Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
hiraṇyāśvapradānaṃ ca vadāmi vijayāvaham / (1.2) Par.?
aśvamedhātpunaḥ śreṣṭhaṃ vadāmi śṛṇu suvrata // (1.3) Par.?
aṣṭottarasahasreṇa aṣṭottaraśatena vā / (2.1) Par.?
kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam // (2.2) Par.?
pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet / (3.1) Par.?
sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam // (3.2) Par.?
sarvāyudhasamopetamindravāhanamuttamam / (4.1) Par.?
tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam // (4.2) Par.?
uccaiḥśravasakaṃ matvā bhaktyā caiva samarcayet / (5.1) Par.?
tasya pūrvadiśābhāge brāhmaṇaṃ vedapāragam // (5.2) Par.?
surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet / (6.1) Par.?
sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu // (6.2) Par.?
suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet / (7.1) Par.?
yathāvibhavavistāraṃ pañcaniṣkam athāpi vā // (7.2) Par.?
dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān / (8.1) Par.?
toṣayedannadānena brāhmaṇāṃśca viśeṣataḥ // (8.2) Par.?
etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ / (9.1) Par.?
aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet // (9.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge hiraṇyāśvadānaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ // (10.1) Par.?
Duration=0.070888996124268 secs.