Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ / (1.2) Par.?
alaṃkṛtya vitānādyairīśvarāvāhanakṣamām // (1.3) Par.?
ekahastapramāṇena maṇḍalaṃ parikalpayet / (2.1) Par.?
ālikhetkamalaṃ madhye pañcaratnasamanvitam // (2.2) Par.?
cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca / (3.1) Par.?
parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam // (3.2) Par.?
āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam / (4.1) Par.?
arcayetsarvayatnena yathāvibhavavistaram // (4.2) Par.?
daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune / (5.1) Par.?
vairāgyajñānanālaṃ ca dharmakandaṃ manoramam // (5.2) Par.?
vāmā jyeṣṭhā ca raudrī ca kālī vikaraṇī tathā / (6.1) Par.?
balavikaraṇī caiva balapramathinī kramāt // (6.2) Par.?
sarvabhūtasya damanī kesareṣu ca śaktayaḥ / (7.1) Par.?
manonmanī mahāmāyā karṇikāyāṃ śivāsane // (7.2) Par.?
vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset / (8.1) Par.?
manonmanaṃ mahādevaṃ manonmanyātha madhyataḥ // (8.2) Par.?
sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam / (9.1) Par.?
puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham // (9.2) Par.?
aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam / (10.1) Par.?
uttare vāmadevākhyaṃ japākusumasannibham // (10.2) Par.?
sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyaset / (11.1) Par.?
īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham // (11.2) Par.?
candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ / (12.1) Par.?
vāhneye rudradigbhāge śirase dhūmravarcase // (12.2) Par.?
śikhāyai ca namaśceti raktābhe nairṛte dale / (13.1) Par.?
kavacāyāñjanābhāya iti vāyudale nyaset // (13.2) Par.?
astrāyāgniśikhābhāya iti dikṣu pravinyaset / (14.1) Par.?
netrebhyaśceti caiśānyāṃ piṅgalebhyaḥ pravinyaset // (14.2) Par.?
śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param / (15.1) Par.?
rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet // (15.2) Par.?
śivāya rudrarūpāya śāntyatītāya śaṃbhave / (16.1) Par.?
śāntāya śāntadaityāya namaścandramase tathā // (16.2) Par.?
vedyāya vidyādhārāya vahnaye vahnivarcase / (17.1) Par.?
kālāyai ca pratiṣṭhāyai tārakāyāntakāya ca // (17.2) Par.?
nivṛttyai dhanadevāya dhārāyai dhāraṇāya ca / (18.1) Par.?
mantrairetairmahābhūtavigrahaṃ ca sadāśivam // (18.2) Par.?
īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam / (19.1) Par.?
aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram // (19.2) Par.?
sadyamūrtiṃ smareddevaṃ sadasadvyaktikāraṇam / (20.1) Par.?
pañcavaktraṃ daśabhujamaṣṭatriṃśatkalāmayam // (20.2) Par.?
sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam / (21.1) Par.?
vāmaṃ trayodaśavidhair vibhidya vitataṃ prabhum // (21.2) Par.?
aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam / (22.1) Par.?
puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam // (22.2) Par.?
īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam / (23.1) Par.?
haṃsa haṃseti mantreṇa śivabhaktyā samanvitam // (23.2) Par.?
oṅkāramātram oṅkāram akāraṃ samarūpiṇam / (24.1) Par.?
ā ī ū e tathā aṃbānukrameṇātmarūpiṇam // (24.2) Par.?
pradhānasahitaṃ devaṃ pralayotpattivarjitam / (25.1) Par.?
aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam // (25.2) Par.?
ūrdhvaretasam īśānaṃ virūpākṣamumāpatim / (26.1) Par.?
sahasraśirasaṃ devaṃ sahasrākṣaṃ sanātanam // (26.2) Par.?
sahasrahastacaraṇaṃ nādāntaṃ nādavigraham / (27.1) Par.?
khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum // (27.2) Par.?
dvādaśānte bhruvormadhye tālumadhye gale kramāt / (28.1) Par.?
hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam // (28.2) Par.?
vidyudvalayasaṃkāśaṃ vidyutkoṭisamaprabham / (29.1) Par.?
śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam // (29.2) Par.?
sadāśivaṃ smareddevaṃ tattvatrayasamanvitam / (30.1) Par.?
vidyāmūrtimayaṃ devaṃ pūjayecca yathākramāt // (30.2) Par.?
lokapālāṃstathāstreṇa pūrvādyānpūjayet pṛthak / (31.1) Par.?
caruṃ ca vidhināsādya śivāya vinivedayet // (31.2) Par.?
ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet / (32.1) Par.?
aghoreṇātha śiṣyāya dāpayedbhoktumuttamam // (32.2) Par.?
upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet / (33.1) Par.?
pañcagavyaṃ tataḥ prāśya īśānenābhimantritam // (33.2) Par.?
vāmadevena bhasmāṅgī bhasmanoddhūlayet kramāt / (34.1) Par.?
karṇayośca japeddevīṃ gāyatrīṃ rudradevatām // (34.2) Par.?
sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam / (35.1) Par.?
tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam // (35.2) Par.?
kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ / (36.1) Par.?
homaṃ ca caruṇā kuryādyathāvibhavavistaram // (36.2) Par.?
śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu / (37.1) Par.?
darbhaśayyāsamārūḍhaṃ śivadhyānaparāyaṇam // (37.2) Par.?
aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ / (38.1) Par.?
ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam // (38.2) Par.?
evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham / (39.1) Par.?
navavastrottarīyaṃ ca soṣṇīṣaṃ kṛtamaṅgalam // (39.2) Par.?
dukūlādyena vastreṇa netraṃ baddhvā praveśayet / (40.1) Par.?
suvarṇapuṣpasaṃmiśraṃ yathāvibhavavistaram // (40.2) Par.?
īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ / (41.1) Par.?
pradakṣiṇatrayaṃ kṛtvā rudrādhyāyena vā punaḥ // (41.2) Par.?
kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ / (42.1) Par.?
dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam // (42.2) Par.?
yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati / (43.1) Par.?
śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā // (43.2) Par.?
śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet / (44.1) Par.?
vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām // (44.2) Par.?
kṣattriyāṇāṃ viśeṣeṇa dvāraṃ vai paścimaṃ smṛtam / (45.1) Par.?
netrāvaraṇamunmucya maṇḍalaṃ darśayettataḥ // (45.2) Par.?
kuśāsane tu saṃsthāpya dakṣiṇāmūrtimāsthitaḥ / (46.1) Par.?
tattvaśuddhiṃ tataḥ kuryātpañcatattvaprakārataḥ // (46.2) Par.?
nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja / (47.1) Par.?
pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram // (47.2) Par.?
viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata / (48.1) Par.?
tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet // (48.2) Par.?
samarcanāya tattvasya tasya bhogeśvarasya vai / (49.1) Par.?
tattvatrayaprabhedena caturbhiruta vā tathā // (49.2) Par.?
homayed aṅgamantreṇa śāntyatītaṃ sadāśivam / (50.1) Par.?
sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak // (50.2) Par.?
śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ / (51.1) Par.?
pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet // (51.2) Par.?
īśānyāṃ pañcamenātha pradhānaṃ parigīyate / (52.1) Par.?
samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān // (52.2) Par.?
dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam / (53.1) Par.?
teṣāṃ pūrṇāhutirvipra īśānena vidhīyate // (53.2) Par.?
sahaṃsena yathānyāyaṃ praṇavādyena suvrata / (54.1) Par.?
aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate // (54.2) Par.?
jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu / (55.1) Par.?
guṇasaṃkhyāprakāreṇa pradhānena ca yojayet // (55.2) Par.?
bhūtāni brahmabhirvāpi maunī bījādibhistathā / (56.1) Par.?
atha pradhānamātreṇa prāṇāpānau niyamya ca // (56.2) Par.?
