Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): tulāpuruṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5586
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
snātvā devaṃ namaskṛtya devadevamumāpatim / (1.2) Par.?
divyena cakṣuṣā rudraṃ nīlalohitamīśvaram // (1.3) Par.?
dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram / (2.1) Par.?
devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu // (2.2) Par.?
tavāstīti sakṛccoktvā tatraivāntaradhīyata / (3.1) Par.?
svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam // (3.2) Par.?
āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ / (4.1) Par.?
tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam // (4.2) Par.?
sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam / (5.1) Par.?
namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam // (5.2) Par.?
kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ / (6.1) Par.?
so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ // (6.2) Par.?
sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe / (7.1) Par.?
sanatkumāra uvāca / (7.2) Par.?
dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt // (7.3) Par.?
labdhvābhiṣekaṃ samprāpto vivakṣurvada yadyapi / (8.1) Par.?
tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ // (8.2) Par.?
vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho / (9.1) Par.?
vaktumarhasi cāsmākaṃ karmaṇā kevalena ca // (9.2) Par.?
jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kvacit / (10.1) Par.?
atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ // (10.2) Par.?
sanatkumāro bhagavānkarmaṇā nirvṛtiḥ kramāt / (11.1) Par.?
miśreṇa ca kramādeva kṣaṇājjñānena vai mune // (11.2) Par.?
purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ / (12.1) Par.?
śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram // (12.2) Par.?
prasādānnandinastasya karmaṇaiva suto hyaham / (13.1) Par.?
śrutvottamāṃ gatiṃ divyāmavasthāṃ prāptavānaham // (13.2) Par.?
śivārcanaprakāreṇa śivadharmeṇa nānyathā / (14.1) Par.?
rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca // (14.2) Par.?
dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā / (15.1) Par.?
tulādirohaṇādyāni śṛṇu tāni yathātatham // (15.2) Par.?
grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam / (16.1) Par.?
viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca // (16.2) Par.?
yathāṣṭādaśahastena kalāhastena vā punaḥ / (17.1) Par.?
kṛtvā vediṃ tathā madhye navahastapramāṇataḥ // (17.2) Par.?
aṣṭahastena vā kāryā saptahastena vā punaḥ / (18.1) Par.?
dvihastā sārdhahastā vā vedikā cātiśobhanā // (18.2) Par.?
dvādaśastaṃbhasaṃyuktā sādhuramyā bhramantikā / (19.1) Par.?
parito nava kuṇḍāni caturasrāṇi kārayet // (19.2) Par.?
aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta / (20.1) Par.?
athavā caturasraṃ ca yonyākāramataḥ param // (20.2) Par.?
strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet / (21.1) Par.?
ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca // (21.2) Par.?
ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham / (22.1) Par.?
aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā // (22.2) Par.?
caturdvārasamopetaṃ catustoraṇabhūṣitam / (23.1) Par.?
diggajāṣṭakasaṃyuktaṃ darbhamālāsamāvṛtam // (23.2) Par.?
aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam / (24.1) Par.?
tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ // (24.2) Par.?
bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā / (25.1) Par.?
yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet // (25.2) Par.?
athavā miśramārgeṇa veṇunā vā prakalpayet / (26.1) Par.?
aṣṭahastapramāṇaṃ tu hastadvayasamāyutam // (26.2) Par.?
tulāstaṃbhasya viṣkaṃbho 'nāhatas triguṇo mataḥ / (27.1) Par.?
dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā // (27.2) Par.?
ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam / (28.1) Par.?
dvayoś caturhastakṛtam antaraṃ staṃbhayorapi // (28.2) Par.?
ṣaḍḍhastam antaraṃ jñeyaṃ staṃbhayorupari sthitam / (29.1) Par.?
vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram // (29.2) Par.?
staṃbhayostu pramāṇena uttaradvārasaṃmitam / (30.1) Par.?
ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam // (30.2) Par.?
viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam / (31.1) Par.?
ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham // (31.2) Par.?
agre mūle ca madhye ca hemapaṭṭena bandhayet / (32.1) Par.?
paṭṭamadhye prakartavyam avalambanakatrayam // (32.2) Par.?
tāmreṇa ca prakartavyam avalambanakatrayam / (33.1) Par.?
