Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastimirapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā / (1.3) Par.?
netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam // (1.4) Par.?
tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite / (2.1) Par.?
tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet // (2.2) Par.?
prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ / (3.1) Par.?
śatāhvāmadhukadrākṣāsitādāruphalatrayaiḥ // (3.2) Par.?
kārṣikair niśi tat pītaṃ timirāpaharaṃ param / (4.1) Par.?
drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ // (4.2) Par.?
sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ / (5.1) Par.?
pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ // (5.2) Par.?
hanti tat kācatimiraraktarājīśirorujaḥ / (6.1) Par.?
paṭolanimbakaṭukādārvīsevyavarāvṛṣam // (6.2) Par.?
sadhanvayāsatrāyantīparpaṭaṃ pālikaṃ pṛthak / (7.1) Par.?
prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi // (7.2) Par.?
tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet / (8.1) Par.?
mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ // (8.2) Par.?
sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit / (9.1) Par.?
vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut // (9.2) Par.?
viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt / (10.1) Par.?
triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake // (10.2) Par.?
tena tulyapayaskena triphalāpalakalkavān / (11.1) Par.?
ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā // (11.2) Par.?
yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam / (12.1) Par.?
yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ // (12.2) Par.?
pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ / (13.1) Par.?
ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak // (13.2) Par.?
mahātraiphalam ityetat paraṃ dṛṣṭivikārajit / (14.1) Par.?
traiphalenātha haviṣā lihānastriphalāṃ niśi // (14.2) Par.?
yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām / (15.1) Par.?
māsam ekaṃ hitāhāraḥ pibann āmalakodakam // (15.2) Par.?
sauparṇaṃ labhate cakṣurityāha bhagavān nimiḥ / (16.1) Par.?
tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ // (16.2) Par.?
saṃyojitā yathākāmaṃ timiraghnī varā varā / (17.1) Par.?
saghṛtaṃ vā varākvāthaṃ śīlayet timirāmayī // (17.2) Par.?
apūpasūpasaktūn vā triphalācūrṇasaṃyutān / (18.1) Par.?
pāyasaṃ vā varāyuktaṃ śītaṃ samadhuśarkaram // (18.2) Par.?
prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak / (19.1) Par.?
mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ // (19.2) Par.?
srotojāṃśāṃścatuḥṣaṣṭiṃ tāmrāyorūpyakāñcanaiḥ / (20.1) Par.?
yuktān pratyekam ekāṃśairandhamūṣodarasthitān // (20.2) Par.?
dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet / (21.1) Par.?
rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak // (21.2) Par.?
vaiḍūryamuktāśaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ / (22.1) Par.?
cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham // (22.2) Par.?
māṃsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ / (23.1) Par.?
sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ // (23.2) Par.?
candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ / (24.1) Par.?
timirārmaraktarājīkaṇḍūkācādiśamam icchan // (24.2) Par.?
maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām / (25.1) Par.?
sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit // (25.2) Par.?
drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca / (26.1) Par.?
pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet // (26.2) Par.?
taccūrṇitaṃ sthitaṃ śaṅkhe dṛkprasādanam añjanam / (27.1) Par.?
śastaṃ sarvākṣirogeṣu videhapatinirmitam // (27.2) Par.?
nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam / (28.1) Par.?
kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam // (28.2) Par.?
kārṣikaistāpyamaricasrotojakaṭukānataiḥ / (29.1) Par.?
paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ // (29.2) Par.?
yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam / (30.1) Par.?
hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ // (30.2) Par.?
cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā / (31.1) Par.?
triṃśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam // (31.2) Par.?
śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam / (32.1) Par.?
andhamūṣīkṛtaṃ dhmātaṃ pakvaṃ vimalam añjanam // (32.2) Par.?
timirāntakaraṃ loke dvitīya iva bhāskaraḥ / (33.1) Par.?
gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca / (33.2) Par.?
yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ // (33.3) Par.?
śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ / (34.1) Par.?
yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak // (34.2) Par.?
taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā / (35.1) Par.?
taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti // (35.2) Par.?
rasendrabhujagau tulyau tayostulyam athāñjanam / (36.1) Par.?
īṣatkarpūrasaṃyuktam añjanaṃ timirāpaham // (36.2) Par.?
yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ / (37.1) Par.?
nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram // (37.2) Par.?
kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam / (38.1) Par.?
cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ // (38.2) Par.?
kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān / (39.1) Par.?
kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet // (39.2) Par.?
tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam / (40.1) Par.?
andhastasya purīṣeṇa prekṣate dhruvam añjanāt // (40.2) Par.?
kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam / (41.1) Par.?
rasakriyeyam acirād andhānāṃ darśanapradā // (41.2) Par.?
maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ / (42.1) Par.?
kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire // (42.2) Par.?
akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ / (43.1) Par.?
chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa // (43.2) Par.?
maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ / (44.1) Par.?
ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā // (44.2) Par.?
ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto'ñjanaṃ tāmram ayaḥ saśaṅkhaṃ / (45.1) Par.?
kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam // (45.2) Par.?
tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ / (46.1) Par.?
āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam // (46.2) Par.?
doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ / (47.1) Par.?
upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ // (47.2) Par.?
sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu // (48.1) Par.?
vātaje timire tatra daśamūlāmbhasā ghṛtam / (49.1) Par.?
kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ // (49.2) Par.?
triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam / (50.1) Par.?
eraṇḍatailasaṃyuktaṃ yojayecca virecanam // (50.2) Par.?
samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet / (51.1) Par.?
aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame // (51.2) Par.?
balātritayajīvantīvarīmūlaiḥ palonmitaiḥ / (52.1) Par.?
yaṣṭīpalaiścaturbhiśca lohapātre vipācayet // (52.2) Par.?
loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān / (53.1) Par.?
vātapittāmayān hanti tad viśeṣād dṛgāśrayān // (53.2) Par.?
keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam / (54.1) Par.?
sitairaṇḍajaṭāsiṃhīphaladāruvacānataiḥ // (54.2) Par.?
ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam / (55.1) Par.?
nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit // (55.2) Par.?
vasāñjane ca vaiyāghrī vārāhī vā praśasyate / (56.1) Par.?
gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak // (56.2) Par.?
pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt / (57.1) Par.?
niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam // (57.2) Par.?
na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret / (58.1) Par.?
śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ // (58.2) Par.?
prapauṇḍarīkasaralapippalīdevadārubhiḥ / (59.1) Par.?
sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam // (59.2) Par.?
medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt / (60.1) Par.?
uddhṛtaṃ sādhitaṃ tejo madhukośīracandanaiḥ // (60.2) Par.?
śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām / (61.1) Par.?
pṛthak pṛthag anenaiva vidhinā kalpayed vasām // (61.2) Par.?
prasādanaṃ snehanaṃ ca puṭapākaṃ prayojayet / (62.1) Par.?
vātapīnasavaccātra nirūhaṃ sānuvāsanam // (62.2) Par.?
pittaje timire sarpir jīvanīyaphalatrayaiḥ / (63.1) Par.?
vipācitaṃ pāyayitvā snigdhasya vyadhayet sirām // (63.2) Par.?
śarkarailātrivṛccūrṇair madhuyuktair virecayet / (64.1) Par.?
suśītān sekalepādīn yuñjyān netrāsyamūrdhasu // (64.2) Par.?
śārivāpadmakośīramuktāśābaracandanaiḥ / (65.1) Par.?
vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ // (65.2) Par.?
sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagairikaiḥ / (66.1) Par.?
sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram // (66.2) Par.?
pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam / (67.1) Par.?
nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ // (67.2) Par.?
śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam / (68.1) Par.?
vidhyet sirāṃ pītavato dadyāccānu virecanam // (68.2) Par.?
kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam / (69.1) Par.?
hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ // (69.2) Par.?
dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam / (70.1) Par.?
śaṅkhapriyaṅgunepālīkaṭutrikaphalatrikaiḥ // (70.2) Par.?
dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ / (71.1) Par.?
kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ // (71.2) Par.?
śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca / (72.1) Par.?
śvetagovālamaricaśaṅkhacandanaphenakam // (72.2) Par.?
piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit / (73.1) Par.?
raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet // (73.2) Par.?
drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ / (74.1) Par.?
sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati // (74.2) Par.?
saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā / (75.1) Par.?
siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ // (75.2) Par.?
sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca / (76.1) Par.?
natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ // (76.2) Par.?
sādhitaṃ nāvane tailaṃ śirovastau ca śasyate / (77.1) Par.?
dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam // (77.2) Par.?
tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet / (78.1) Par.?
śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam // (78.2) Par.?
asthīni majjapūrṇāni sattvānāṃ rātricāriṇām / (79.1) Par.?
srotojāñjanayuktāni vahatyambhasi vāsayet // (79.2) Par.?
māsaṃ viṃśatirātraṃ vā tataścoddhṛtya śoṣayet / (80.1) Par.?
sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu // (80.2) Par.?
cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike / (81.1) Par.?
kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ // (81.2) Par.?
āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ / (82.1) Par.?
guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ // (82.2) Par.?
rasakriyeyaṃ sakṣaudrā kācayāpanam añjanam / (83.1) Par.?
nakulāndhe tridoṣotthe taimiryavihito vidhiḥ // (83.2) Par.?
rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ / (84.1) Par.?
tārkṣyagairikatālīśair niśāndhe hitam añjanam // (84.2) Par.?
dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam / (85.1) Par.?
karañjikotpalasvarṇagairikāmbhojakesaraiḥ // (85.2) Par.?
piṣṭair gomayatoyena vartir doṣāndhanāśinī / (86.1) Par.?
ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ // (86.2) Par.?
kālānusārītrikaṭutriphalālamanaḥśilāḥ / (87.1) Par.?
saphenāśchāgadugdhena rātryandhe vartayo hitāḥ // (87.2) Par.?
saṃniveśya yakṛnmadhye pippalīradahan pacet / (88.1) Par.?
tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam // (88.2) Par.?
khādecca plīhayakṛtī māhiṣe tailasarpiṣā / (89.1) Par.?
ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet // (89.2) Par.?
tathātimuktakairaṇḍaśephālyabhīrujāni ca / (90.1) Par.?
bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam // (90.2) Par.?
dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā / (91.1) Par.?
snigdhaṃ virecayecchītaiḥ śītair dihyācca sarvataḥ // (91.2) Par.?
gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam / (92.1) Par.?
svarṇagairikatālīśacūrṇāvāpā rasakriyā // (92.2) Par.?
medāśābarakānantāmañjiṣṭhādārviyaṣṭibhiḥ / (93.1) Par.?
kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam // (93.2) Par.?
tarpaṇaṃ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ / (94.1) Par.?
cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt // (94.2) Par.?
virekanasyavamanapuṭapākādivibhramāt / (95.1) Par.?
vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt // (95.2) Par.?
akṣirogāvasānācca paśyet timirarogivat / (96.1) Par.?
yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam // (96.2) Par.?
sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya / (97.1) Par.?
saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam // (97.2) Par.?
cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā / (98.1) Par.?
vyartho loko 'yaṃ tulyarātriṃdivānāṃ puṃsām andhānāṃ vidyamāne 'pi vitte // (98.2) Par.?
triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam / (99.1) Par.?
śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā // (99.2) Par.?
ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca / (100.1) Par.?
muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām // (100.2) Par.?
Duration=0.60246920585632 secs.