Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ / (1.2) Par.?
dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat // (1.3) Par.?
gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā / (2.1) Par.?
sahasraniṣkamātreṇa tadardhenāpi kārayet // (2.2) Par.?
tadardhārdhena vā kuryātsarvalakṣaṇabhūṣitam / (3.1) Par.?
pūrvoktadeśakāle ca devāya vinivedayet // (3.2) Par.?
aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine / (4.1) Par.?
brāhmaṇāya daridrāya śrotriyāyāhitāgnaye // (4.2) Par.?
śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat / (5.1) Par.?
etadyaḥ kurute dānaṃ śivabhaktisamāhitam // (5.2) Par.?
sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet // (6.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dvicatvāriṃśo 'dhyāyaḥ // (7.1) Par.?
Duration=0.07292103767395 secs.