UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2898
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mūlamiti kāraṇam // (1)
Par.?
āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ // (2)
Par.?
āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi // (3)
Par.?
mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi // (4)
Par.?
dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt // (5)
Par.?
āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati // (6)
Par.?
āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti // (7)
Par.?
atra dṛṣṭāntamāha yathetyādi // (8)
Par.?
vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ // (9) Par.?
viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ // (10)
Par.?
viśvarūpeṇeti jvarātisāravraṇādirūpeṇa // (11)
Par.?
Duration=0.072965145111084 secs.