Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): tulāpuruṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī / (1.2) Par.?
hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam // (1.3) Par.?
adhaḥ pātraṃ sahasreṇa hiraṇyena vidhīyate / (2.1) Par.?
ūrdhvapātraṃ tadardhena mukhaṃ saṃveśamātrakam // (2.2) Par.?
haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam / (3.1) Par.?
adhaḥ pātre smareddevīṃ guṇatrayasamanvitām // (3.2) Par.?
caturviṃśatikāṃ devīṃ brahmaviṣṇvagnirūpiṇīm / (4.1) Par.?
ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim // (4.2) Par.?
ātmānaṃ puruṣaṃ dhyāyet pañcaviṃśakam agrajam / (5.1) Par.?
pūrvoktasthānamadhye 'tha vedikopari maṇḍale // (5.2) Par.?
śālimadhye kṣipennītvā navavastraiśca veṣṭayet / (6.1) Par.?
māṣakalkena cālipya pañcadravyeṇa pūjayet // (6.2) Par.?
īśānādyairyathānyāyaṃ pañcabhiḥ paripūjayet / (7.1) Par.?
pūrvavacchivapūjā ca homaścaiva yathākramam // (7.2) Par.?
devīṃ gāyatrikāṃ japtvā praviśet prāṅmukhaḥ svayam / (8.1) Par.?
vidhinaiva tu sampādya garbhādhānādikāṃ kriyām // (8.2) Par.?
kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ / (9.1) Par.?
dūrvāṅkuraistu kartavyā secanā dakṣiṇe puṭe // (9.2) Par.?
auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam / (10.1) Par.?
īśānyāṃ tāvadevātra kuryātsīmantakarmaṇi // (10.2) Par.?
udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām / (11.1) Par.?
alaṃkṛtya tathā hutvā śivāya vinivedayet // (11.2) Par.?
annaprāśanake vidvān bhojayetpāyasādibhiḥ / (12.1) Par.?
evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ // (12.2) Par.?
śaktibījena kartavyā brāhmaṇairvedapāragaiḥ / (13.1) Par.?
śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret // (13.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ekonatriṃśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.045966148376465 secs.