Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca / (1.2) Par.?
jīvacchrāddhakramo 'smākaṃ vaktumarhasi sāṃpratam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam / (2.2) Par.?
manave devadevena kathitaṃ brahmaṇā purā // (2.3) Par.?
vasiṣṭhāya ca śiṣṭāya bhṛgave bhārgavāya ca / (3.1) Par.?
śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param // (3.2) Par.?
śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam / (4.1) Par.?
viśeṣamapi vakṣyāmi jīvacchrāddhasya suvratāḥ // (4.2) Par.?
parvate vā nadītīre vane vāyatane 'pi vā / (5.1) Par.?
jīvacchrāddhaṃ prakartavyaṃ mṛtakāle prayatnataḥ // (5.2) Par.?
jīvacchrāddhe kṛte jīvo jīvanneva vimucyate / (6.1) Par.?
karma kurvannakurvanvā jñānī vājñānavānapi // (6.2) Par.?
śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā / (7.1) Par.?
vaiśyo vā nātra saṃdeho yogamārgagato yathā // (7.2) Par.?
parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ / (8.1) Par.?
śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi // (8.2) Par.?
madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham / (9.1) Par.?
sthaṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ // (9.2) Par.?
upalipya vidhānena cālipyāgniṃ vidhāya ca / (10.1) Par.?
anvādhāya yathāśāstraṃ parigṛhya ca sarvataḥ // (10.2) Par.?
paristīrya svaśākhoktaṃ pāraṃparyakramāgatam / (11.1) Par.?
samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam // (11.2) Par.?
sampūjya sthaṇḍile vahnau homayetsamidādibhiḥ / (12.1) Par.?
ādau kṛtvā samiddhomaṃ caruṇā ca pṛthakpṛthak // (12.2) Par.?
ghṛtena ca pṛthak pātre śodhitena pṛthakpṛthak / (13.1) Par.?
juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ // (13.2) Par.?
oṃ bhūḥ brahmaṇe namaḥ // (14.1) Par.?
oṃ bhūḥ brahmaṇe svāhā // (15.1) Par.?
oṃ bhuvaḥ viṣṇave namaḥ // (16.1) Par.?
oṃ bhuvaḥ viṣṇave svāhā // (17.1) Par.?
oṃ svaḥ rudrāya namaḥ // (18.1) Par.?
oṃ svaḥ rudrāya svāhā // (19.1) Par.?
oṃ mahaḥ īśvarāya namaḥ // (20.1) Par.?
oṃ mahaḥ īśvarāya svāhā // (21.1) Par.?
oṃ janaḥ prakṛtaye namaḥ // (22.1) Par.?
oṃ janaḥ prakṛtaye svāhā // (23.1) Par.?
oṃ tapaḥ mudgalāya namaḥ // (24.1) Par.?
oṃ tapaḥ mudgalāya svāhā // (25.1) Par.?
oṃ ṛtaṃ puruṣāya namaḥ // (26.1) Par.?
oṃ ṛtaṃ puruṣāya svāhā // (27.1) Par.?
oṃ satyaṃ śivāya namaḥ // (28.1) Par.?
oṃ satyaṃ śivāya svāhā // (29.1) Par.?
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ // (30.1) Par.?
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā // (31.1) Par.?
śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ // (32.1) Par.?
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā // (33.1) Par.?
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ // (34.1) Par.?
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā // (35.1) Par.?
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ // (36.1) Par.?
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā // (37.1) Par.?
rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ // (38.1) Par.?
rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā // (39.1) Par.?
rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ // (40.1) Par.?
rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā // (41.1) Par.?
ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ // (42.1) Par.?
ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā // (43.1) Par.?
ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ // (44.1) Par.?
oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā // (45.1) Par.?
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ // (46.1) Par.?
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā // (47.1) Par.?
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ // (48.1) Par.?
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā // (49.1) Par.?
īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ // (50.1) Par.?
īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā // (51.1) Par.?
rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ // (52.1) Par.?
īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā // (53.1) Par.?
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ // (54.1) Par.?
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā // (55.1) Par.?
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ // (56.1) Par.?
mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā // (57.1) Par.?
paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ // (58.1) Par.?
paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā // (59.1) Par.?
oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ // (60.1) Par.?
oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā // (61.1) Par.?
oṃ śivāya namaḥ // (62.1) Par.?
oṃ śivāya satyaṃ svāhā // (63.1) Par.?
evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat / (64.1) Par.?
viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ // (64.2) Par.?
punaḥ paśupateḥ patnīṃ tathā paśupatiṃ kramāt / (65.1) Par.?
sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai // (65.2) Par.?
carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ // (66.1) Par.?
oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā // (67.1) Par.?
bhuvaḥ svāhā // (68.1) Par.?
svaḥ svāhā // (69.1) Par.?
bhūrbhuvaḥ svaḥ svāhā // (70.1) Par.?
evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā / (71.1) Par.?
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // (71.2) Par.?
virajā ca ghṛtenaiva śatamaṣṭottaraṃ pṛthak / (72.1) Par.?
prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam // (72.2) Par.?
oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā // (73.1) Par.?
prāṇādhipataye rudrāya vṛṣāntakāya svāhā // (74.1) Par.?
oṃ bhūḥ svāhā // (75.1) Par.?
oṃ bhuvaḥ svāhā // (76.1) Par.?
oṃ svaḥ svāhā // (77.1) Par.?
bhūr bhuvaḥ svaḥ svāhā // (78.1) Par.?
evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam / (79.1) Par.?
saptame 'hani yogīndrāñchrāddhārhān api bhojayet // (79.2) Par.?
śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān / (80.1) Par.?
vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam // (80.2) Par.?
haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam / (81.1) Par.?
dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi // (81.2) Par.?
piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ / (82.1) Par.?
brāhmaṇānāṃ sahasraṃ ca bhojayecca sadakṣiṇam // (82.2) Par.?
ekaṃ vā yoganirataṃ bhasmaniṣṭhaṃ jitendriyam / (83.1) Par.?
tryahaṃ caiva tu rudrasya mahācarunivedanam // (83.2) Par.?
viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ / (84.1) Par.?
mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam // (84.2) Par.?
nityanaimittikādīni kuryād vā saṃtyajet tu vā / (85.1) Par.?
bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate // (85.2) Par.?
sūtakaṃ ca na saṃdehaḥ snānamātreṇa śudhyati / (86.1) Par.?
paścājjāte kumāre ca sve kṣetre cātmano yadi // (86.2) Par.?
tasya sarvaṃ prakartavyaṃ putro 'pi brahmavid bhavet / (87.1) Par.?
kanyakā yadi saṃjātā paścāttasya mahātmanaḥ // (87.2) Par.?
ekaparṇā iva jñeyā aparṇā iva suvratāḥ / (88.1) Par.?
bhavatyeva na saṃdehastasyāścānvayajā api // (88.2) Par.?
mucyante nātra saṃdehaḥ pitaro narakādapi / (89.1) Par.?
mucyante karmaṇānena mātṛtaḥ pitṛtastathā // (89.2) Par.?
kālaṃ gate dvije bhūmau khaneccāpi dahettu vā / (90.1) Par.?
putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate // (90.2) Par.?
karmaṇā cottareṇaiva gatirasya na vidyate / (91.1) Par.?
brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām // (91.2) Par.?
punaḥ sanatkumārāya kathitaṃ tena dhīmatā / (92.1) Par.?
kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā // (92.2) Par.?
prasādāttasya devasya vedavyāsasya dhīmataḥ / (93.1) Par.?
jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu // (93.2) Par.?
etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam / (94.1) Par.?
muniputrāya dātavyaṃ na cābhaktāya suvratāḥ // (94.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge jīvacchrāddhavidhir nāma pañcacatvāriṃśattamo 'dhyāyaḥ // (95.1) Par.?
Duration=0.44157099723816 secs.