Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam / (1.2) Par.?
śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata // (1.3) Par.?
jayābhiṣeka īśena kathito manave purā / (2.1) Par.?
hitāya meruśikhare kṣatriyāṇāṃ triśūlinā // (2.2) Par.?
tatkathaṃ ṣoḍaśavidhaṃ mahādānaṃ ca śobhanam / (3.1) Par.?
vaktumarhasi cāsmākaṃ sūta buddhimatāṃvara // (3.2) Par.?
sūta uvāca / (4.1) Par.?
jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ / (4.2) Par.?
merumāsādya deveśam astāvīnnīlalohitam // (4.3) Par.?
tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ / (5.1) Par.?
divyaṃ darśanamīśānas tenāpaśyat tam avyayam // (5.2) Par.?
natvā sampūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ / (6.1) Par.?
harṣagadgadayā vācā provāca ca nanāma ca // (6.2) Par.?
devadeva jagannātha namaste bhuvaneśvara / (7.1) Par.?
jīvacchrāddhaṃ mahādeva prasādena vinirmitam // (7.2) Par.?
pūjitaś ca tato devo dṛṣṭaś caiva mayādhunā / (8.1) Par.?
śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam // (8.2) Par.?
jayābhiṣekaṃ deveśa vaktumarhasi me prabho / (9.1) Par.?
sūta uvāca / (9.2) Par.?
tasmai devo mahādevo bhagavānnīlalohitaḥ // (9.3) Par.?
jayābhiṣekamakhilamavadatparameśvaraḥ / (10.1) Par.?
śrībhagavānuvāca / (10.2) Par.?
jayābhiṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā // (10.3) Par.?
apamṛtyujayārthaṃ ca sarvaśatrujayāya ca / (11.1) Par.?
yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam // (11.2) Par.?
svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire / (12.1) Par.?
vidhinā maṇḍapaṃ kṛtvā prapāṃ vā kūṭameva vā // (12.2) Par.?
navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ / (13.1) Par.?
tataḥ sarvābhiṣekārthaṃ sūtrapātaṃ ca kārayet // (13.2) Par.?
prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ / (14.1) Par.?
sahasrāṇāṃ dvayaṃ tatra śatānāṃ ca catuṣṭayam // (14.2) Par.?
śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet / (15.1) Par.?
bāhye vīthyāṃ padaṃ caikaṃ samantādupasaṃharet // (15.2) Par.?
aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu / (16.1) Par.?
prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ // (16.2) Par.?
prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt / (17.1) Par.?
prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ // (17.2) Par.?
tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ / (18.1) Par.?
nava paṅktīrharenmadhye gandhagomayavāriṇā // (18.2) Par.?
kamalaṃ cālikhettatra hastamātreṇa śobhanam / (19.1) Par.?
aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam // (19.2) Par.?
aṣṭāṅgulapramāṇena karṇikā hemasannibhā / (20.1) Par.?
caturaṅgulamānena kesarasthānamucyate // (20.2) Par.?
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam / (21.1) Par.?
āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu // (21.2) Par.?
avyaktādīni vai dikṣu gātrākāreṇa vai nyaset / (22.1) Par.?
avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam // (22.2) Par.?
sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt / (23.1) Par.?
haṃsākāreṇa vai gātraṃ hemābhāsena suvratāḥ // (23.2) Par.?
ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam / (24.1) Par.?
bindumātraṃ kalāmadhye nādākāramataḥ param // (24.2) Par.?
nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum / (25.1) Par.?
manonmanīṃ ca padmābhaṃ mahādevaṃ ca bhāvayet // (25.2) Par.?
vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai / (26.1) Par.?
vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā // (26.2) Par.?
balā pramathinī devī damanī ca yathākramam / (27.1) Par.?
vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset // (27.2) Par.?
namo 'stu vāmadevāya namo jyeṣṭhāya śūline // (28.1) Par.?
rudrāya kālarūpāya kalāvikaraṇāya ca / (29.1) Par.?
balāya ca tathā sarvabhūtasya damanāya ca // (29.2) Par.?
manonmanāya devāya manonmanyai namonamaḥ / (30.1) Par.?
mantrairetairyathānyāyaṃ pūjayetparimaṇḍalam // (30.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (31.1) Par.?
dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu // (31.2) Par.?
tṛtīyāvaraṇe caiva caturviṃśad anukramāt / (32.1) Par.?
piśācavīthir vai madhye nābhivīthiḥ samantataḥ // (32.2) Par.?
mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitāḥ / (33.1) Par.?
aṣṭottarasahasraṃ tu padamaṣṭārasaṃyutam // (33.2) Par.?
teṣu teṣu pṛthaktvena padeṣu kamalaṃ kramāt / (34.1) Par.?
kalpayecchālinīvāragodhūmaiśca yavādibhiḥ // (34.2) Par.?
taṇḍulaiśca tilairvātha gaurasarṣapasaṃyutaiḥ / (35.1) Par.?
athavā kalpayedetairyathākālaṃ vidhānataḥ // (35.2) Par.?
aṣṭapatraṃ likhetteṣu karṇikākesarānvitam / (36.1) Par.?
śālīnāmāḍhakaṃ proktaṃ kamalānāṃ pṛthak pṛthak // (36.2) Par.?
taṇḍulānāṃ tadardhaṃ syāttadardhaṃ ca yavādayaḥ / (37.1) Par.?
droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ // (37.2) Par.?
tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam / (38.1) Par.?
athāṃbhasā samabhyukṣya kamalaṃ praṇavena tu // (38.2) Par.?
teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt / (39.1) Par.?
evaṃ samāpya cābhyukṣya padasāhasramuttamam // (39.2) Par.?
kalaśānāṃ sahasrāṇi haimāni ca śubhāni ca / (40.1) Par.?
uktalakṣaṇayuktāni kārayedrājatāni vā // (40.2) Par.?
tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā / (41.1) Par.?
dvādaśāṅgulavistāramudare samudāhṛtam // (41.2) Par.?
vartitaṃ tu tadardhena nābhistasya vidhīyate / (42.1) Par.?
kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam // (42.2) Par.?
oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam / (43.1) Par.?
tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam // (43.2) Par.?
yavamātrāntaraṃ samyak tantunā veṣṭayeddhi vai / (44.1) Par.?
avaguṇṭhya tathābhyukṣya kuśopari yathāvidhi // (44.2) Par.?
pūrvavatpraṇavenaiva pūrayedgandhavāriṇā / (45.1) Par.?
sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ // (45.2) Par.?
madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt / (46.1) Par.?
