Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ato rudro mahādevo maṇḍalasthaḥ pitāmahaḥ / (1.2) Par.?
pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ // (1.3) Par.?
vaiśyānāṃ naiva śūdrāṇāṃ śuśrūṣāṃ pūjakasya ca / (2.1) Par.?
strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ // (2.2) Par.?
strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet / (3.1) Par.?
nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ // (3.2) Par.?
evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam / (4.1) Par.?
ityuktvā bhagavān rudrastatraivāntaradhātsvayam // (4.2) Par.?
te devā munayaḥ sarve śivamuddiśya śaṅkaram / (5.1) Par.?
praṇemuśca mahātmāno rudradhyānena vihvalāḥ // (5.2) Par.?
jagmur yathāgataṃ devā munayaśca tapodhanāḥ / (6.1) Par.?
tasmād abhyarcayennityamādityaṃ śivarūpiṇam // (6.2) Par.?
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā / (7.1) Par.?
ṛṣaya ūcuḥ / (7.2) Par.?
romaharṣaṇa sarvajña sarvaśāstrabhṛtāṃ vara // (7.3) Par.?
vyāsaśiṣya mahābhāga vāhneyaṃ vada sāṃpratam / (8.1) Par.?
śivena devadevena bhaktānāṃ hitakāmyayā // (8.2) Par.?
vedāt ṣaḍaṅgāduddhṛtya sāṃkhyayogācca sarvataḥ / (9.1) Par.?
tapaśca vipulaṃ taptvā devadānavaduścaram // (9.2) Par.?
arthadeśādisaṃyuktaṃ gūḍhamajñānaninditam / (10.1) Par.?
varṇāśramakṛtairdharmairviparītaṃ kvacitsamam // (10.2) Par.?
śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye / (11.1) Par.?
śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ // (11.2) Par.?
snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ / (12.1) Par.?
sūta uvāca / (12.2) Par.?
purā sanatkumāreṇa merupṛṣṭhe suśobhane // (12.3) Par.?
pṛṣṭo nandīśvaro devaḥ śailādiḥ śivasaṃmataḥ / (13.1) Par.?
pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ // (13.2) Par.?
tasmai sanatkumārāya nandinā kulanandinā / (14.1) Par.?
kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ // (14.2) Par.?
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam / (15.1) Par.?
stutinindādirahitaṃ sadyaḥ pratyayakārakam // (15.2) Par.?
guruprasādajaṃ divyamanāyāsena muktidam / (16.1) Par.?
sanatkumāra uvāca / (16.2) Par.?
bhagavansarva bhūteśa nandīśvara maheśvara // (16.3) Par.?
kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye / (17.1) Par.?
vaktumarhasi śailāde vinayenāgatāya me // (17.2) Par.?
sūta uvāca / (18.1) Par.?
samprekṣya bhagavānnandī niśamya vacanaṃ punaḥ / (18.2) Par.?
kālavelādhikārādyam avadad vadatāṃ varaḥ // (18.3) Par.?
śailādir uvāca / (19.1) Par.?
gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham / (19.2) Par.?
gauravādeva saṃjñaiṣā śivācāryasya nānyathā // (19.3) Par.?
nirukti: ācārya
svayamācarate yastu ācāre sthāpayatyapi / (20.1) Par.?
ācinoti ca śāstrārthān ācāryastena cocyate // (20.2) Par.?
tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam / (21.1) Par.?
gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam // (21.2) Par.?
pratipannaṃ janānandaṃ śrutismṛtipathānugam / (22.1) Par.?
vidyayābhayadātāraṃ laulyacāpalyavarjitam // (22.2) Par.?
ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam / (23.1) Par.?
taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum // (23.2) Par.?
ātmanā ca dhanenaiva śraddhāvittānusārataḥ / (24.1) Par.?
tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet // (24.2) Par.?
suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet / (25.1) Par.?
gururmānyo guruḥ pūjyo gurureva sadāśivaḥ // (25.2) Par.?
saṃvatsaratrayaṃ vātha śiṣyānviprānparīkṣayet / (26.1) Par.?
prāṇadravyapradānena ādeśaiśca itastataḥ // (26.2) Par.?
śiṣya
uttamaścādhame yojyo nīca uttamavastuṣu / (27.1) Par.?
ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai // (27.2) Par.?
te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ / (28.1) Par.?
saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ // (28.2) Par.?
sarvadvandvasahā dhīrā nityamudyuktacetasaḥ / (29.1) Par.?
paropakāraniratā guruśuśrūṣaṇe ratāḥ // (29.2) Par.?
ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ / (30.1) Par.?
amānino buddhimantastyaktaspardhā gataspṛhāḥ // (30.2) Par.?
śaucācāraguṇopetā dambhamātsaryavarjitāḥ / (31.1) Par.?
yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ // (31.2) Par.?
evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ / (32.1) Par.?
śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye // (32.2) Par.?
śuddho vinayasampanno mithyākaṭukavarjitaḥ / (33.1) Par.?
gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati // (33.2) Par.?
guru
guruśca śāstravit prājñas tapasvī janavatsalaḥ / (34.1) Par.?
lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ // (34.2) Par.?
sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ / (35.1) Par.?
sarvopāyavidhānajñastattvahīnasya niṣphalam // (35.2) Par.?
svasaṃvedya pare tattve niścayo yasya nātmani / (36.1) Par.?
ātmano 'nugraho nāsti parasyānugrahaḥ katham // (36.2) Par.?
prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi / (37.1) Par.?
paśu
tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ // (37.2) Par.?
parigrahavinirmuktāste sarve paśava uditāḥ / (38.1) Par.?
paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ // (38.2) Par.?
tasmāt tattvavido ye tu te muktā mocayanty api / (39.1) Par.?
saṃvittijananaṃ tattvaṃ parānandasamudbhavam // (39.2) Par.?
tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ / (40.1) Par.?
na punarnāmamātreṇa saṃvittirahitastu yaḥ // (40.2) Par.?
anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām / (41.1) Par.?
yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā // (41.2) Par.?
yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi / (42.1) Par.?
sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī // (42.2) Par.?
athavā yogamārgeṇa śiṣyadehaṃ praviśya ca / (43.1) Par.?
bodhayed eva yogena sarvatattvāni śodhya ca // (43.2) Par.?
ṣaḍardhaśuddhir vihitā jñānayogena yoginām / (44.1) Par.?
śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam // (44.2) Par.?
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam / (45.1) Par.?
jñānena jñeyamālokya karṇāt karṇāgatena tu // (45.2) Par.?
dīpāddīpo yathā cānyaḥ saṃcared vidhivad guruḥ / (46.1) Par.?
bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam // (46.2) Par.?
kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam / (47.1) Par.?
bhidyate yasya sāmarthyād ājñāmātreṇa sarvataḥ // (47.2) Par.?
tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā / (48.1) Par.?
pṛthivyādīni bhūtāni āviśanti ca bhauvane // (48.2) Par.?
śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ / (49.1) Par.?
padaṃ varṇākhyakaṃ vipra buddhīndriyavikalpanam // (49.2) Par.?
karmendriyāṇi mātraṃ hi mano buddhirataḥ param / (50.1) Par.?
ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam // (50.2) Par.?
puruṣādiviriñcyantamunmanatvaṃ parātparam / (51.1) Par.?
tatheśatvamiti proktaṃ sarvatattvārthabodhakam // (51.2) Par.?
ayogī naiva jānāti tattvaśuddhiṃ śivātmikām // (52.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge viṃśo'dhyāyaḥ // (53.1) Par.?
Duration=0.27216482162476 secs.