UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5601
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham / (1.2)
Par.?
sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam // (1.3)
Par.?
svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam / (2.1)
Par.?
putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham // (2.2)
Par.?
pūrvoktadeśakāle tu vedikoparimaṇḍale / (3.1)
Par.?
madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam // (3.2)
Par.?
digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam / (4.1)
Par.?
aṣṭau viprānsamabhyarcya vedavedāṅgapāragān // (4.2)
Par.?
jitendriyān kulodbhūtān sarvalakṣaṇasaṃyutān / (5.1)
Par.?
śivābhimukham āsīnān āhateṣvaṃbareṣu ca // (5.2)
Par.?
vastrair ābharaṇair divyair lokapālakamantrakaiḥ / (6.1)
Par.?
gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt // (6.2)
Par.?
pūrvato homayedagnau lokapālakamantrakaiḥ / (7.1)
Par.?
samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā // (7.2)
Par.?
evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ / (8.1)
Par.?
yajamānaṃ samāhūya sarvābharaṇabhūṣitān // (8.2)
Par.?
tena tānpūjayitvātha dvijebhyo dāpayeddhanam / (9.1)
Par.?
pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam // (9.2)
Par.?
daśaniṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak / (10.1)
Par.?
snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam // (10.2)
Par.?
dakṣiṇā ca pradātavyā yathāvibhavavistaram / (11.1) Par.?
evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ / (11.2)
Par.?
lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ // (11.3)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tricatvāriṃśo 'dhyāyaḥ // (12.1)
Par.?
Duration=0.058916091918945 secs.