Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa / (1.2) Par.?
parāparavidāṃ śreṣṭha parameśvarabhāvita // (1.3) Par.?
nandikeśvara uvāca / (2.1) Par.?
hanta te kathayiṣyāmi vibhūtīḥ śivayoraham / (2.2) Par.?
sanatkumāra yogīndra brahmaṇastanayottama // (2.3) Par.?
paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā / (3.1) Par.?
śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ // (3.2) Par.?
puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ / (4.1) Par.?
arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā // (4.2) Par.?
saptatanturmahādevo rudrāṇī dakṣiṇā smṛtā / (5.1) Par.?
ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā // (5.2) Par.?
samudro bhagavān rudro velā śailendrakanyakā / (6.1) Par.?
vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā // (6.2) Par.?
brahmā haro'pi sāvitrī śaṅkarārdhaśarīriṇī / (7.1) Par.?
viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī // (7.2) Par.?
vajrapāṇirmahādevaḥ śacī śailendrakanyakā / (8.1) Par.?
jātavedāḥ svayaṃ rudraḥ svāhā śarvārdhakāyinī // (8.2) Par.?
yamastriyaṃbako devas tatpriyā girikanyakā / (9.1) Par.?
varuṇo bhagavān rudro gaurī sarvārthadāyinī // (9.2) Par.?
bālenduśekharo vāyuḥ śivā śivamanoramā / (10.1) Par.?
candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā // (10.2) Par.?
candrārdhaśekharaścandro rohiṇī rudravallabhā / (11.1) Par.?
saptasaptiḥ śivaḥ kāntā umā devī suvarcalā // (11.2) Par.?
ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā / (12.1) Par.?
umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ // (12.2) Par.?
puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā / (13.1) Par.?
vidurbhavānīmākūtiṃ ruciṃ ca parameśvaram // (13.2) Par.?
bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā / (14.1) Par.?
marīcirbhagavānrudraḥ saṃbhūtirvallabhā vibhoḥ // (14.2) Par.?
vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram / (15.1) Par.?
gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā // (15.2) Par.?
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ / (16.1) Par.?
pulahastripuradhvaṃsī dayā kālaripupriyā // (16.2) Par.?
kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ / (17.1) Par.?
trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ // (17.2) Par.?
ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram / (18.1) Par.?
śaṅkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī // (18.2) Par.?
pulliṅgaśabdavācyā ye te ca rudrāḥ prakīrtitāḥ / (19.1) Par.?
strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ // (19.2) Par.?
sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ / (20.1) Par.?
padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ // (20.2) Par.?
sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ / (21.1) Par.?
śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ // (21.2) Par.?
aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ / (22.1) Par.?
tathā vikṛtayastasyā dehabaddhavibhūtayaḥ // (22.2) Par.?
visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ / (23.1) Par.?
jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ // (23.2) Par.?
gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām / (24.1) Par.?
śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ // (24.2) Par.?
śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ / (25.1) Par.?
viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā // (25.2) Par.?
sraṣṭavyaṃ vastujātaṃ tu dhatte śaṅkaravallabhā / (26.1) Par.?
sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ // (26.2) Par.?
dṛśyavastu prajārūpaṃ bibharti bhuvaneśvarī / (27.1) Par.?
draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ // (27.2) Par.?
rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ / (28.1) Par.?
devo rasayitā śaṃbhurghrātā ca bhuvaneśvaraḥ // (28.2) Par.?
mantavyavastutāṃ dhatte mahādevī maheśvarī / (29.1) Par.?
mantā sa eva viśvātmā mahādevo maheśvaraḥ // (29.2) Par.?
boddhavyaṃ vastu rūpaṃ ca bibharti bhavavallabhā / (30.1) Par.?
devaḥ sa eva bhagavān boddhā bālenduśekharaḥ // (30.2) Par.?
pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ / (31.1) Par.?
pratiṣṭhāpya prayatnena pūjayanti surāsurāḥ // (31.2) Par.?
ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ / (32.1) Par.?
arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ // (32.2) Par.?
svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam / (33.1) Par.?
jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ // (33.2) Par.?
bibharti kṣetratāṃ devī tripurāntakavallabhā / (34.1) Par.?
kṣetrajñatvam atho dhatte bhagavānandhakāntakaḥ // (34.2) Par.?
śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ / (35.1) Par.?
sa nṛpaḥ saha deśena rauravaṃ narakaṃ vrajet // (35.2) Par.?
śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ / (36.1) Par.?
svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate // (36.2) Par.?
brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ / (37.1) Par.?
mānavā munayaścaiva sarve liṅgaṃ yajanti ca // (37.2) Par.?
viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam / (38.1) Par.?
sthāpitaṃ vidhivadbhaktyā liṅgaṃ tīre nadīpateḥ // (38.2) Par.?
kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā / (39.1) Par.?
bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ // (39.2) Par.?
sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ / (40.1) Par.?
tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam // (40.2) Par.?
sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau / (41.1) Par.?
pūjanīyau namaskāryau cintanīyau ca sarvadā // (41.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ekādaśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.26378107070923 secs.