UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5608
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nigrahaḥ kathitastena śivavaktreṇa śūlinā / (1.2)
Par.?
kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata // (1.3)
Par.?
tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā / (2.1)
Par.?
śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata // (2.2)
Par.?
purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ / (3.2)
Par.?
nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā // (3.3)
Par.?
tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān / (4.1)
Par.?
trailokyamakhilaṃ jitvā sadevāsuramānuṣam // (4.2)
Par.?
utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam / (5.1)
Par.?
rarāja loke devena varāheṇa niṣūditaḥ // (5.2)
Par.?
strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ / (6.1)
Par.?
kurvato nāsti vijayo mārgeṇānena bhūtale // (6.2)
Par.?
tena daityena sā devī dharā nītā rasātalam / (7.1)
Par.?
tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ // (7.2)
Par.?
saṃvatsarasahasrānte varāheṇa ca sūditaḥ / (8.1)
Par.?
tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet // (8.2)
Par.?
strīṇāmapi viśeṣeṇa gavāmapi na kārayet / (9.1)
Par.?
guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ // (9.2)
Par.?
ātatāyinamuddiśya kartavyaṃ nṛpasattamaiḥ / (10.1)
Par.?
brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ // (10.2)
Par.?
atīvadurjaye prāpte bale sarve niṣūdite / (11.1) Par.?
adharmayuddhe samprāpte kuryādvidhimanuttamam // (11.2)
Par.?
aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet / (12.1)
Par.?
kṛtamātre na saṃdeho nigrahaḥ samprajāyate // (12.2)
Par.?
lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam / (13.1)
Par.?
daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ // (13.2)
Par.?
sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam / (14.1)
Par.?
bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ // (14.2)
Par.?
siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ / (15.1)
Par.?
siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ // (15.2)
Par.?
mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ / (16.1)
Par.?
kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ // (16.2)
Par.?
kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā / (17.1)
Par.?
śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam // (17.2)
Par.?
triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ / (18.1)
Par.?
aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ // (18.2)
Par.?
sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet / (19.1)
Par.?
kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet // (19.2)
Par.?
śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam / (20.1)
Par.?
bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt // (20.2)
Par.?
aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ / (21.1)
Par.?
pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ // (21.2)
Par.?
daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ / (22.1)
Par.?
huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ // (22.2)
Par.?
trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam / (23.1)
Par.?
sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam // (23.2)
Par.?
bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ / (24.1)
Par.?
saṃvṛtaṃ gajacarmeṇa ca sarpabhūṣaṇabhūṣitam // (24.2)
Par.?
vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam / (25.1)
Par.?
nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam // (25.2)
Par.?
dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam / (26.1)
Par.?
ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ // (26.2)
Par.?
mahāmudrāsamāyuktaḥ sarvakarmāṇi kārayet / (27.1)
Par.?
siddhamantraś citāgnau vā pretasthāne yathāvidhi // (27.2)
Par.?
sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe / (28.1)
Par.?
kauberyāṃ vidhivat kṛtvā homakuṇḍāni śāstrataḥ // (28.2)
Par.?
ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai / (29.1)
Par.?
paristīrya vilomena pūrvavacchūlasaṃbhṛtaḥ // (29.2)
Par.?
kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ / (30.1)
Par.?
dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam // (30.2)
Par.?
vibhītakena vai kṛtvā dvādaśāṅgulamānataḥ / (31.1)
Par.?
pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu // (31.2)
Par.?
kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ / (32.1)
Par.?
adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ // (32.2)
Par.?
śmaśānāṅgāramānīya tuṣeṇa saha dāhayet / (33.1)
Par.?
tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ // (33.2)
Par.?
māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ / (34.1)
Par.?
kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ // (34.2)
Par.?
raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ / (35.1)
Par.?
hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet // (35.2)
Par.?
aṣṭottarasahasraṃ tu homayedanupūrvaśaḥ / (36.1)
Par.?
kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam // (36.2)
Par.?
aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ / (37.1)
Par.?
evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha // (37.2)
Par.?
sarvaduḥkhasamopetāḥ prayānti yamasādanam / (38.1)
Par.?
mantreṇānena cādāya nṛkapāle nakhaṃ tathā // (38.2)
Par.?
keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca / (39.1)
Par.?
cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā // (39.2)
Par.?
viṣasarpasya dantāni vṛṣadantāni yāni tu / (40.1)
Par.?
gavāṃ caiva krameṇaiva vyāghradantanakhāni ca // (40.2)
Par.?
tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat / (41.1)
Par.?
nakulasya ca dantāni varāhasya viśeṣataḥ // (41.2)
Par.?
daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ / (42.1)
Par.?
japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam // (42.2)
Par.?
tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā / (43.1)
Par.?
pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet // (43.2)
Par.?
śatror aṣṭamarāśau vā pariviṣṭe divākare / (44.1)
Par.?
some vā pariviṣṭe tu mantreṇānena suvratāḥ // (44.2)
Par.?
sthānanāśo bhavettasya śatrornāśaśca jāyate / (45.1)
Par.?
śatruṃ rājñaḥ samālikhya gamane samavasthite // (45.2)
Par.?
bhūtale darpaṇaprakhye vitānopari śobhite / (46.1)
Par.?
catustoraṇasaṃyukte darbhamālāsamāvṛte // (46.2)
Par.?
vedādhyayanasampanne rāṣṭre vṛddhiprakāśake / (47.1)
Par.?
dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam // (47.2)
Par.?
evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati / (48.1)
Par.?
svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam // (48.2)
Par.?
sa ātmānaṃ nihatyaiva svakulaṃ nāśayet kudhīḥ / (49.1)
Par.?
tasmāt svarāṣṭragoptāraṃ nṛpatiṃ pālayetsadā // (49.2)
Par.?
mantrauṣadhikriyādyaiśca sarvayatnena sarvadā / (50.1)
Par.?
etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit // (50.2)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcāśattamo 'dhyāyaḥ // (51.1)
Par.?
Duration=0.14335799217224 secs.