āveṣṭya vastrayugmena pracchādya kamalena tu // (46.2) Par.?
haimena citraratnena sahasrakalaśaṃ pṛthak / (47.1) Par.?
śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca // (47.2) Par.?
vidmahe puruṣāyaiva mahādevāya dhīmahi / (48.1) Par.?
tanno rudraḥ pracodayāt // (48.2) Par.?
mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam / (49.1) Par.?
vardhanyāṃ devīgāyatryā devīṃ saṃsthāpya pūjayet // (49.2) Par.?
gaṇāṃbikāyai vidmahe mahātapāyai dhīmahi / (50.1) Par.?
tanno gaurī pracodayāt // (50.2) Par.?
prathamāvaraṇe caiva vāmādyāḥ parikīrtitāḥ / (51.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (51.2) Par.?
śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata / (52.1) Par.?
aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet // (52.2) Par.?
bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām / (53.1) Par.?
aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet // (53.2) Par.?
śrīdevīṃ vāruṇe bhāge vāgīśāṃ vāyugocare / (54.1) Par.?
gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet // (54.2) Par.?
rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet / (55.1) Par.?
aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām // (55.2) Par.?
yāmyapāvakayormadhye laghimāṃ kamale nyaset / (56.1) Par.?
rākṣasāntakayor madhye mahimāṃ madhyato yajet // (56.2) Par.?
varuṇāsurayormadhye prāptiṃ vai madhyato yajet / (57.1) Par.?
varuṇānilayormadhye prākāmyaṃ kamale nyaset // (57.2) Par.?
vitteśānilayormadhye īśitvaṃ sthāpya pūjayet / (58.1) Par.?
vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet // (58.2) Par.?
aindreśeśānayor madhye yajet kāmāvasāyakam / (59.1) Par.?
dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śṛṇu // (59.2) Par.?
śaktayastu caturviṃśatpradānakalaśeṣu ca / (60.1) Par.?
pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam // (60.2) Par.?
dīkṣāṃ dīkṣāyikāṃ caiva caṇḍāṃ caṇḍāṃśunāyikām / (61.1) Par.?
sumatiṃ sumatyāyīṃ ca gopāṃ gopāyikāṃ tathā // (61.2) Par.?
atha nandaṃ ca nandāyīṃ pitāmahamataḥ param / (62.1) Par.?
pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet // (62.2) Par.?
evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham / (63.1) Par.?
saubhadraṃ vyūhamāsādya prathamāvaraṇe kramāt // (63.2) Par.?
prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt / (64.1) Par.?
dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ // (64.2) Par.?
ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet / (65.1) Par.?
bindukā bindugarbhā ca nādinī nādagarbhajā // (65.2) Par.?
śaktikā śaktigarbhā ca parā caiva parāparā / (66.1) Par.?
prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ // (66.2) Par.?
caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā / (67.1) Par.?
caṇḍākṣī caṇḍanirghoṣā bhṛkuṭī caṇḍanāyikā // (67.2) Par.?
manotsedhā manodhyakṣā mānasī mānanāyikā / (68.1) Par.?
manoharī manohlādī manaḥprītirmaheśvarī // (68.2) Par.?
dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ / (69.1) Par.?
saubhadraḥ kathito vyūho bhadraṃ vyūhaṃ śṛṇuṣva me // (69.2) Par.?
aindrī hautāśanī yāmyā nairṛtī vāruṇī tathā / (70.1) Par.?
vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ // (70.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (71.1) Par.?
hariṇī ca suvarṇā ca kāñcanī hāṭakī tathā // (71.2) Par.?
rukmiṇī satyabhāmā ca subhagā jambunāyikā / (72.1) Par.?
vāgbhavā vākpathā vāṇī bhīmā citrarathā sudhīḥ // (72.2) Par.?
vedamātā hiraṇyākṣī dvitīyāvaraṇe smṛtāḥ / (73.1) Par.?
bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me // (73.2) Par.?
vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā / (74.1) Par.?
gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ // (74.2) Par.?
yuddhā prabuddhā caṇḍā ca muṇḍā caiva kapālinī / (75.1) Par.?
mṛtyuhantrī virūpākṣī kapardā kamalāsanā // (75.2) Par.?
daṃṣṭriṇī raṅgiṇī caiva lambākṣī kaṅkabhūṣaṇī / (76.1) Par.?
sambhāvā bhāvinī caiva ṣoḍaśaiva prakīrtitāḥ // (76.2) Par.?
kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me / (77.1) Par.?
khecarī cātmanā sā ca bhavānī vahnirūpiṇī // (77.2) Par.?
vahninī vahninābhā ca mahimāmṛtalālasā / (78.1) Par.?
prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ // (78.2) Par.?
kṣamā ca śikharā devī ṛturatnā śilā tathā / (79.1) Par.?
chāyā bhūtapatī dhanyā indramātā ca vaiṣṇavī // (79.2) Par.?
tṛṣṇā rāgavatī mohā kāmakopā mahotkaṭā / (80.1) Par.?
indrā ca badhirā devī ṣoḍaśaitāḥ prakīrtitāḥ // (80.2) Par.?
kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata / (81.1) Par.?
sparśā sparśavatī gandhā prāṇāpānā samānikā // (81.2) Par.?
udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ / (82.1) Par.?
tamohatā prabhāmoghā tejinī dahanī tathā // (82.2) Par.?
bhīmāsyā jālinī coṣā śoṣiṇī rudranāyikā / (83.1) Par.?
vīrabhadrā gaṇādhyakṣā candrahāsā ca gahvarā // (83.2) Par.?
gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ / (84.1) Par.?
dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt // (84.2) Par.?
śrīvyūhaḥ kathito bhadraṃ vāgīśaṃ śṛṇu suvrata / (85.1) Par.?
dhārā vāridharā caiva vahnikī nāśakī tathā // (85.2) Par.?
martyātītā mahāmāyā vajriṇī kāmadhenukā / (86.1) Par.?
prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ // (86.2) Par.?
payoṣṇī vāruṇī śāntā jayantī ca varapradā / (87.1) Par.?
plāvinī jalamātā ca payomātā mahāmbikā // (87.2) Par.?
raktā karālī caṇḍākṣī mahocchuṣmā payasvinī / (88.1) Par.?
māyā vidyeśvarī kālī kālikā ca yathākramam // (88.2) Par.?
ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ / (89.1) Par.?
vyūho vāgīśvaraḥ prokto gomukho vyūha ucyate // (89.2) Par.?
śaṅkhinī hālinī caiva laṅkāvarṇā ca kalkinī / (90.1) Par.?
yakṣiṇī mālinī caiva vamanī ca rasātmanī // (90.2) Par.?
prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ / (91.1) Par.?
caṇḍā ghaṇṭā mahānādā sumukhī durmukhī balā // (91.2) Par.?
revatī prathamā ghorā sainyā līnā mahābalā / (92.1) Par.?
jayā ca vijayā caiva aparā cāparājitā // (92.2) Par.?
dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu / (93.1) Par.?
kathito gomukhīvyūho bhadrakarṇīṃ śṛṇuṣva me // (93.2) Par.?
mahājayā virūpākṣī śuklābhā kāśamātṛkā / (94.1) Par.?
saṃhārī jātahārī ca daṃṣṭrālī śuṣkarevatī // (94.2) Par.?
prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ / (95.1) Par.?
pipīlikā puṇyahārī aśanī sarvahāriṇī // (95.2) Par.?
bhadrahā viśvahārī ca himā yogeśvarī tathā / (96.1) Par.?
chidrā bhānumatī chidrā saiṃhikī surabhī samā // (96.2) Par.?
sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu / (97.1) Par.?
mahāvyūhāṣṭakaṃ proktam upavyūhāṣṭakaṃ śṛṇu // (97.2) Par.?
aṇimāvyūham āveṣṭya prathamāvaraṇe kramāt / (98.1) Par.?
aindrā tu citrabhānuśca vāruṇī daṇḍireva ca // (98.2) Par.?
prāṇarūpī tathā haṃsaḥ svātmaśaktiḥ pitāmahaḥ / (99.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (99.2) Par.?
keśavo bhagavān rudraścandramā bhāskarastathā / (100.1) Par.?
mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ // (100.2) Par.?
paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ / (101.1) Par.?
bhoktā bhūtapatirbhīmo dvitīyāvaraṇe smṛtāḥ // (101.2) Par.?
kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te / (102.1) Par.?
śrīkaṇṭho'ntaśca sūkṣmaśca trimūrtiḥ śaśakastathā // (102.2) Par.?
amareśaḥ sthitīśaśca dārataśca tathāṣṭamaḥ / (103.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (103.2) Par.?
sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ / (104.1) Par.?
sadyojāto 'nugraheśaḥ krūrasenaḥ sureśvaraḥ // (104.2) Par.?
krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca / (105.1) Par.?
ekarudrastathā kūrmaścaikanetraścaturmukhaḥ // (105.2) Par.?
dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ / (106.1) Par.?
kathito laghimāvyūho mahimāṃ śṛṇu suvrata // (106.2) Par.?
Other manifestations of Śiva (?)
ajeśaḥ kṣemarudraśca somo 'ṃśo lāṅgalī tathā / (107.1) Par.?
daṇḍāruś cārdhanārī ca ekāntaścānta eva ca // (107.2) Par.?
pālī bhujaṅganāmā ca pinākī khaḍgir eva ca / (108.1) Par.?
kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ // (108.2) Par.?
kathito mahimāvyūhaḥ prāptivyūhaṃ śṛṇuṣva me / (109.1) Par.?
saṃvarto lakulīśaśca vāḍavo hastir eva ca // (109.2) Par.?
caṇḍayakṣo gaṇapatirmahātmā bhṛgujo 'ṣṭamaḥ / (110.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (110.2) Par.?
trivikramo mahājihva ṛkṣaḥ śrībhadra eva ca / (111.1) Par.?
mahādevo dadhīcaśca kumāraśca parāvaraḥ // (111.2) Par.?
mahādaṃṣṭraḥ karālaśca sūcakaśca suvardhanaḥ / (112.1) Par.?
mahādhvāṅkṣo mahānando daṇḍī gopālakastathā // (112.2) Par.?
prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata / (113.1) Par.?
puṣpadanto mahānāgo vipulānandakārakaḥ // (113.2) Par.?
śuklo viśālaḥ kamalo bilvaścāruṇa eva ca / (114.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (114.2) Par.?
ratipriyaḥ sureśānaścitrāṅgaśca sudurjayaḥ / (115.1) Par.?
vināyakaḥ kṣetrapālo mahāmohaśca jaṅgalaḥ // (115.2) Par.?
vatsaputro mahāputro grāmadeśādhipastathā / (116.1) Par.?
sarvāvasthādhipo devo meghanādaḥ pracaṇḍakaḥ // (116.2) Par.?
kāladūtaśca kathito dvitīyāvaraṇaṃ smṛtam / (117.1) Par.?
prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te // (117.2) Par.?
maṅgalā carcikā caiva yogeśā haradāyikā / (118.1) Par.?
bhāsurā suramātā ca sundarī mātṛkāṣṭamī // (118.2) Par.?
prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu / (119.1) Par.?
gaṇādhipaśca mantrajño varadevaḥ ṣaḍānanaḥ // (119.2) Par.?
vidagdhaśca vicitraśca amogho mogha eva ca / (120.1) Par.?
aśvīrudraśca someśaś cottamodumbarastathā // (120.2) Par.?
nārasiṃhaśca vijayastathā indraguhaḥ prabhuḥ / (121.1) Par.?
apāṃpatiśca vidhinā dvitīyāvaraṇaṃ smṛtam // (121.2) Par.?
aiśvaryaḥ kathito vyūho vaśitvaṃ punarucyate / (122.1) Par.?
gagano bhavanaścaiva vijayo hyajayastathā // (122.2) Par.?
mahājayastathāṃ gāro vyaṅgāraśca mahāyaśāḥ / (123.1) Par.?
prathamāvaraṇe proktā dvitīyāvaraṇe śṛṇu // (123.2) Par.?
suṃdaraśca pracaṇḍeśo mahāvarṇo mahāsuraḥ / (124.1) Par.?
mahāromā mahāgarbhaḥ prathamaḥ kanakastathā // (124.2) Par.?
