Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca / (1.2) Par.?
śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam // (1.3) Par.?
ṣaṣṭhena mṛdamādāya bhaktyā bhūmau nyasenmṛdam / (2.1) Par.?
dvitīyena tathābhyukṣya tṛtīyena ca śodhayet // (2.2) Par.?
caturthenaiva vibhajenmalamekena śodhayet / (3.1) Par.?
snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ // (3.2) Par.?
tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ / (4.1) Par.?
ṣaṣṭhena saptavārāṇi vāmaṃ mūlena cālabhet / (4.2) Par.?
daśavāraṃ ca ṣaṣṭhena diśāṃ bandhaḥ prakīrtitaḥ // (4.3) Par.?
vāmena tīrthaṃ savyena śarīramanulipya ca / (5.1) Par.?
snātvā sarvaiḥsmaran bhānumabhiṣekaṃ samācaret // (5.2) Par.?
śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena vā / (6.1) Par.?
saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ // (6.2) Par.?
saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata / (7.1) Par.?
aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ // (7.2) Par.?
oṃ bhūḥ oṃ bhuvaḥ oṃsvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃ ṛtam oṃ brahmā / (8.1) Par.?
navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam / (8.2) Par.?
na kṣarantīti lokāni ṛtamakṣaramucyate / (8.3) Par.?
satyam akṣaram ityuktaṃ praṇavādinamo'ntakam // (8.4) Par.?
oṃ bhūr bhuvaḥ suvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / (9.1) Par.?
oṃ namaḥ sūryāya khakholkāya namaḥ // (9.2) Par.?
mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ / (10.1) Par.?
navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram // (10.2) Par.?
pūjayed aṅgamantrāṇi kathayāmi yathākramam / (11.1) Par.?
vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam // (11.2) Par.?
oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca / (12.1) Par.?
etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānam abhiṣecayet // (12.2) Par.?
tāmrakuṃbhena vā vipraḥ kṣatriyo vaiśya eva ca / (13.1) Par.?
sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ // (13.2) Par.?
raktavastraparīdhānaḥ svācāmedvidhipūrvakam / (14.1) Par.?
sūryaśceti divā rātrau cāgniśceti dvijottamaḥ // (14.2) Par.?
āpaḥ punantu madhyāhne mantrācamanamucyate / (15.1) Par.?
ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam // (15.2) Par.?
vauṣaḍantaṃ tathā mūlaṃ navākṣaram anuttamam / (16.1) Par.?
karaśākhāṃ tathāṅguṣṭhamadhyamānāmikāṃ nyaset // (16.2) Par.?
tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset / (17.1) Par.?
navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam // (17.2) Par.?
sūryo 'hamiti saṃcintya mantrairetairyathākramam / (18.1) Par.?
vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ // (18.2) Par.?
kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ / (19.1) Par.?
āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam // (19.2) Par.?
vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam / (20.1) Par.?
arghyamādāya dehasthaṃ savyanāsāpuṭena ca // (20.2) Par.?
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam / (21.1) Par.?
tarpayetsarvadevebhya ṛṣibhyaśca viśeṣataḥ // (21.2) Par.?
bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet / (22.1) Par.?
vyāpinīṃ ca parāṃ jyotsnāṃ saṃdhyāṃ samyag upāsayet // (22.2) Par.?
prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet / (23.1) Par.?
raktacandanatoyena hastamātreṇa maṇḍalam // (23.2) Par.?
suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ / (24.1) Par.?
prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam // (24.2) Par.?
pūrayedgandhatoyena raktacandanakena ca / (25.1) Par.?
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ // (25.2) Par.?
dūrvāpāmārgagavyena kevalena ghṛtena ca / (26.1) Par.?
