Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
athānyat sampravakṣyāmi sarvadānottamottamam / (1.2) Par.?
pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ // (1.3) Par.?
praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau / (2.1) Par.?
pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param // (2.2) Par.?
mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam / (3.1) Par.?
nārāyaṇāya vidmahe vāsudevāya dhīmahi / (3.2) Par.?
tanno viṣṇuḥ pracodayāt // (3.3) Par.?
brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase / (4.1) Par.?
śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā // (4.2) Par.?
pūjayitvā vidhānena paścāddhomaṃ samācaret / (5.1) Par.?
sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ // (5.2) Par.?
ṛtvijau dvau prakartavyau guruṇā vedapāragau / (6.1) Par.?
tānuddiśya yathānyāyaṃ viprebhyo dāpayeddhanam // (6.2) Par.?
śatamaṣṭottaraṃ tebhyaḥ pṛthakpṛthaganuttamam / (7.1) Par.?
vastrābharaṇasaṃyuktaṃ sarvālaṅkārasaṃyutam // (7.2) Par.?
gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ / (8.1) Par.?
teṣāṃ pṛthakpṛthagdeyaṃ bhojayedbrāhmaṇānapi // (8.2) Par.?
śivārcanā ca kartavyā snapanādi yathākramam // (9.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge catuścatvāriṃśo 'dhyāyaḥ // (10.1) Par.?
Duration=0.034746885299683 secs.