kharajo garuḍaścaiva meghanādo 'tha garjakaḥ / (125.1) Par.?
gajaśca cchedako bāhustriśikho mārireva ca // (125.2) Par.?
vaśitvaṃ kathito vyūhaḥ śṛṇu kāmāvasāyikam / (126.1) Par.?
vinādo vikaṭaścaiva vasaṃto 'bhaya eva ca // (126.2) Par.?
vidyunmahābalaścaiva kamalo damanastathā / (127.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (127.2) Par.?
dharmaścātibalaḥ sarpo mahākāyo mahāhanuḥ / (128.1) Par.?
sabalaścaiva bhasmāṅgī durjayo duratikramaḥ // (128.2) Par.?
vetālo rauravaścaiva durdharo bhoga eva ca / (129.1) Par.?
vajraḥ kālāgnirudraśca sadyonādo mahāguhaḥ // (129.2) Par.?
dvitīyāvaraṇaṃ proktaṃ vyūhaścaivāvasāyikaḥ / (130.1) Par.?
kathitaḥ ṣoḍaśo vyūho dvitīyāvaraṇaṃ śṛṇu // (130.2) Par.?
dvitīyāvaraṇe caiva dakṣavyūhe ca śaktayaḥ / (131.1) Par.?
prathamāvaraṇe cāṣṭau bāhye ṣoḍaśa eva ca // (131.2) Par.?
manoharā mahānādā citrā citrarathā tathā / (132.1) Par.?
rohiṇī caiva citrāṅgī citrarekhā vicitrikā // (132.2) Par.?
prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu / (133.1) Par.?
citrā vicitrarūpā ca śubhadā kāmadā subhā // (133.2) Par.?
krūrā ca piṅgalā devī khaḍgikā laṃbikāsatī / (134.1) Par.?
daṃṣṭrālī rākṣasīdhvaṃsī lolupā lohitāmukhī // (134.2) Par.?
dvitīyāvaraṇe proktoḥ ṣoḍaśaiva samāsataḥ / (135.1) Par.?
dakṣavyūhaḥ samākhyāto dākṣavyūhaṃ śṛṇuṣva me // (135.2) Par.?
sarvāsatī viśvarūpā laṃpaṭā cāmiṣapriyā / (136.1) Par.?
dīrghadaṃṣṭrā ca vajrā ca laṃboṣṭhī prāṇahāriṇī // (136.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (137.1) Par.?
gajakarṇāśvakarṇā ca mahākālī subhīṣaṇa // (137.2) Par.?
vātavegaravā ghorā ghānāghanaravā tathā / (138.1) Par.?
varaghoṣā mahāvarṇā sughaṇṭā ghaṇṭikā tathā // (138.2) Par.?
ghaṇṭaśvarī mahāghorā ghorā caivātighorikā / (139.1) Par.?
dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ // (139.2) Par.?
dākṣavyūhaḥ samākhyātaścāṇḍavyūhaṃ śṛṇuṣvame / (140.1) Par.?
atighaṇṭā cātighorā karālā karabhā tathā // (140.2) Par.?
vibhūtirbhogadā kāntiḥ śaṅkhinī cāṣṭamī smṛtā / (141.1) Par.?
prathamāvaraṇe proktā dvitīyāvaraṇe śṛṇu // (141.2) Par.?
patriṇī caiva gāndhārī yogamātā supīvarā / (142.1) Par.?
raktā mālāṃśukā vīrā saṃhārī māṃsahāriṇī // (142.2) Par.?
phalahārī jīvahārī svecchāhārī ca tuṇḍikā / (143.1) Par.?
revatī raṅgiṇī saṃgā dvitīye ṣoḍaśaiva tu // (143.2) Par.?
caṇḍavyūhaḥ samākhyātaścaṇḍāvyūhastathocyate / (144.1) Par.?
caṇḍī caṇḍamukhī caṇḍā caṇḍavegā mahāravā // (144.2) Par.?
bhrukuṭī caṇḍabhūścaiva caṇḍarūpāṣṭamī smṛtā / (145.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (145.2) Par.?
candraghrāṇā balā caiva balajihvā baleśvarī / (146.1) Par.?
balavegā mahākāyā mahākopā ca vidyutā // (146.2) Par.?
kaṅkālī kalaśī caiva vidyutā caṇḍaghoṣikā / (147.1) Par.?
mahāghoṣā mahārāvā caṇḍabhānaṅgacaṇḍikā // (147.2) Par.?
caṇḍāyāḥ kathito vyūho haravyūhaṃ śṛṇuṣva me / (148.1) Par.?
caṇḍākṣī kāmadā devī sūkarī kukkuṭānanā // (148.2) Par.?
gāndhārī dandubhī durgā saumitrā cāṣṭamī smṛtā / (149.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (149.2) Par.?
mṛtodbhavā mahālakṣmīrvarṇadā jīvarakṣiṇī / (150.1) Par.?
hariṇī kṣīṇajīvā ca daṇḍavaktrā caturbhujā // (150.2) Par.?
vyomacārī vyomarūpā vyomavyāpī śubhodayā / (151.1) Par.?
gṛhacārī sucārī ca viṣāhārī viṣartihā // (151.2) Par.?
haravyūhaḥ samākhyāto harāyā vyūha ucyate / (152.1) Par.?
jaṃbhācyutā ca kaṅkārī devikā durdharāvahā // (152.2) Par.?
caṇḍikā capalā ceti prathamāvaraṇe smṛtāḥ / (153.1) Par.?
cañjikā cāmarī caiva bhaṇḍikā ca śubhānanā // (153.2) Par.?
piṇḍikā muṇḍikā muṇḍā śākinī śāṅkarī tathā / (154.1) Par.?
kartarī bhartarī caiva bhāginī yajñadāyinī // (154.2) Par.?
yamadaṃṣṭrā mahādaṃṣṭrā karālā ceti śaktayaḥ / (155.1) Par.?
harāyāḥ kathito vyūhaḥ śaiṇḍavyūhaṃ śṛṇuṣva me // (155.2) Par.?
vikarālī karālī ca kālajaṅghā yaśasvinī / (156.1) Par.?
vegā vegavatī yajñā vedāṅgā cāṣṭamī smṛtā // (156.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (157.1) Par.?
vajrā śaṅkhātiśaṅkhā vā balā caivābalā tathā // (157.2) Par.?
añjanī mohinī māyā vikaṭāṅgī nalī tathā / (158.1) Par.?
gaṇḍakī daḍakī ghoṇā śoṇā satyavatī tathā // (158.2) Par.?
kallolā ceti ṛmaśaḥ ṣoḍaśaiva yathāvidhi / (159.1) Par.?
