Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ / (1.2) Par.?
śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te // (1.3) Par.?
sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam / (2.1) Par.?
munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ // (2.2) Par.?
śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ / (3.1) Par.?
saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ // (3.2) Par.?
apṛcchansūtamanaghaṃ harṣagadgadayā girā / (4.1) Par.?
liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ // (4.2) Par.?
sūta uvāca / (5.1) Par.?
pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ / (5.2) Par.?
pravakṣyāmi samāsena dharmakāmārthamuktaye // (5.3) Par.?
kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ / (6.1) Par.?
liṅgamekatamaṃ śailaṃ brahmaviṣṇuśivātmakam // (6.2) Par.?
hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā / (7.1) Par.?
savedikaṃ sasūtraṃ ca samyagvistṛtamastakam // (7.2) Par.?
viśodhya sthāpayedbhaktyā savedikamanuttamam / (8.1) Par.?
liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ // (8.2) Par.?
tayoḥ sampūjanād eva devī devaśca pūjitau / (9.1) Par.?
pratiṣṭhayā ca deveśo devyā sārdhaṃ pratiṣṭhitaḥ // (9.2) Par.?
tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ // (10.1) Par.?
mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ / (11.1) Par.?
tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ // (11.2) Par.?
gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam / (12.1) Par.?
garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ // (12.2) Par.?
tasmādbhaktyopacāreṇa sthāpayetparameśvaram / (13.1) Par.?
pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye // (13.2) Par.?
samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane / (14.1) Par.?
kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ // (14.2) Par.?
lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ / (15.1) Par.?
utkūrcaiḥ svastikādyaiśca citratantukaveṣṭitaiḥ // (15.2) Par.?
vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ / (16.1) Par.?
lakṣayetparito liṅgamīśānena pratiṣṭhitam // (16.2) Par.?
dhūpadīpasamopetaṃ vitānavitatāṃbaram / (17.1) Par.?
lokapāladhvajaiścaiva gajādimahiṣādibhiḥ // (17.2) Par.?
citritaiḥ pūjitaiścaiva darbhamālā ca śobhanā / (18.1) Par.?
sarvalakṣaṇasampūrṇā tayā bāhye ca veṣṭayet // (18.2) Par.?
tato 'dhivāsayet toye dhūpadīpasamanvite / (19.1) Par.?
pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi vā // (19.2) Par.?
vedādhyayanasampanno nṛtyagītādimaṅgalaiḥ / (20.1) Par.?
kiṅkiṇīravakopetaṃ tālavīṇāravairapi // (20.2) Par.?
īkṣayetkālamavyagro yajamānaḥ samāhitaḥ / (21.1) Par.?
utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite // (21.2) Par.?
saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte / (22.1) Par.?
pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute // (22.2) Par.?
aṣṭamaṇḍalasaṃyukte digdhvajāṣṭakasaṃyute / (23.1) Par.?
pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt // (23.2) Par.?
pradhānaṃ kuṇḍamīśānyāṃ caturasraṃ vidhīyate / (24.1) Par.?
athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca // (24.2) Par.?
yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ / (25.1) Par.?
vedimadhye mahāśayyāṃ pañcatūlīprakalpitām // (25.2) Par.?
kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām / (26.1) Par.?
prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram // (26.2) Par.?
prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi / (27.1) Par.?
ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset // (27.2) Par.?
liṅgamācchādya vastrābhyāṃ kūrcena ca samantataḥ / (28.1) Par.?
ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ // (28.2) Par.?
navaratnaṃ hiraṇyādyaiḥ pañcagavyena saṃyutaiḥ / (29.1) Par.?
sarvadhānyasamopetaṃ śilāyāmapi vinyaset // (29.2) Par.?
sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam / (30.1) Par.?
kevalaṃ praṇavenāpi sthāpayecchivamavyayam // (30.2) Par.?
brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā / (31.1) Par.?
viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset // (31.2) Par.?
sūtre tattvatrayopete praṇavena pravinyaset / (32.1) Par.?
sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca // (32.2) Par.?
rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset / (33.1) Par.?
sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ // (33.2) Par.?
vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān / (34.1) Par.?
madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm // (34.2) Par.?
skandaṃ tayośca madhye tu skandakuṃbhe sucitrite / (35.1) Par.?
brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā // (35.2) Par.?
athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset / (36.1) Par.?
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // (36.2) Par.?
brahmāṇyevaṃ samāsena hṛdayādīni cāṃbikā / (37.1) Par.?
vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān // (37.2) Par.?
vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca / (38.1) Par.?
hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset // (38.2) Par.?
vardhanyām api yatnena gāyatryaṅgaiśca suvratāḥ / (39.1) Par.?
vidyeśvarāṃ diśāṃ kuṃbhe brahmakūrcena pūrite // (39.2) Par.?
ananteśādidevāṃśca praṇavādinamo'ntakam / (40.1) Par.?
navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet // (40.2) Par.?
vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset / (41.1) Par.?
vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca // (41.2) Par.?
jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret / (42.1) Par.?
secayecchivakuṃbhena vardhanyā vaiṣṇavena ca // (42.2) Par.?
paitāmahena kuṃbhena brahmabhāgaṃ viśeṣataḥ / (43.1) Par.?
vidyeśvarāṇāṃ kuṃbhaiśca secayetparameśvaram // (43.2) Par.?
vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ / (44.1) Par.?
pūjayetsnapanaṃ kṛtvā sahasrādiṣu saṃbhavaiḥ // (44.2) Par.?
dakṣiṇā ca pradātavyā sahasrapaṇamuttamam / (45.1) Par.?
itareṣāṃ tadardhaṃ syāttadardhaṃ vā vidhīyate // (45.2) Par.?
vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam / (46.1) Par.?
utsavaśca prakartavyo homayāgabaliḥ kramāt // (46.2) Par.?
navāhaṃ vāpi saptāham ekāhaṃ ca tryahaṃ tathā / (47.1) Par.?
homaśca pūrvavatprokto nityamabhyarcya śaṅkaram // (47.2) Par.?
devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu / (48.1) Par.?
abhyantare tathā bāhye vahnau nityaṃ samarcayet // (48.2) Par.?
ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ / (49.1) Par.?
tena devagaṇā rudrā ṛṣayo 'psarasastathā // (49.2) Par.?
sthāpitāḥ pūjitāścaiva trailokyaṃ sacarācaram // (50.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge liṅgasthāpanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ // (51.1) Par.?
Duration=0.17473483085632 secs.