Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5596
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
gosahasrapradānaṃ ca vadāmi śṛṇu suvrata / (1.2) Par.?
gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham // (1.3) Par.?
tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ / (2.1) Par.?
tāsāṃ śṛṅgāṇi hemnātha pratiniṣkeṇa bandhayet // (2.2) Par.?
khurāṃśca rajatenaiva bandhayet kaṇṭhadeśataḥ / (3.1) Par.?
pratiniṣkeṇa kartavyaṃ karṇe vajraṃ ca śobhanam // (3.2) Par.?
śivāya dadyādviprebhyo dakṣiṇāṃ ca pṛthakpṛthak / (4.1) Par.?
daśaniṣkaṃ tadardhaṃ vā tasyārdhārdham athāpi vā // (4.2) Par.?
yathāvibhavavistāraṃ niṣkamātramathāpi vā / (5.1) Par.?
vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam // (5.2) Par.?
gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ / (6.1) Par.?
evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram // (6.2) Par.?
japedagre yathānyāyaṃ gavāṃ stavamanuttamam / (7.1) Par.?
gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā // (7.2) Par.?
hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham / (8.1) Par.?
iti kṛtvā dvijāgryebhyo dattvā gatvā pradakṣiṇam // (8.2) Par.?
tadromavarṣasaṃkhyāni svargaloke mahīyate // (9.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge gosahasrapradānaṃ nāmāṣṭatriṃśo 'dhyāyaḥ // (10.1) Par.?
Duration=0.066428899765015 secs.