UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2910
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi // (1)
Par.?
kṣayād atiramaṇādinā dhātvapacayāt // (2)
Par.?
nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi // (3)
Par.?
sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt // (4)
Par.?
ebhyo 'bhighātādibhya evetyarthaḥ // (5)
Par.?
tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam // (7)
Par.?
etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati // (8) Par.?
vakṣyati ca kriyāsaṃnirodhaśca visraṃse iti hārāṇacandraḥ // (9)
Par.?
dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti // (10)
Par.?
kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ // (11)
Par.?
Duration=0.07154107093811 secs.