śaiṇḍavyūhaḥ samākhyātaḥ śaiṇḍāyā vyūha ucyate // (159.2) Par.?
danturā raudrabhāgā ca amṛtā sakulā śubhā / (160.1) Par.?
calajihvāryanetrā ca rūpiṇī dārikā tathā // (160.2) Par.?
prathamā varaṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (161.1) Par.?
khādikā rūpanāmā ca saṃhārī ca kṣamāntakā // (161.2) Par.?
kaṇḍinī peṣiṇī caiva mahātrāsā kṛtāntikā / (162.1) Par.?
daṇḍinī kiṅkarī biṃbā varṇinī cāmalāṅginī // (162.2) Par.?
draviṇī drāviṇī caiva śaktayaḥ ṣoḍaśaiva tu / (163.1) Par.?
kathito hi manoramyaḥ śauṇḍāyā vyūha uttamaḥ // (163.2) Par.?
prathamākhyaṃ pravakṣyāmi vyūhaṃ paramaśobhanam / (164.1) Par.?
plavinī plāvanī śobhā mandā caiva madotkaṭā // (164.2) Par.?
mandākṣepā mahādevī prathamāvaraṇe smṛtāḥ / (165.1) Par.?
kāmasaṃdīpinī devī atirūpā manoharā // (165.2) Par.?
mahāvaśā mahāgrāhā vihvalā madavihvalā / (166.1) Par.?
aruṇā śoṣaṇā divyā revatī bhāṇḍanāyikā // (166.2) Par.?
staṃbhinī ghoraraktākṣī smararūpā sughoṣaṇā / (167.1) Par.?
vyūhaḥ prathama ākhyātaḥ svāyaṃbhuva yathā tathā // (167.2) Par.?
kathitaṃ prathamavyūhaṃ pravakṣyāmi śṛṇuṣva me / (168.1) Par.?
ghorā ghoratarāghorā atighorāghanāyikā // (168.2) Par.?
dhāvanī kroṣṭukā muṇḍā cāṣṭamī parikīrtitā / (169.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (169.2) Par.?
bhīmā bhīmatarā bhīmā śastā caiva suvartulā / (170.1) Par.?
staṃbhinī rodanī raudrā rudravatyacalā calā // (170.2) Par.?
mahābalā mahāśāntiḥ śālā śāntā śivāśivā / (171.1) Par.?
bṛhatkakṣā mahānāsā ṣoḍaśaiva prakīrtitāḥ // (171.2) Par.?
prathamāyāḥ samākhyāto manmathavyūha ucyate / (172.1) Par.?
tālakarṇī ca bālā ca kalyāṇī kapilā śivā // (172.2) Par.?
iṣṭistuṣṭiḥ pratijñā ca prathamāvaraṇe smṛtāḥ / (173.1) Par.?
khyātiḥ puṣṭikarī tuṣṭirjalā caiva śrutirdhṛtiḥ // (173.2) Par.?
kāmadā śubhadā saumyā tejinī kāmatantrikā / (174.1) Par.?
dharmā dharmavaśā śīlā pāpahā dharmavardhinī // (174.2) Par.?
manmathaḥ kathito vyūho manmathāyāḥ śṛṇuṣva me / (175.1) Par.?
dharmarakṣā vidhānā ca dharmā dharmavatī tathā // (175.2) Par.?
sumatirdurmatirmedhā vimalā cāṣṭamī smṛtā / (176.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (176.2) Par.?
śuddhirbuddhirdyutiḥ kāntirvartulā mohavardhinī / (177.1) Par.?
balā cātibalā bhīmā prāṇavṛddhikarī tathā // (177.2) Par.?
nirlajjā nirghṛṇā mandā sarvapāpakṣayaṅkarī / (178.1) Par.?
kapilā cātividhurā ṣoḍaśaitāḥ prakīrtitāḥ // (178.2) Par.?
manmatāyika uktaste bhīmavyūhaṃ vadāmi ca / (179.1) Par.?
raktā caiva viraktā ca udvegā śokavardhinī // (179.2) Par.?
kāmā tṛṣṇā kṣudhā mohā cāṣṭamī parikīrtitā / (180.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śruṇu // (180.2) Par.?
jayā nidrā bhayālasyā jalatṛṣṇodarī darā / (181.1) Par.?
kṛṣṇā kṛṣṇāṅginī vṛddhā śuddhocchiṣṭāśanī vṛṣā // (181.2) Par.?
kāmanā śobhinī dagdhā duḥkhadā sukhadāvalī / (182.1) Par.?
bhīmavyūhaḥ samākhyāto bhīmāyīvyūha ucyate // (182.2) Par.?
ānandā ca sunandā ca mahānandā subhaṅkarī / (183.1) Par.?
vatirāgā mahotsāhā jitarāgā manoratā // (183.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śuṇu / (184.1) Par.?
manonmanī manaḥkṣobhā madonmattā gadākulā // (184.2) Par.?
mandagārbhā mahābhāsā kāmānandā suvuhvalā / (185.1) Par.?
mahāvegā suvegā ca mahābhogā kṣayāvahā // (185.2) Par.?
kramiṇī kramiṇī vakraā dvitīyāvaraṇe smṛtāḥ / (186.1) Par.?
kathitaṃ tava bhīmāyīvyūhaṃ paramaśobhanam // (186.2) Par.?
śākunaṃ kathayāmyādya svāyaṃbhuva manotsukam / (187.1) Par.?
yogā vegā suvegā ca ativegā suvāsinī // (187.2) Par.?
devī manorayā vegā jalāvartā ca dhīmatī / (188.1) Par.?
prathamāvaraṃṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (188.2) Par.?
rodhinī kṣobhiṇī bālā viprāśeṣāsuśoṣiṇī / (189.1) Par.?
vidyutā bhāsinī devī manovegā ca cāpalā // (189.2) Par.?
vidyujjihvā mahājihvā bhṛkuṭīkuṭilānanā / (190.1) Par.?
phullajvālā mahājvālā sujvālā ca kṣayāntikā // (190.2) Par.?
