Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5539
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
bhūya eva mamācakṣva mahimānamumāpateḥ / (1.2) Par.?
bhavabhakta mahāprājña bhagavannandikeśvara // (1.3) Par.?
śailādiruvāca / (2.1) Par.?
sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ / (2.2) Par.?
mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ // (2.3) Par.?
nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana / (3.1) Par.?
na cāhaṅkārabandhaśca manobandhaśca no 'bhavat // (3.2) Par.?
cittabandho na tasyābhūcchrotrabandho na cābhavat / (4.1) Par.?
na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana // (4.2) Par.?
jihvābandho na tasyābhūdghrāṇabandho na kaścana / (5.1) Par.?
pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata // (5.2) Par.?
upasthendriyabandhaśca bhūtatanmātrabandhanam / (6.1) Par.?
nityaśuddhasvabhāvena nityabuddho nisargataḥ // (6.2) Par.?
nityamukta iti prokto munibhistattvavedibhiḥ / (7.1) Par.?
anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ // (7.2) Par.?
creation of the world from prakṛti
buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca / (8.1) Par.?
ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ // (8.2) Par.?
antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ / (9.1) Par.?
indriyāṇi daśaikaṃ ca tanmātrāṇi ca śāsanāt // (9.2) Par.?
ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ / (10.1) Par.?
tanmātrāṇi niyogena tasya saṃsuvate prabhoḥ // (10.2) Par.?
mahābhūtānyaśeṣeṇa mahādevasya dhīmataḥ / (11.1) Par.?
brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim // (11.2) Par.?
mahābhūtānyaśeṣāṇi janayanti śivājñayā / (12.1) Par.?
adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ // (12.2) Par.?
antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ / (13.1) Par.?
svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ // (13.2) Par.?
tasyājñayā samastārthānahaṅkāro 'timanyate / (14.1) Par.?
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi // (14.2) Par.?
śrotraṃ śṛṇoti tacchaktyā śabdasparśādikaṃ ca yat / (15.1) Par.?
śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ // (15.2) Par.?
vacanaṃ kurute vākyaṃ nādānādi kadācana / (16.1) Par.?
śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt // (16.2) Par.?
karoti pāṇirādānaṃ na gatyādi kadācana / (17.1) Par.?
sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ // (17.2) Par.?
vihāraṃ kurute pādo notsargādi kadācana / (18.1) Par.?
samastadehivṛndānāṃ śivasyaiva niyogataḥ // (18.2) Par.?
utsargaṃ kurute pāyurna vadeta kadācana / (19.1) Par.?
jantorjātasya sarvasya parameśvaraśāsanāt // (19.2) Par.?
ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ / (20.1) Par.?
sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt // (20.2) Par.?
avakāśamaśeṣāṇāṃ bhūtānāṃ samprayacchati / (21.1) Par.?
ākāśaṃ sarvadā tasya paramasyaiva śāsanāt // (21.2) Par.?
nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ / (22.1) Par.?
bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ // (22.2) Par.?
nirdeśāddevadevasya saptaskandhagato marut / (23.1) Par.?
lokayātrāṃ vahatyeva bhedaiḥ svairāvahādibhiḥ // (23.2) Par.?
nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate / (24.1) Par.?
apadeśena devasya paramasya samīraṇaḥ // (24.2) Par.?
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi / (25.1) Par.?
pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt // (25.2) Par.?
bhuktamāhārajātaṃ yat pacate dehināṃ tathā / (26.1) Par.?
udarasthaḥ sadā vahnirviśveśvaraniyogataḥ // (26.2) Par.?
saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā / (27.1) Par.?
avilaṅghyā hi sarveṣāmājñā tasya garīyasī // (27.2) Par.?
carācarāṇi bhūtāni bibhartyeva tadājñayā / (28.1) Par.?
ājñayā tasya devasya devadevaḥ purandaraḥ // (28.2) Par.?
jīvatāṃ vyādhibhiḥ pīḍāṃ mṛtānāṃ yātanāśataiḥ / (29.1) Par.?
viśvambharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā // (29.2) Par.?
devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ / (30.1) Par.?
adhārmikāṇāṃ vai nāśaṃ karoti śivaśāsanāt // (30.2) Par.?
varuṇaḥ salilairlokān saṃbhāvayati śāsanāt / (31.1) Par.?
majjayatyājñayā tasya pāśairbadhnāti cāsurān // (31.2) Par.?
puṇyānurūpaṃ sarveṣāṃ prāṇināṃ samprayacchati / (32.1) Par.?
vittaṃ vitteśvarastasya śāsanāt parameṣṭhinaḥ // (32.2) Par.?
udayāstamaye kurvankurute kālamājñayā / (33.1) Par.?
ādityastasya nityasya satyasya paramātmanaḥ // (33.2) Par.?
puṣpāṇyauṣadhijātāni prahlādayati ca prajāḥ / (34.1) Par.?
amṛtāṃśuḥ kalādhāraḥ kālakālasya śāsanāt // (34.2) Par.?
ādityā vasavo rudrā aśvinau marutastathā / (35.1) Par.?
anyāśca devatāḥ sarvāstacchāsanavinirmitāḥ // (35.2) Par.?
gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ / (36.1) Par.?
yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ // (36.2) Par.?
grahanakṣatratārāśca yajñā vedāstapāṃsi ca / (37.1) Par.?
ṛṣīṇāṃ ca gaṇāḥ sarve śāsanaṃ tasya dhiṣṭhitāḥ // (37.2) Par.?
kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ / (38.1) Par.?
śāsane tasya vartante kānanāni sarāṃsi ca // (38.2) Par.?
kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ / (39.1) Par.?
ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ // (39.2) Par.?
yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt / (40.1) Par.?
parāścaiva parārdhāśca kālabhedāstathāpare // (40.2) Par.?
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ / (41.1) Par.?
manuṣyāśca pravartante devadevasya dhīmataḥ // (41.2) Par.?
jātāni bhūtavṛndāni caturdaśasu yoniṣu / (42.1) Par.?
sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt // (42.2) Par.?
caturdaśasu lokeṣu sthitā jātāḥ prajāḥ prabhoḥ / (43.1) Par.?
sarveśvarasya tasyaiva niyogavaśavartinaḥ // (43.2) Par.?
pātālāni samastāni bhuvanānyasya śāsanāt / (44.1) Par.?
brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca // (44.2) Par.?
vartamānāni sarvāṇi brahmāṇḍāni tadājñayā / (45.1) Par.?
vartante sarvabhūtādyaiḥ sametāni samantataḥ // (45.2) Par.?
atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā / (46.1) Par.?
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // (46.2) Par.?
brahmāṇḍāni bhaviṣyanti saha vastubhir ātmakaiḥ / (47.1) Par.?
kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha // (47.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge daśamo 'dhyāyaḥ // (48.1) Par.?
Duration=0.14899086952209 secs.