Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham / (1.2) Par.?
sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam // (1.3) Par.?
svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam / (2.1) Par.?
putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham // (2.2) Par.?
pūrvoktadeśakāle tu vedikoparimaṇḍale / (3.1) Par.?
madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam // (3.2) Par.?
digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam / (4.1) Par.?
aṣṭau viprānsamabhyarcya vedavedāṅgapāragān // (4.2) Par.?
jitendriyān kulodbhūtān sarvalakṣaṇasaṃyutān / (5.1) Par.?
śivābhimukham āsīnān āhateṣvaṃbareṣu ca // (5.2) Par.?
vastrair ābharaṇair divyair lokapālakamantrakaiḥ / (6.1) Par.?
gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt // (6.2) Par.?
pūrvato homayedagnau lokapālakamantrakaiḥ / (7.1) Par.?
samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā // (7.2) Par.?
evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ / (8.1) Par.?
yajamānaṃ samāhūya sarvābharaṇabhūṣitān // (8.2) Par.?
tena tānpūjayitvātha dvijebhyo dāpayeddhanam / (9.1) Par.?
pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam // (9.2) Par.?
daśaniṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak / (10.1) Par.?
snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam // (10.2) Par.?
dakṣiṇā ca pradātavyā yathāvibhavavistaram / (11.1) Par.?
evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ / (11.2) Par.?
lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ // (11.3) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tricatvāriṃśo 'dhyāyaḥ // (12.1) Par.?
Duration=0.14142298698425 secs.