śākunaḥ kathito vyūhaḥ śākunāyāḥ śṛṇuṣvame / (191.1) Par.?
jvālinī caiva bhasmāṅgī tathā bhasmāntagā tatā // (191.2) Par.?
bhāvinī ca prajā vidyā khyātiścaivāṣṭamī smṛtā / (192.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (192.2) Par.?
ullekhā ca patākā ca bhogābhogavatī khagā / (193.1) Par.?
bhogabhogavratā yogā bhogākhyā yogapāragā // (193.2) Par.?
ṛddhirbuddhirdhṛtiḥ kāntiḥ smṛtiḥ sākṣācchrutirdharā / (194.1) Par.?
śākunāyā mahāvyūhaḥ kathitaḥ kāmadāyakaḥ // (194.2) Par.?
svāyaṃbhuva śṛṇu vyūhaṃ sumatyākhyaṃ suśobhanam / (195.1) Par.?
pareṣṭā ca parā dṛṣṭā hyamṛtā phalanāśinī // (195.2) Par.?
hiraṇyākṣī suvarṇākṣī devī sākṣātkapiñjalā / (196.1) Par.?
kāmarekhā ca kathitaṃ prathamāvaraṇaṃ śṛṇu // (196.2) Par.?
ratnadvīpā ca sudvīpā ratnadā ratnamālinī / (197.1) Par.?
ratnaśobhā suśobhā ca mahāśobhā mahādyutiḥ // (197.2) Par.?
śāṃbarī bandhurā granthiḥ pādakarṇā karānanā / (198.1) Par.?
hayagrīvā ca jihvā ca sarvabhāsoti śaktayaḥ // (198.2) Par.?
kathitaḥ mumativyūhaḥ samutyā vyūha ucyate / (199.1) Par.?
sarvāśī ca mahābhakṣā mahādaṃṣṭrātirauravā // (199.2) Par.?
visphuliṅgā viliṅgāca kṛtāntā bhāskarānanā / (200.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (200.2) Par.?
rāgā raṅgāvatī śreṣṭhā mahākrodhā ca rauravā / (201.1) Par.?
krodhanī vasanīcaiva kalahā ca mahābalā // (201.2) Par.?
kalantikā caturbhedā durgā vai durgamāninī / (202.1) Par.?
nālī sunālī saumyā ca ityevaṃ kathitaṃ mayā // (202.2) Par.?
gopavyūhaṃ vadāmyatra śṛṇu svāyaṃbhuvākhilam / (203.1) Par.?
pāṭalī pāṭavī caiva pāṭī vidipiṭā tathā // (203.2) Par.?
kaṅkaṭā supaṭā caiva praghaṭā ca ghaṭodbhavā / (204.1) Par.?
prathamāvaraṇaṃ cātra bhāṣayā kathitaṃ mayā // (204.2) Par.?
nādākṣī nādarūpā ca sarvakārī gamāgamā / (205.1) Par.?
anucārī sucārī ca caṇḍanāḍī suvāhinī // (205.2) Par.?
suyogā ca viyogā ca haṃsākhyā ca vilāsinī / (206.1) Par.?
sarvagā suvicārā ca vañcanī ceti śaktayaḥ // (206.2) Par.?
gopavyūhaḥ samākhyāto gopāyīvyūha ucyate / (207.1) Par.?
bhedinī ccedinī caiva sarvakārī kṣudhāśanī // (207.2) Par.?
ucchuṣmā caiva gāndhārī bhasmāśī vaḍavānalā / (208.1) Par.?
prathamāvaraṇaṃ caiva dvitīyāvaraṇaṃ śṛṇu // (208.2) Par.?
andhā bāhvāsinī bālā dīkṣapāmā tathaiva ca / (209.1) Par.?
akṣātryakṣā ca hṛllekhā hṛdgatā māyikāparā // (209.2) Par.?
āmayāsādinībhillī sahyāsahyā sarasvatī / (210.1) Par.?
rudrasaktirmahāśaktirmahāmohā ca gonadī // (210.2) Par.?
gopāyī kathito vyūho nandavyūhaṃ vadāmi te / (211.1) Par.?
nandinī ca nivṛttiśca pratiṣṭhā ca yathākramam // (211.2) Par.?
vidyānāsā khagrasinī cāmuṇḍā priyadarśinī / (212.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (212.2) Par.?
gṛhyā nārāyaṇī mohā prajā devī ca cakriṇī / (213.1) Par.?
kaṅkaṭā ca tathā kālī śivādyoṣā tataḥ param // (213.2) Par.?
virāmā yā ca vāgīśī vāhinībhīṣaṇī tathā / (214.1) Par.?
sugamā caiva nirdiṣṭā dvitayivaraṇe smṛtā // (214.2) Par.?
nandavyūho mayā khyāto nandāyā vyūha ucyate / (215.1) Par.?
vināyakī pūrṇimā ca raṅkārī kuṇḍalī tathā // (215.2) Par.?
icchā kapālinī caiva dvīpinī ca jayantikā / (216.1) Par.?
prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ // (216.2) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu / (217.1) Par.?
pāvanī cāṃbikā caiva sarvātmā pūtanā tathā // (217.2) Par.?
chagalī modinī sākṣāddevī laṃbodarī tathā / (218.1) Par.?
saṃhāri kālinī caiva kusumā ca yatākramam // (218.2) Par.?
śukraā tārā tathā jñānā kriyā gāyatrikā tathā / (219.1) Par.?
sāvitrī ceti vidhinā dvitīyā varaṇaṃ smṛtam // (219.2) Par.?
nandāyāḥ kathito vyūhaḥ paitāmahamataḥ param / (220.1) Par.?
nandinī caiva phetkārī krodhā haṃsā ṣaḍaṅgulā // (220.2) Par.?
ānandā vasudurgā ca saṃhārā hyamṛtāṣṭamī / (221.1) Par.?
