Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham / (1.2) Par.?
brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā // (1.3) Par.?
patitena ca vipreṇa dhaundhumūkena vai tathā / (2.1) Par.?
kṛtvā japtvā gatiḥ prāptā kathaṃ pāśupataṃ vratam // (2.2) Par.?
kathaṃ paśupatirdevaḥ śaṅkaraḥ parameśvaraḥ / (3.1) Par.?
vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ // (3.2) Par.?
sūta uvāca / (4.1) Par.?
tradition of Purāṇas
purā śāpādvinirmukto brahmaputro mahāyaśāḥ / (4.2) Par.?
rudrasya devadevasya marudeśādihāgataḥ // (4.3) Par.?
tyaktvā prasādādrudrasya uṣṭradehamajājñayā / (5.1) Par.?
śilādaputramāsādya namaskṛtya vidhānataḥ // (5.2) Par.?
merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam / (6.1) Par.?
māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ // (6.2) Par.?
nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ / (7.1) Par.?
vaktumarhasi cāsmākaṃ tatsarvaṃ ca tadāha saḥ // (7.2) Par.?
tatsarvaṃ śrutavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ / (8.1) Par.?
tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai // (8.2) Par.?
sarve śṛṇvantu vacanaṃ namaskṛtvā maheśvaram / (9.1) Par.?
sanatkumāra uvāca / (9.2) Par.?
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ // (9.3) Par.?
kaiḥ pāśaiste nibadhyante vimucyante ca te katham / (10.1) Par.?
śailādir uvāca / (10.2) Par.?
pati/paśu/pāśa
sanatkumāra vakṣyāmi sarvam etad yathātatham // (10.3) Par.?
rudrabhaktasya śāntasya tava kalyāṇacetasaḥ / (11.1) Par.?
brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ // (11.2) Par.?
paśavaḥ parikīrtyante saṃsāravaśavartinaḥ / (12.1) Par.?
teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ // (12.2) Par.?
anādinidhano dhātā bhagavānviṣṇuravyayaḥ / (13.1) Par.?
māyāpāśena badhnāti paśuvatparameśvaraḥ // (13.2) Par.?
sa eva mocakasteṣāṃ jñānayogena sevitaḥ / (14.1) Par.?
avidyāpāśabaddhānāṃ nānyo mocaka iṣyate // (14.2) Par.?
tamṛte paramātmānaṃ śaṅkaraṃ parameśvaram / (15.1) Par.?
caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ // (15.2) Par.?
taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ / (16.1) Par.?
nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ // (16.2) Par.?
sa eva bhagavānrudro mocayatyapi sevitaḥ / (17.1) Par.?
daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ // (17.2) Par.?
bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ / (18.1) Par.?
indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ // (18.2) Par.?
āśu bhaktā bhavantyevaṃ parameśvarasevayā / (19.1) Par.?
bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ // (19.2) Par.?
tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī / (20.1) Par.?
brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ // (20.2) Par.?
tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam / (21.1) Par.?
dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ // (21.2) Par.?
mocayatyeva tānsadyaḥ śaṅkaraḥ parameśvaraḥ / (22.1) Par.?
bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ // (22.2) Par.?
sarvakāryeṇa hetutvāt pāśacchedapaṭīyasī / (23.1) Par.?
satyaḥ sarvaga ityādi śivasya guṇacintanā // (23.2) Par.?
rūpopādānacintā ca mānasaṃ bhajanaṃ viduḥ / (24.1) Par.?
vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ // (24.2) Par.?
kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate / (25.1) Par.?
dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam // (25.2) Par.?
mocakaḥ śiva evaiko bhagavānparameśvaraḥ / (26.1) Par.?
caturviṃśatitattvāni māyākarmaguṇā iti // (26.2) Par.?
kīrtyante viṣayāśceti pāśā jīvanibandhanāt / (27.1) Par.?
tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ // (27.2) Par.?
pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ / (28.1) Par.?
sa eva mocakas teṣāṃ bhaktyā samyagupāsitaḥ // (28.2) Par.?
avidyāmasmitāṃ rāgaṃ dveṣaṃ ca dvipadāṃ varāḥ / (29.1) Par.?
vadantyabhiniveśaṃ ca kleśānpāśatvamāgatān // (29.2) Par.?
avidyā
tamo moho mahāmohas tāmisra iti paṇḍitāḥ / (30.1) Par.?
andhatāmisra ityāhuravidyāṃ pañcadhā sthitām // (30.2) Par.?
tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā / (31.1) Par.?
śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ // (31.2) Par.?
avidyāṃ tama ityāhurasmitāṃ moha ityapi / (32.1) Par.?
mahāmoha iti prājñā rāgaṃ yogaparāyaṇāḥ // (32.2) Par.?
dveṣaṃ tāmisra ityāhurandhatāmisra ityapi / (33.1) Par.?
tathaivābhiniveśaṃ ca mithyājñānaṃ vivekinaḥ // (33.2) Par.?
tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ / (34.1) Par.?
mahāmohaprabhedāśca budhairdaśa vicintitāḥ // (34.2) Par.?
aṣṭādaśavidhaṃ cāhustāmisraṃ ca vicakṣaṇāḥ / (35.1) Par.?
andhatāmisrabhedāśca tathāṣṭādaśadhā smṛtāḥ // (35.2) Par.?
avidyayāsya saṃbandho nātīto nāstyanāgataḥ / (36.1) Par.?
bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ // (36.2) Par.?
kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet / (37.1) Par.?
māyātītasya devasya sthāṇoḥ paśupatervibhoḥ // (37.2) Par.?
tathaivābhiniveśena saṃbandho na kadācana / (38.1) Par.?
śaṅkarasya śaraṇyasya śivasya paramātmanaḥ // (38.2) Par.?
kuśalākuśalaistasya saṃbandho naiva karmabhiḥ / (39.1) Par.?
bhavetkālatraye śaṃbhoravidyāmativartinaḥ // (39.2) Par.?
vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ / (40.1) Par.?
kāleṣu triṣu sarvasya śivasya śivadāyinaḥ // (40.2) Par.?
sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ / (41.1) Par.?
sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ // (41.2) Par.?
āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ / (42.1) Par.?
dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ // (42.2) Par.?
aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ / (43.1) Par.?
tathaiva bhogasaṃskārairbhagavānantakāntakaḥ // (43.2) Par.?
puṃviśeṣaparo devo bhagavānparameśvaraḥ / (44.1) Par.?
cetanācetanāyuktaprapañcād akhilāt paraḥ // (44.2) Par.?
loke sātiśayatvena jñānaiśvaryaṃ vilokyate / (45.1) Par.?
śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ // (45.2) Par.?
pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram / (46.1) Par.?
upadeṣṭā sa evādau kālāvacchedavartinām // (46.2) Par.?
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ / (47.1) Par.?
sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ // (47.2) Par.?
anādireṣa saṃbandho vijñānotkarṣayoḥ paraḥ / (48.1) Par.?
sthitayorīdṛśaḥ sarvaḥ pariśuddhaḥ svabhāvataḥ // (48.2) Par.?
ātmaprayojanābhāve parānugraha eva hi / (49.1) Par.?
prayojanaṃ samastānāṃ kāryāṇāṃ parameśvaraḥ // (49.2) Par.?
importance of Oṃ
praṇavo vācakastasya śivasya paramātmanaḥ / (50.1) Par.?
śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ // (50.2) Par.?
śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi / (51.1) Par.?
yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ // (51.2) Par.?
jñānatattvaṃ prayatnena yogaḥ pāśupataḥ paraḥ / (52.1) Par.?
uktastu devadevena sarveṣām anukaṃpayā // (52.2) Par.?
sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ / (53.1) Par.?
abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana // (53.2) Par.?
etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum / (54.1) Par.?
yoge pāśupate cāsmin yasyārthaḥ kila uttame // (54.2) Par.?
kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām / (55.1) Par.?
vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre // (55.2) Par.?
evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena / (56.1) Par.?
asamarasaṃ pañcadhā kṛtvā bhavaṃ cātmani yojayet // (56.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge navamo 'dhyāyaḥ // (57.1) Par.?
Duration=0.17269492149353 secs.