Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ / (1.2) Par.?
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // (1.3) Par.?
alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai / (2.1) Par.?
lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
purā pitāmahenoktaṃ vasiṣṭhāya mahātmane / (3.2) Par.?
vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai // (3.3) Par.?
śṛṇvantu vacanaṃ sarve praṇipatya janārdanam / (4.1) Par.?
devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam // (4.2) Par.?
sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam / (5.1) Par.?
manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt // (5.2) Par.?
nārāyaṇaṃ japennityaṃ praṇamya puruṣottamam / (6.1) Par.?
svapannārāyaṇaṃ devaṃ gacchannārāyaṇaṃ tathā // (6.2) Par.?
bhuñjannārāyaṇaṃ viprāstiṣṭhañjāgratsanātanam / (7.1) Par.?
unmiṣannimiṣanvāpi namo nārāyaṇeti vai // (7.2) Par.?
bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca / (8.1) Par.?
abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim // (8.2) Par.?
sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim / (9.1) Par.?
alakṣmīśca mayā proktā patnī yā duḥsahasya ca // (9.2) Par.?
nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ / (10.1) Par.?
yā lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā // (10.2) Par.?
gṛhe kṣetre tathāvāse tanau vasati suvratāḥ / (11.1) Par.?
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ // (11.2) Par.?
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā / (12.1) Par.?
kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ // (12.2) Par.?
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ / (13.1) Par.?
tasmātsarveṣu kāleṣu namo nārāyaṇeti ca // (13.2) Par.?
japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ / (14.1) Par.?
anyacca devadevasya śṛṇvantu munisattamāḥ // (14.2) Par.?
mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ / (15.1) Par.?
dvādaśākṣarasaṃyukto dvādaśātmā purātanaḥ // (15.2) Par.?
story of Aitareya
tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ / (16.1) Par.?
kaściddvijo mahāprājñastapastaptvā kathañcana // (16.2) Par.?
putramekaṃ tathotpādya saṃskāraiśca yathākramam / (17.1) Par.?
yojayitvā yathākālaṃ kṛtopanayanaṃ punaḥ // (17.2) Par.?
adhyāpayāmāsa tadā sa ca novāca kiṃcana / (18.1) Par.?
na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ // (18.2) Par.?
vāsudeveti niyatam aitareyo vadatyasau / (19.1) Par.?
pitā tasya tathā cānyāṃ pariṇīya yathāvidhi // (19.2) Par.?
putrānutpādayāmāsa tathaiva vidhipūrvakam / (20.1) Par.?
vedānadhītya sampannā babhūvuḥ sarvasaṃmatāḥ // (20.2) Par.?
aitareyasya sā mātā duḥkhitā śokamūrchitā / (21.1) Par.?
uvāca putrāḥ sampannā vedavedāṅgapāragāḥ // (21.2) Par.?
brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram / (22.1) Par.?
mama tvaṃ bhāgyahīnāyāḥ putro jāto nirākṛtiḥ // (22.2) Par.?
mamātra nidhanaṃ śreyo na kathañcana jīvitam / (23.1) Par.?
ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai // (23.2) Par.?
tasminyāte dvijānāṃ tu na mantrāḥ pratipedire / (24.1) Par.?
aitareye sthite tatra brāhmaṇā mohitāstadā // (24.2) Par.?
tato vāṇī samudbhūtā vāsudeveti kīrtanāt / (25.1) Par.?
aitareyasya te viprāḥ praṇipatya yathātatham // (25.2) Par.?
pūjāṃcakrus tato yajñaṃ svayameva samāgatam / (26.1) Par.?
tataḥ samāpya taṃ yajñamaitareyo dhanādibhiḥ // (26.2) Par.?
sarvavedān sadasyāha sa ṣaḍaṅgān samāhitaḥ / (27.1) Par.?
tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ // (27.2) Par.?
sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ / (28.1) Par.?
evaṃ samāpya vai yajñamaitareyo dvijottamāḥ // (28.2) Par.?
mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha / (29.1) Par.?
etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam // (29.2) Par.?
paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam / (30.1) Par.?
japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam // (30.2) Par.?
sa yāti divyamatulaṃ viṣṇostatparamaṃ padam / (31.1) Par.?
api pāpasamācāro dvādaśākṣaratatparaḥ // (31.2) Par.?
prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā / (32.1) Par.?
kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ // (32.2) Par.?
divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ // (33.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśākṣarapraśaṃsā nāma saptamo 'dhyāyaḥ // (34.1) Par.?
Duration=0.22483587265015 secs.