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // (221.2) Par.?
kulāntikānalā caiva pracaṇḍā mardinī tathā / (222.1) Par.?
sarvabhūtābhayā caiva dayā ca vaḍavāmukhī // (222.2) Par.?
laṃpaṭā pannagā devī kusumā vipulāntakā / (223.1) Par.?
kedārā ca tathā kūrmā duritā mandarodarī // (223.2) Par.?
khaḍgacakrotividhinā dvitīyāvaraṇaṃ smṛtam / (224.1) Par.?
vyūhaḥ paitāmahaḥ prokto dharmakāmārthamuktidaḥ // (224.2) Par.?
pitāmahāyā vyūhaṃ ca kathayāmi śṛṇuṣva me / (225.1) Par.?
vajrā ca nandanā śāvarāvikā ripubhedinī // (225.2) Par.?
rūpā caturthā yogā ca prathamāvaraṇe smṛtāḥ / (226.1) Par.?
bhūtā nādā mahābālā kharparā ca tathā parā // (226.2) Par.?
bhasmā kāntā tathā vṛṣṭirdvibhujā brahmarūpiṇī / (227.1) Par.?
saihyā vaikārikā jātā karmamoṭī tathāparā // (227.2) Par.?
mahāmohā mahāmāyā gāndhārī puṣpamālinī / (228.1) Par.?
śabdāpī ca mahāghoṣā ṣoḍaśaiva tathāntime // (228.2) Par.?
sarvāśca dvibhujā devyo bālabhāskarasannibhāḥ / (229.1) Par.?
padmaśaṅkhadharāḥ śāntā raktasragvastrabhūṣaṇāḥ // (229.2) Par.?
sarvābharaṇasaṃpūrṇā mukuṭādyairalaṅkṛtāḥ / (230.1) Par.?
muktāphalamayairdivyai ratnacitrairmanoramaiḥ // (230.2) Par.?
vibhūṣitā gauravarṇādhyeyā devyaḥ pṛthakpṛthak / (231.1) Par.?
evaṃ sahasrakalaśaṃ tāmrajaṃ mṛnmayaṃ tu vā // (231.2) Par.?
pūrvoktalakṣaṇairyuktaṃ rudrakṣetre pratiṣṭhitam / (232.1) Par.?
bhavādyairviṣṇunā proktairnāmnāṃ caiva sahasrakaiḥ // (232.2) Par.?
saṃpūjya vinyasedagre secayedbāṇavigraham / (233.1) Par.?
abhiṣicya ca vijñāpya secayetpṛthivīpatim // (233.2) Par.?
evaṃ sahasrakalaśaṃ sarvasiddhiphalapradam / (234.1) Par.?
catvāriṃśanmahāvyūhaṃ sarvalakṣaṇalakṣitam // (234.2) Par.?
sarveṣāṃ kalaśaṃ proktaṃ pūrvavaddhemanirmitam / (235.1) Par.?
sarve gandhāṃbusaṃpūrṇapañcaratnasamanvitāḥ // (235.2) Par.?
tathā kanakasaṃyuktā devasya ghṛtapūritāḥ / (236.1) Par.?
kṣīreṇa vātha dadhnā vā pañcagavyena vā punaḥ // (236.2) Par.?
brahmakūrcena vā madhyamabhiṣeko vidhīyate / (237.1) Par.?
rudrādhyāyena rudrasya nṛpateḥśṛṇu sattama // (237.2) Par.?
aghorebhyo 'tha ghorebhyo ghoragoratarebhyaḥ / (238.1) Par.?
sarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ // (238.2) Par.?
mantreṇānena rājānaṃ secayedabhiṣecitam / (239.1) Par.?
homaṃ ca mantraṇānena aghoreṇāghahāriṇā // (239.2) Par.?
prāgādyaṃ devakuṇḍe vā sthāṇḍile vā ghṛtādibhiḥ / (240.1) Par.?
samidājyacaruṃ lājaśālinīvārataṇḍulaiḥ // (240.2) Par.?
aṣṭottaraśataṃ hutvā rājānamadhivāsayet / (241.1) Par.?
puṇyāhaṃ svasti rudrāya kautukaṃ hemanirmitam // (241.2) Par.?
bhasitaṃ ca mṛṇālena bandhayeddakṣiṇe kare / (242.1) Par.?
tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam // (242.2) Par.?
urvārukamiva bandhanān mṛtyor mukṣīya māmṛtāt / (243.1) Par.?
mantreṇānena rājānaṃ secayedvātha homayet // (243.2) Par.?
sarvadravyābhiṣekaṃ ca homadravyairyathākramam / (244.1) Par.?
prāgādyaṃ brahmabhiḥ proktaṃ sarvadravyairyathākramam // (244.2) Par.?
tatpuraṣāya vidmahe mahādevāya dhīmahi / (245.1) Par.?
tanno rudraḥ pracodayāt // (245.2) Par.?
svāhāntaṃ puruṣeṇaivaṃ prākkuṇḍaṃ homayoddvijaḥ / (246.1) Par.?
aghoreṇa ca yāmye ca homayetkṛṣṇavāsasā // (246.2) Par.?
vāmadevāya namo jyeṣṭhāya namaḥ śreṣṭhāya namo rudrāya namaḥ / (247.1) Par.?
ityādyuktakrameṇaiva juhuyātpaścime naraḥ // (247.2) Par.?
sadyena paścime homaḥ sarvadravyairyathākramam / (248.1) Par.?
sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ // (248.2) Par.?
bhave bhavenāti bhave bhavasva māṃ bhavodbhavāya namaḥ / (249.1) Par.?
svāhādaṃ juhuyādagnau mantreṇānena buddhimān // (249.2) Par.?
āgneyyāṃ ca vidhānena ṛcā raudreṇa homayet / (250.1) Par.?
jātavedase sunavāma somamityādinā tataḥ / (250.2) Par.?
nairṛte pūrvavaddravyaiḥ sarvairhemo vidhīyate // (250.3) Par.?
mantreṇānena divyena sarvasiddhikareṇa ca / (251.1) Par.?
nimi niśi diśa svāhā khaḍga rākṣasa bhedana // (251.2) Par.?
rudhirājyārdra nairṛtyai svāhā namaḥ svadhānamaḥ / (252.1) Par.?
yatheṣṭaṃ vidhinā dravyairmatreṇānena homayet // (252.2) Par.?
yamyāṃ hi vividhairdravyairīśānena dvijottamāḥ / (253.1) Par.?
īśānyāmatha pūrvektairdravyairhemamatācaret // (253.2) Par.?
iśānāya kadrudrāya pracetase tryaṃbakāya śarvāya tanno rudraḥ pracodayāt // (254.1) Par.?
pradhānaṃ pūrvavaddravyairīśānena dvijottamāḥ / (255.1) Par.?
pratidravyaṃ sahasreṇa juhuyānnṛpasannidhau // (255.2) Par.?
svayaṃ vā juhuyādagnau bhūpatiḥ śivātsalaḥ / (256.1) Par.?
