sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ // (521.2) Par.?
durgandho viparīto 'smāddhṛllāsārucikārakaḥ / (522.1) Par.?
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ // (522.2) Par.?
vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate / (523.1) Par.?
vikāsī vikasannevaṃ dhātubandhān vimokṣayet // (523.2) Par.?
āśukārī tathāśutvāddhāvatyambhasi tailavat / (524.1) Par.?
sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ // (524.2) Par.?
guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ / (525.1) Par.?
sampravakṣyāmyataścordhvam āhāragatiniścayam // (525.2) Par.?
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ / (526.1) Par.?
vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet // (526.2) Par.?
avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ / (527.1) Par.?
samyagvipakvo niḥsāra āhāraḥ paribṛṃhayet // (527.2) Par.?
viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ / (528.1) Par.?
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet // (528.2) Par.?
kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca / (529.1) Par.?
netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ // (529.2) Par.?
divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat / (530.1) Par.?
annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi // (530.2) Par.?
hṛdi saṃmīlite rātrau prasuptasya viśeṣataḥ / (531.1) Par.?
klinnavisrastadhātutvādajīrṇe na hitaṃ divā // (531.2) Par.?
imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ / (532.1) Par.?
sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ // (532.2) Par.?
Duration=1.9669868946075 secs.