Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
atha te sampravakṣyāmi śivārcanamanuttamam / (1.2) Par.?
trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ // (1.3) Par.?
śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat / (2.1) Par.?
puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ // (2.2) Par.?
prāṇāyāmatrayaṃ kṛtvā dāhanāplāvanāni ca / (3.1) Par.?
gandhādivāsitakaro mahāmudrāṃ pravinyaset // (3.2) Par.?
vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ / (4.1) Par.?
avyaktabuddhyahaṅkāratanmātrāsaṃbhavāṃ tanum // (4.2) Par.?
śivāmṛtena saṃpūtaṃ śivasya ca yathātatham / (5.1) Par.?
adhoniṣṭyā vitastyāṃ tu nābhyāmupari tiṣṭhati // (5.2) Par.?
hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat / (6.1) Par.?
hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam // (6.2) Par.?
pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam / (7.1) Par.?
prativaktraṃ trinetraṃ ca śaśāṅkakṛtaśekharam // (7.2) Par.?
baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham / (8.1) Par.?
ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham // (8.2) Par.?
nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram / (9.1) Par.?
gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ // (9.2) Par.?
śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe / (10.1) Par.?
vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam // (10.2) Par.?
varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu / (11.1) Par.?
sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam // (11.2) Par.?
brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam / (12.1) Par.?
pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim // (12.2) Par.?
uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me / (13.1) Par.?
śaktibhūtāni ca tathā hṛdayādīni suvrata // (13.2) Par.?
oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ / (14.1) Par.?
oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirase namaḥ // (14.2) Par.?
oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ / (15.1) Par.?
oṃ brahmaṇo'dhipataye kālacaṇḍamārutāya kavacāya namaḥ // (15.2) Par.?
oṃ brahmaṇe bṛṃhaṇāya jñānamūrtaye netrāya namaḥ / (16.1) Par.?
oṃ śivāya sadāśivāya pāśupatāstrāya apratihatāya phaṭphaṭ // (16.2) Par.?
oṃ sadyojātāya bhavenānibhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ / (17.1) Par.?
oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ // (17.2) Par.?
kathitāni śivāṅgāni mūrtividyā ca tasya vai / (18.1) Par.?
brahmāṅgamūrti vidyāṅgasahitāṃ śivaśāsane // (18.2) Par.?
saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata / (19.1) Par.?
aṅgāni sarvavedeṣu sārabhūtāni suvrata // (19.2) Par.?
oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam / (20.1) Par.?
na kṣaratīti loke 'smiṃstato hyakṣaramucyate / (20.2) Par.?
satyam akṣaram ity uktaṃ praṇavādinamo'ntakam // (20.3) Par.?
oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / (21.1) Par.?
dhiyo yo naḥ pracodayāt / (21.2) Par.?
namaḥ sūryāya khakholkāya namaḥ // (21.3) Par.?
mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ / (22.1) Par.?
navākṣareṇa dīptādyamūlamantreṇa bhāskaram // (22.2) Par.?
pūjayedaṅgamantrāṇi kathayāmi samāsataḥ / (23.1) Par.?
vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam // (23.2) Par.?
oṃbhūḥ brahmaṇe hṛdayāya namaḥ / (24.1) Par.?
oṃbhuvaḥ viṣṇave śirase namaḥ / (24.2) Par.?
oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ / (24.3) Par.?
oṃ janaḥ śivāya netrebhyo namaḥ / (24.4) Par.?
oṃ tapas tāpanāya astrāya namaḥ / (24.5) Par.?
evaṃ prasaṃgādeveha saurāṇi kathitāni ha / (24.6) Par.?
śaivāni ca samāsena nyāsayogena suvrata // (24.7) Par.?
itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje / (25.1) Par.?
nābhau homaṃ tu kartavyaṃ janayitvā yathākramam // (25.2) Par.?
manasā sarvakāryāṇi śivāgnau devamīśvaram / (26.1) Par.?
pañcabrahmāṅgasambhūtaṃ śivamūrtiṃ sadāśivam // (26.2) Par.?
raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ / (27.1) Par.?
mūlena mūrtimantreṇa brahmāṅgādyaistu suvrata // (27.2) Par.?
samidājyāhutīrhutvā manasā candramaṇḍalāt / (28.1) Par.?
candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret // (28.2) Par.?
pūrṇāhutividhānena jñānināṃ śivaśāsane / (29.1) Par.?
śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram // (29.2) Par.?
lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ / (30.1) Par.?
yacca hṛtkamale sarvaṃ samāpya vidhivistaram // (30.2) Par.?
śuddhadīpaśikhākāraṃ bhāvayedbhavanāśanam / (31.1) Par.?
liṅge ca pūjayeddevaṃ sthaṇḍile vā sadāśivam // (31.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge trayoviṃśatitamo'dhyāyaḥ // (32.1) Par.?
Duration=0.21749210357666 secs.