ṣaṣṭhena bhedayedātmapraṇavāntaṃ kulākulam / (57.1) Par.?
anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram // (57.2) Par.?
rudre rudraṃ tamīśāne śive devaṃ maheśvaram / (58.1) Par.?
tasmāt sṛṣṭiprakāreṇa bhāvayedbhavanāśanam // (58.2) Par.?
sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam / (59.1) Par.?
dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha // (59.2) Par.?
amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam / (60.1) Par.?
ṣaṣṭhāntaṃ sadyasaṃyuktaṃ tṛtīyena samanvitam // (60.2) Par.?
phaḍantaṃ saṃhṛtiḥ proktā pañcabhūtaprakārataḥ / (61.1) Par.?
sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam // (61.2) Par.?
tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ / (62.1) Par.?
pradhānaṃ saṃpuṭīkṛtya tṛtīyena ca dīpanam // (62.2) Par.?
ādyena saṃpuṭīkṛtya pradhānaṃ grahaṇaṃ smṛtam / (63.1) Par.?
pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat // (63.2) Par.?
bandhanaṃ paripūrṇena plāvanaṃ cāmṛtena ca / (64.1) Par.?
śāntyatītā tataḥ śāntirvidyā nāma kalāmalā // (64.2) Par.?
pratiṣṭhā ca nivṛttiśca kalāsaṃkramaṇaṃ smṛtā / (65.1) Par.?
tattvavarṇakalāyuktaṃ bhuvanena yathākramam // (65.2) Par.?
mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi / (66.1) Par.?
ādyena yonibījena kalpayitvā ca pūrvavat // (66.2) Par.?
pūjāsamprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā / (67.1) Par.?
saṃhatasya ca saṃyogaṃ vikṣepaṃ ca yathākramam // (67.2) Par.?
arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ / (68.1) Par.?
adhikāro bhavedbhānorlayaścaiva viśeṣataḥ // (68.2) Par.?
uttamādyaṃ tathāntyena yonibījena suvrata / (69.1) Par.?
uddhāre prokṣaṇe caiva tāḍane ca mahāmune // (69.2) Par.?
aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ / (70.1) Par.?
pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata // (70.2) Par.?
muṣṭinā caiva yāvacca tāvatkālaṃ nayetkramāt / (71.1) Par.?
viṣuveṇa tu yogena nivṛttyādi śivāntikam // (71.2) Par.?
ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak / (72.1) Par.?
nāsāgre dvādaśāntena pṛṣṭhena saha yoginām // (72.2) Par.?
kṣantavyamiti viprendra devadevasya śāsanam / (73.1) Par.?
hemarājatatāmrādyairvidhinā kalpitena ca // (73.2) Par.?
sakūrcena savastreṇa tantunā veṣṭitena ca / (74.1) Par.?
tīrthāṃbupūritenaiva ratnagarbheṇa suvrata // (74.2) Par.?
saṃhitāmantritenaiva rudrādhyāyastutena ca / (75.1) Par.?
secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam // (75.2) Par.?
so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram / (76.1) Par.?
vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret // (76.2) Par.?
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā / (77.1) Par.?
na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam // (77.2) Par.?
evaṃ dīkṣā prakartavyā pūjā caiva yathākramam / (78.1) Par.?
trikālam ekakālaṃ vā pūjayetparameśvaram // (78.2) Par.?
agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ / (79.1) Par.?
śivaliṅgārcanasyaite kalāṃśenāpi no samāḥ // (79.2) Par.?
sadā yajati yajñena sadā dānaṃ prayacchati / (80.1) Par.?
sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam // (80.2) Par.?
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā / (81.1) Par.?
ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ // (81.2) Par.?
nārudrastu spṛśed rudraṃ nārudro rudramarcayet / (82.1) Par.?
nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt // (82.2) Par.?
evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ / (83.1) Par.?
śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ // (83.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dīkṣāvidhir nāmaikaviṃśatitamo 'dhyāyaḥ // (84.1) Par.?
Duration=0.30003595352173 secs.