Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5594
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
lakṣmīdānaṃ pravakṣyāmi mahadaiśvaryavardhanam / (1.2) Par.?
pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale // (1.3) Par.?
śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi / (2.1) Par.?
sahasreṇa tadardhena tadardhārdhena vā punaḥ // (2.2) Par.?
aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām / (3.1) Par.?
maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām // (3.2) Par.?
tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet / (4.1) Par.?
arcayitvā vidhānena śrīsūktena sureśvarīm // (4.2) Par.?
arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim / (5.1) Par.?
ārādhya vidhinā devīṃ pūrvavaddhomam ācaret // (5.2) Par.?
samiddhutvā vidhānena ājyāhutimathācaret / (6.1) Par.?
pṛthagaṣṭottaraśataṃ homayed brāhmaṇottamaiḥ // (6.2) Par.?
āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale / (7.1) Par.?
tasmai tāṃ darśayeddevīṃ daṇḍavat praṇamet kṣitau // (7.2) Par.?
praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet / (8.1) Par.?
tasyā viṃśatibhāgaṃ tu dakṣiṇā parikīrtitā // (8.2) Par.?
tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ / (9.1) Par.?
tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ // (9.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge lakṣmīdānavidhinirūpaṇaṃ nāma ṣaṭtriṃśattamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.032372951507568 secs.