āpūrya mūlamantreṇa navākṣaramayena ca / (26.2) Par.?
jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca // (26.3) Par.?
kṛtvā śirasi tatpātram arghyamūlena dāpayet / (27.1) Par.?
aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam // (27.2) Par.?
tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam / (28.1) Par.?
dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam // (28.2) Par.?
athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret / (29.1) Par.?
pūrvavadvai śivasnānaṃ mantramātreṇa bheditam // (29.2) Par.?
dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram / (30.1) Par.?
vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet // (30.2) Par.?
baddhvā padmāsanaṃ tīrthe tathā tīrthaṃ samarcayet / (31.1) Par.?
tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ praviśya ca // (31.2) Par.?
mārgeṇārghyapavitreṇa tadākramya ca pādukam / (32.1) Par.?
pūrvavatkaravinyāsaṃ dehavinyāsamācaret // (32.2) Par.?
arghyasya sādanaṃ caiva samāsātparikīrtitam / (33.1) Par.?
baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset // (33.2) Par.?
raktapuṣpāṇi saṃgṛhya kamalādyāni bhāvayet / (34.1) Par.?
ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ // (34.2) Par.?
tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye / (35.1) Par.?
arghyapātraṃ samādāya prakṣālya ca yathāvidhi // (35.2) Par.?
pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca / (36.1) Par.?
astrodakena caivārghyamarghyadravyasamanvitam // (36.2) Par.?
saṃhitāmantritaṃ kṛtvā sampūjya prathamena ca / (37.1) Par.?
turīyeṇāvaguṇṭhyaiva sthāpayed ātmanopari // (37.2) Par.?
pādyamācamanīyaṃ ca gandhapuṣpasamanvitam / (38.1) Par.?
aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak / (38.2) Par.?
saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhya ca // (38.3) Par.?
arghyāmbunā samabhyukṣya dravyāṇi ca viśeṣataḥ / (39.1) Par.?
ādityaṃ ca japed devaṃ sarvadevanamaskṛtam // (39.2) Par.?
ādityo vai teja ūrjo balaṃ yaśo vivardhati / (40.1) Par.?
ityādinā namaskṛtya kalpayedāsanaṃ prabhoḥ // (40.2) Par.?
prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham / (41.1) Par.?
āgneyyādiṣu koṇeṣu madhyamāntaṃ hṛdā nyaset // (41.2) Par.?
aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca / (42.1) Par.?
nālaṃ suṣirasaṃyuktaṃ sūtrakaṇṭakasaṃyutam // (42.2) Par.?
dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca / (43.1) Par.?
karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam // (43.2) Par.?
dīptā sūkṣmā jayā bhadrā vibhūtir vimalā kramāt / (44.1) Par.?
aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ // (44.2) Par.?
bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ / (45.1) Par.?
athavā padmahastā vā sarvābharaṇabhūṣitāḥ // (45.2) Par.?
madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm / (46.1) Par.?
āvāhayettato devīṃ bhāskaraṃ parameśvaram // (46.2) Par.?
navākṣareṇa mantreṇa bāṣkaloktena bhāskaram / (47.1) Par.?
āvāhane ca sānnidhyamanenaiva vidhīyate // (47.2) Par.?
mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ / (48.1) Par.?
mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak // (48.2) Par.?
punararghyapradānena bāṣkalena yathāvidhi / (49.1) Par.?
raktapadmāni puṣpāṇi raktacandanameva ca // (49.2) Par.?
dīpadhūpādinaivedyaṃ mukhavāsādir eva ca / (50.1) Par.?
tāṃbūlavartidīpādyaṃ bāṣkalena vidhīyate // (50.2) Par.?
āgneyyāṃ ca tathaiśānyāṃ nairṛtyāṃ vāyugocare / (51.1) Par.?
pūrvasyāṃ paścime caiva ṣaṭprakāraṃ vidhīyate // (51.2) Par.?
netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam / (52.1) Par.?
karṇikāyāṃ pravinyasya rūpakadhyānamācaret // (52.2) Par.?
sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam / (53.1) Par.?
daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram // (53.2) Par.?
varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam / (54.1) Par.?
sarvābharaṇasampannā raktasraganulepanāḥ // (54.2) Par.?
raktāṃbaradharāḥ sarvā mūrtayastasya saṃsthitāḥ / (55.1) Par.?
samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ // (55.2) Par.?
padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ / (56.1) Par.?
raktābharaṇasaṃyukto raktasraganulepanaḥ // (56.2) Par.?
itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram / (57.1) Par.?
padmabāhye śubhaṃ cātra maṇḍaleṣu samantataḥ // (57.2) Par.?
somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram / (58.1) Par.?
bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam // (58.2) Par.?
