UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5604
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate / (1.2)
Par.?
mūrkhāṇām api mokṣārthamasmākaṃ romaharṣaṇa // (1.3)
Par.?
rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata / (2.1)
Par.?
pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā // (2.2)
Par.?
viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ / (3.1)
Par.?
agner yasya nirṛter varuṇasya mahādyuteḥ // (3.2)
Par.?
vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ / (4.1)
Par.?
īśānasya dharāyāśca śrīpratiṣṭhātha vā katham // (4.2)
Par.?
durgāśivāpratiṣṭhā ca haimavatyāśca śobhanā / (5.1)
Par.?
skandasya gaṇarājasya nandinaśca viśeṣataḥ // (5.2)
Par.?
tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ / (6.1)
Par.?
pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi // (6.2)
Par.?
bhavānsarvārthatattvajño rudrabhaktaśca suvrata / (7.1)
Par.?
kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ // (7.2)
Par.?
sumanturjaiminiścaiva pailaśca paramarṣayaḥ / (8.1)
Par.?
gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ // (8.2)
Par.?
iti vyāsasya vipulā gāthā bhāgīrathītaṭe / (9.1)
Par.?
ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ // (9.2)
Par.?
vaiśaṃpāyanatulyo 'si vyāsaśiṣyeṣu bhūtale / (10.1)
Par.?
tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam // (10.2)
Par.?
evamuktvā sthiteṣveva teṣu sarveṣu tatra ca / (11.1)
Par.?
babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ // (11.2)
Par.?
athāntarikṣe vipulā sākṣāddevī sarasvatī / (12.1)
Par.?
alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha // (12.2)
Par.?
sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam / (13.1)
Par.?
tasmātsarvaṃ parityajya sthāpayetpūjayecca tat // (13.2)
Par.?
liṅgasthāpanasanmārganihitasvāyatāsinā / (14.1)
Par.?
āśu brahmāṇḍamudbhidya nirgacchedaviśaṅkayā // (14.2)
Par.?
upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ / (15.1)
Par.?
tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram // (15.2)
Par.?
sveṣu sveṣu ca pakṣeṣu pradhānāste yathā dvijāḥ / (16.1)
Par.?
brahmā haraśca bhagavānviṣṇurdevī ramā dharā // (16.2)
Par.?
lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā / (17.1)
Par.?
rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca // (17.2)
Par.?
naigameśaśca bhagavāṃllokapālā grahāstathā / (18.1)
Par.?
sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ // (18.2)
Par.?
pitaro munayaḥ sarve kuberādyāśca suprabhāḥ / (19.1)
Par.?
ādityā vasavaḥ sāṃkhyā aśvinau ca bhiṣagvarau // (19.2)
Par.?
viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ / (20.1)
Par.?
brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam // (20.2)
Par.?
tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam / (21.1) Par.?
yatnena sthāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi // (21.2)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ṣaṭcatvāriṃśo 'dhyāyaḥ // (22.1)
Par.?
Duration=0.35361409187317 secs.