Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
athānyat sampravakṣyāmi kalpapādapamuttamam / (1.2) Par.?
śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam // (1.3) Par.?
śākhānāṃ vividhaṃ kṛtvā muktādāmādyalambanam / (2.1) Par.?
divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset // (2.2) Par.?
pravālaṃ kārayedvidvānpravālena drumasya tu / (3.1) Par.?
phalāni padmarāgaiśca parito 'sya suśobhayet // (3.2) Par.?
mūlaṃ ca nīlaratnena vajreṇa skandhamuttamam / (4.1) Par.?
vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam // (4.2) Par.?
gomedakena vai kandaṃ sūryakāntena suvrata / (5.1) Par.?
candrakāntena vā vedīṃ drumasya sphaṭikena vā // (5.2) Par.?
vitastimātramāyāmaṃ vṛkṣasya parikīrtitam / (6.1) Par.?
śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā // (6.2) Par.?
tanmūle sthāpayelliṅgaṃ lokapālaiḥ samāvṛtam / (7.1) Par.?
pūrvoktavedimadhye tu maṇḍale sthāpya pādapam // (7.2) Par.?
pūjayed devam īśānaṃ lokapālāṃśca yatnataḥ / (8.1) Par.?
pūrvavajjapahomādyaṃ tulābhāravadācaret // (8.2) Par.?
nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa / (9.1) Par.?
bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati // (9.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge kalpapādapadānavidhir nāma trayastriṃśo 'dhyāyaḥ // (10.1) Par.?
Duration=0.033308982849121 secs.