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam / (59.1) Par.?
sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk // (59.2) Par.?
vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ / (60.1) Par.?
śanaiścaraśca daṃṣṭrāsyo varadābhayahastadhṛk // (60.2) Par.?
svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam / (61.1) Par.?
pūjanīyāḥ prayatnena dharmakāmārthasiddhaye // (61.2) Par.?
saptasaptagaṇāṃścaiva bahirdevasya pūjayet / (62.1) Par.?
ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ // (62.2) Par.?
grāmaṇyo yātudhānāśca tathā yakṣāśca mukhyataḥ / (63.1) Par.?
saptāśvān pūjayedagre saptacchandomayān vibhoḥ // (63.2) Par.?
vālakhilyagaṇaṃ caiva nirmālyagrahaṇaṃ vibhoḥ / (64.1) Par.?
pūjayedāsanaṃ mūrter devatāmapi pūjayet // (64.2) Par.?
arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ / (65.1) Par.?
āvāhane ca pūjānte teṣāmudvāsane tathā // (65.2) Par.?
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā / (66.1) Par.?
bāṣkalaṃ ca japedagre daśāṃśena ca yojayet // (66.2) Par.?
kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam / (67.1) Par.?
caturaṅgulamānena cotsedhādvistarādapi // (67.2) Par.?
ekahastapramāṇena nitye naimittike tathā / (68.1) Par.?
kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam // (68.2) Par.?
tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam / (69.1) Par.?
galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram // (69.2) Par.?
tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām / (70.1) Par.?
yatnena sādhayitvaiva paścāddhomaṃ ca kārayet // (70.2) Par.?
ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ / (71.1) Par.?
āsanaṃ kalpayenmadhye prathamena samāhitaḥ // (71.2) Par.?
prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset / (72.1) Par.?
bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt // (72.2) Par.?
bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak / (73.1) Par.?
mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet // (73.2) Par.?
kramādevaṃ vidhānena sūryāgnirjanito bhavet / (74.1) Par.?
pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset // (74.2) Par.?
mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum / (75.1) Par.?
daśaivāhutayo deyā bāṣkalena mahāmune // (75.2) Par.?
aṅgānāṃ ca tathaikaikaṃ saṃhitābhiḥ pṛthak punaḥ / (76.1) Par.?
jayādisviṣṭaparyantam idhmaprakṣepameva ca // (76.2) Par.?
sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca / (77.1) Par.?
nivedya devadevāya bhāskarāyāmitātmane // (77.2) Par.?
pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam / (78.1) Par.?
aṅgaiḥ sampūjya saṃkṣipya hṛdyudvāsya namasya ca // (78.2) Par.?
śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye / (79.1) Par.?
evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca // (79.2) Par.?
yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum / (80.1) Par.?
bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim // (80.2) Par.?
sarvapāpavinirmuktaḥ sarvapāpavivarjitaḥ / (81.1) Par.?
sarvaiśvaryasamopetas tejasāpratimaśca saḥ // (81.2) Par.?
putrapautrādimitraiśca bāndhavaiś ca samantataḥ / (82.1) Par.?
bhuktvaiva vipulān bhogānihaiva dhanadhānyavān // (82.2) Par.?
yānavāhanasampanno bhūṣaṇairvividhairapi / (83.1) Par.?
kālaṃ gato'pi sūryeṇa modate kālamakṣayam // (83.2) Par.?
punastasmādihāgatya rājā bhavati dhārmikaḥ / (84.1) Par.?
vedavedāṅgasampanno brāhmaṇo vātra jāyate // (84.2) Par.?
punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ / (85.1) Par.?
sūryameva samabhyarcya sūryasāyujyamāpnuyāt // (85.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dvāviṃśatitamo 'dhyāyaḥ // (86.1) Par.?
Duration=0.30647897720337 secs.