āreṇa vā prakartavyamāyasaṃ naiva kārayet // (33.2) Par.?
madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ / (34.1) Par.?
raśmibhistoraṇāgre vā bandhayecca vidhānataḥ // (34.2) Par.?
jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate / (35.1) Par.?
uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam // (35.2) Par.?
vitānenopari chādya dṛḍhaṃ samyakprayojayet / (36.1) Par.?
śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune // (36.2) Par.?
tulāmadhye vitānena tulayā lambake tathā / (37.1) Par.?
valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam // (37.2) Par.?
sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ / (38.1) Par.?
paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ // (38.2) Par.?
aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet / (39.1) Par.?
śikyādhastātprakartavyau pañcaprādeśavistarau / (39.2) Par.?
sahasreṇa tu kartavyau palānāṃ dhārakāvubhau // (39.3) Par.?
śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā / (40.1) Par.?
catustālaṃ ca kartavyo vistāro madhyamastathā // (40.2) Par.?
sārdhatritālavistāraḥ kalaśasya vidhīyate / (41.1) Par.?
badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate // (41.2) Par.?
caturdvārasamopetaṃ dvāramaṅgulamātrakam / (42.1) Par.?
kuṇḍalaiśca samopetaiḥ śuklaśuddhasamanvitaiḥ // (42.2) Par.?
kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam / (43.1) Par.?
śṛṅkhalādhāravalayam avalaṃbena yojayet // (43.2) Par.?
prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet / (44.1) Par.?
ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau // (44.2) Par.?
tau vālukābhiḥ sampūrya śivaṃ tatra viniṣkṣipet / (45.1) Par.?
dvihastamātramavaṭe sthāpanīyau prayatnataḥ // (45.2) Par.?
niḥśeṣaṃ pūrayed vidvān vālukābhiḥ samantataḥ / (46.1) Par.?
yena niścalatāṃ gacchettena mārgeṇa kārayet // (46.2) Par.?
śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam / (47.1) Par.?
aṣṭamāṅgulasaṃyuktaṃ maṅgalāṅkuraśobhitam // (47.2) Par.?
phalapuṣpasamākīrṇaṃ dhūpadīpasamanvitam / (48.1) Par.?
vedimadhye prakartavyaṃ darpaṇodarasannibham // (48.2) Par.?
ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam / (49.1) Par.?
śobhopaśobhāsampannaṃ karṇikākesarānvitam // (49.2) Par.?
varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet / (50.1) Par.?
vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām // (50.2) Par.?
ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet / (51.1) Par.?
pāśaś ca vāruṇe lekhyo dhvajaṃ vai vāyugocare // (51.2) Par.?
kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet / (52.1) Par.?
śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe // (52.2) Par.?
evaṃ likhitvā paścācca homakarma samācaret / (53.1) Par.?
pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye // (53.2) Par.?
yamāya rākṣaseśāya varuṇāya ca vāyave / (54.1) Par.?
kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ // (54.2) Par.?
svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam / (55.1) Par.?
svaśākhāgnimukhenaiva jayādipratisaṃyutam // (55.2) Par.?
sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā / (56.1) Par.?
sarvahomāgrahome ca samit pālāśam ucyate / (56.2) Par.?
ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet // (56.3) Par.?
ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā / (57.1) Par.?
bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca / (57.2) Par.?
samiddhomaśca caruṇā ghṛtasya ca yathākramam / (57.3) Par.?
śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ // (57.4) Par.?
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // (58.1) Par.?
agna āyūṃṣi pavasa āsuvor jamiṣaṃ ca naḥ / (59.1) Par.?
āre bādhasva chunām / (59.2) Par.?
agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ / (59.3) Par.?
tam īmahe mahāgayam / (59.4) Par.?
agne pavasva svapā asme varcaḥ suvīryam / (59.5) Par.?
dadhadrayiṃ mayi poṣam / (59.6) Par.?
prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva / (59.7) Par.?
yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām / (59.8) Par.?
gāyatryā ca pradhānasya samiddhomastathaiva ca / (59.9) Par.?
caruṇā ca tathājyasya śakrādīnāṃ ca homayet // (59.10) Par.?
vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt / (60.1) Par.?
brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ // (60.2) Par.?
nārāyaṇāya vidmahe vāsudevāya dhīmahi / (61.1) Par.?
tanno viṣṇuḥ pracodayāt / (61.2) Par.?
ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ / (61.3) Par.?
dūrvayā kṣīrayuktena pañcaviṃśatpṛthakpṛthak // (61.4) Par.?
tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / (62.1) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt // (62.2) Par.?
dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā / (63.1) Par.?
prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam // (63.2) Par.?
brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam / (64.1) Par.?
madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam // (64.2) Par.?
ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram / (65.1) Par.?
uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca // (65.2) Par.?
pañcaprakāravidhinā khakholkāya mahātmane / (66.1) Par.?
viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām // (66.2) Par.?
āpyāyanīṃ ca sampūjya devīṃ padmāsane ravim / (67.1) Par.?
prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā // (67.2) Par.?
sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet / (68.1) Par.?
madhye sukhaṃ vijānīyātkesareṣu yathākramam // (68.2) Par.?
dīptāṃ sūkṣmāṃ jayāṃ bhadrāṃ vibhūtiṃ vimalāṃ kramāt / (69.1) Par.?
amoghāṃ vidyutāṃ caiva madhyataḥ sarvatomukhīm // (69.2) Par.?
somamaṅgārakaṃ caiva budhaṃ gurumanukramāt / (70.1) Par.?
bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca // (70.2) Par.?
pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ / (71.1) Par.?
yogino bhojayettatra śivatattvaikapāragān // (71.2) Par.?
divyādhyayanasampannān kṛtvaivaṃ vidhivistaram / (72.1) Par.?
home pravartamāne ca pūrvadiksthānamadhyame // (72.2) Par.?
ārohayedvidhānena rudrādhyāyena vai nṛpam / (73.1) Par.?
dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ // (73.2) Par.?
yajamāno japenmantraṃ rudragāyatrisaṃjñakam / (74.1) Par.?
ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanam ārabhet // (74.2) Par.?
ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ / (75.1) Par.?
nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ // (75.2) Par.?
svastirityādibhiścādāvante caiva viśeṣataḥ / (76.1) Par.?
puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ // (76.2) Par.?
jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ / (77.1) Par.?
nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ // (77.2) Par.?
svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet / (78.1) Par.?
tulādhārau samau vṛttau tulābhāraḥ sadā bhavet // (78.2) Par.?
śataniṣkādhikaṃ śreṣṭhaṃ tadardhaṃ madhyamaṃ smṛtam / (79.1) Par.?
tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam // (79.2) Par.?
vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam / (80.1) Par.?
aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam // (80.2) Par.?
etāni caiva sarvāṇi prārambhe dharmakarmaṇi / (81.1) Par.?
pāśupatavratāyātha bhasmāṅgāya pradāpayet // (81.2) Par.?
pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam / (82.1) Par.?
dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ // (82.2) Par.?
dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet / (83.1) Par.?
yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet // (83.2) Par.?
yāgopakaraṇaṃ divyamācāryāya pradāpayet / (84.1) Par.?
itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet // (84.2) Par.?
tulārohasuvarṇaṃ ca śivāya vinivedayet / (85.1) Par.?
prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā // (85.2) Par.?
suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca / (86.1) Par.?
kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān // (86.2) Par.?
ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ / (87.1) Par.?
bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ // (87.2) Par.?
sahasrakalaśaistatra secayetparameśvaram / (88.1) Par.?
ghṛtena kevalenāpi devadevamumāpatim // (88.2) Par.?
payasā vātha dadhnā vā sarvadravyairathāpi vā / (89.1) Par.?
brahmakūrcena vā devaṃ pañcagavyena vā punaḥ // (89.2) Par.?
gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā / (90.1) Par.?
āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi // (90.2) Par.?
tejosītyājyam īśānamantreṇaivābhiṣecayet / (91.1) Par.?
devasya tveti deveśaṃ kuśāṃbukalaśena vai // (91.2) Par.?
rudrādhyāyena vā sarvaṃ snāpayetparameśvaram / (92.1) Par.?
sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ // (92.2) Par.?
viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā / (93.1) Par.?
dakṣeṇa munimukhyena kīrtitairathavā punaḥ // (93.2) Par.?
mahāpūjā prakartavyā mahādevasya bhaktitaḥ / (94.1) Par.?
śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā // (94.2) Par.?
dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam / (95.1) Par.?
dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān // (95.2) Par.?
bhojayecca vidhānena dakṣiṇāmapi dāpayet // (96.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tulāpuruṣadānavidhāvaṣṭāviṃśattamo 'dhyāyaḥ // (97.1) Par.?
Duration=0.44416904449463 secs.