īśānaḥ sarvavidyānāmīśvīraḥ sarvabhūtānāṃ brahmādhipatirbrahmaṇo 'dhipatirbrahmā śivo me astu sadā śivom // (256.2) Par.?
prāyāścittamaghoreṇa śeṣaṃ sāmānyamācaret / (257.1) Par.?
kṛtādhivāsaṃ rājānaṃ śaṅkhabheryādinisvanaiḥ // (257.2) Par.?
jayaśabdaravairdivyairvedaghoṣaiḥ suśobhanaiḥ / (258.1) Par.?
secayetkūrcatoyena prokṣayedvā nṛpottamam // (258.2) Par.?
rudrādhyāyena vidhinā rudrabhasmāṅgadhāriṇam / (259.1) Par.?
śaṅkhacāmarabheryādyaṃ chatraṃ candrasamaprabham // (259.2) Par.?
śibikāṃ vaijayantīṃ ca sādhayennṛpateḥ śubhām / (260.1) Par.?
rājyābhiṣekayuktāya kṣatriyāyeśvarāya vā // (260.2) Par.?
nṛpacihnāni nānyeṣāṃ kṣatriyāṇāṃ vidhīyate / (261.1) Par.?
pramāṇaṃ caiva sarveṣāṃ dvādaśāṅgulamucyate // (261.2) Par.?
palāśoduṃbarāśvatthavaṭāḥ pūrvāditaḥ kramāt / (262.1) Par.?
toraṇādyāni vai tatra paṭṭamātreṇa paṭṭikāḥ // (262.2) Par.?
aṣṭamāṅgulasaṃyuktadarbhamālāsamāvṛtam / (263.1) Par.?
digdhvajāṣṭakasaṃyuktaṃ dvārakuṃbhaiḥ suśobhanam // (263.2) Par.?
hematoraṇakuṃbhaiśca bhūṣitaṃ snāpayennṛpam / (264.1) Par.?
sarvopari samāsīnaṃ śivakuṃbhena secayet // (264.2) Par.?
tanmaheśāya vidmahe vāgviśuddhāya dhīmahi / (265.1) Par.?
tannaḥ śivaḥ pracodayāt // (265.2) Par.?
mantreṇānena vidhinā vardhanyā gaurigītayā / (266.1) Par.?
rudrādhyāyena vā sarvamaghorāyātha vā punaḥ // (266.2) Par.?
divyairābharaṇaiḥ śuklairmukuṭādyaiḥ sukalpitaiḥ / (267.1) Par.?
kṣaumavastraiśca rājānaṃ toṣayenniyataṃ śanaiḥ // (267.2) Par.?
aṣṭaṣaṣṭipalenaiva hemnā kṛtvā sudarśanam / (268.1) Par.?
navaratnairalaṅkṛtya dadyādvai dakṣiṇāḥ guroḥ // (268.2) Par.?
daśadhenu savastraṃ ca dadyātkṣetraṃ suśobhanam / (269.1) Par.?
śatadroṇatilaṃ caiva śatadroṇāṃśca taṇḍulān // (269.2) Par.?
śayanaṃ vāhanaṃ śayyāṃ sopadhānāṃ pradāpayet / (270.1) Par.?
yogināṃ caiva sarveṣāṃ triṃśatpalamudāhṛtam // (270.2) Par.?
aśeṣāṃśca tadardhena śivabhaktāṃstadardhataḥ / (271.1) Par.?
mahāpūjāṃ tataḥ kuryānmahādevasya vai nṛpaḥ // (271.2) Par.?
evaṃ samāsataḥ proktaṃ jayasecanamuttamam / (272.1) Par.?
evaṃ purābhiṣiktastu śakraḥ śakratvamāgataḥ // (272.2) Par.?
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ / (273.1) Par.?
aṃbikā cāṃbikātvaṃ ca saubhāgyamatulaṃ tathā // (273.2) Par.?
sāvitrī ca tathā lakṣmīrdevī kātyāyanī tathā / (274.1) Par.?
nandinātha purā mṛtyū rudrādhyāyena vai jitaḥ // (274.2) Par.?
abhiṣikto 'suraḥ pūrvaṃ tārakākhyo mahābalaḥ / (275.1) Par.?
vidyunmālī hiraṇyākṣo viṣṇunā vai vinirjitaḥ // (275.2) Par.?
nṛsiṃhena purā daityo hiraṇyakaśipurhataḥ / (276.1) Par.?
skandena tārakādyāśca kauśikyā ca purāṃbayā // (276.2) Par.?
suṃdopasuṃdatanayau jitau daityendrapūjitau / (277.1) Par.?
vasudevasudevau tu nihatau kṛtakṛtyayā // (277.2) Par.?
snānayogena vidhinā brahmaṇā nirmitena tu / (278.1) Par.?
daivāsure ditisutā jitā devairaninditāḥ // (278.2) Par.?
snāpyaiva sarvabhūpaiśca tatānyairapi bhūsuraiḥ / (279.1) Par.?
prāptāśca siddhayo divyānātra kāryā vicāraṇā // (279.2) Par.?
aho 'bhiṣekamāhātmyamaho śuddhasubhāṣitam / (280.1) Par.?
yenaivamabhiṣiktena siddhairmṛtyurjitastviti // (280.2) Par.?
kalpakoṭiśatenāpi yatpāpaṃ samupārjitam / (281.1) Par.?
snātvaivaṃ mucyate rājā sarvapāpairna saṃśayaḥ // (281.2) Par.?
vyādhito mucyate rājā kṣayakuṣṭhādibhiḥ punaḥ / (282.1) Par.?
sa nityaṃ vijayī bhūtvā putrapautrādibhiryutaḥ // (282.2) Par.?
janānurāgasaṃpanno devarāja ivāparaḥ / (283.1) Par.?
modate pāpahīnaśca priyayā dharmaniṣṭhayā // (283.2) Par.?
uddesamātraṃ kathitaṃ phalaṃ paramaśobhanam / (284.1) Par.?
nṛpāṇāmupakārāya svāyaṃbhuva mano mayā // (284.2) Par.?
iti śrīliṃṅgamahāpurāṇe uttarabhāge abhiṣekavidhirnāma saptaviṃśo 'dhyāyaḥ // (285.1) Par.?
Duration=1.3999719619751 secs.