UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5588
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
adhunā sampravakṣyāmi tilaparvatamuttamam / (1.2)
Par.?
pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ // (1.3)
Par.?
susame bhūtale ramye vedinā ca vivarjite / (2.1)
Par.?
daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune // (2.2)
Par.?
adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet / (3.1)
Par.?
pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ // (3.2)
Par.?
maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ / (4.1)
Par.?
navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca // (4.2)
Par.?
tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ / (5.1)
Par.?
daṇḍaprādeśamutsedhamuttamaṃ parikīrtitam // (5.2)
Par.?
caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ / (6.1)
Par.?
daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet // (6.2)
Par.?
veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt / (7.1)
Par.?
sadyādīni pravinyasya pūjayedvidhipūrvakam // (7.2)
Par.?
aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt / (8.1)
Par.?
triniṣkena suvarṇena pratyekaṃ kārayetkramāt // (8.2)
Par.?
dakṣiṇā vidhinā kāryā tulābhāravadeva tu / (9.1)
Par.?
homaśca pūrvavat prokto yathāvanmunisattamāḥ // (9.2)
Par.?
arcayeddevadeveśaṃ lokapālasamāvṛtam / (10.1)
Par.?
tilaparvatamadhyasthaṃ tilaparvatarūpiṇam // (10.2)
Par.?
śivārcanā ca kartavyā sahasrakalaśādibhiḥ / (11.1)
Par.?
darśayettilamadhyasthaṃ devadevamumāpatim // (11.2) Par.?
pūjayitvā vidhānena krameṇa ca visarjayet / (12.1)
Par.?
śrotriyāya daridrāya dāpayettilaparvatam // (12.2)
Par.?
evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ // (13.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ // (14.1)
Par.?
Duration=0.074070930480957 secs.