Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto liṅganāśapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam / (1.3) Par.?
āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ // (1.4) Par.?
so 'saṃjāto hi viṣamo dadhimastunibhastanuḥ / (2.1) Par.?
śalākayāvakṛṣṭo 'pi punarūrdhvaṃ prapadyate // (2.2) Par.?
karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ / (3.1) Par.?
śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt // (3.2) Par.?
ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ / (4.1) Par.?
tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ // (4.2) Par.?
tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā / (5.1) Par.?
śarkarārkapayoleśaniciteva ghanāti ca // (5.2) Par.?
rājīmatī dṛṅ nicitā śāliśūkābharājibhiḥ / (6.1) Par.?
viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā // (6.2) Par.?
dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ / (7.1) Par.?
chattrābhā naikavarṇā ca chattrakī nāma nīlikā // (7.2) Par.?
na vidhyed asirārhāṇāṃ na tṛṭpīnasakāsinām / (8.1) Par.?
nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām // (8.2) Par.?
atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ / (9.1) Par.?
deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ // (9.2) Par.?
yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ / (10.1) Par.?
aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam // (10.2) Par.?
svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite / (11.1) Par.?
kṛṣṇād ardhāṅgulaṃ muktvā tathārdhārdham apāṅgataḥ // (11.2) Par.?
tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām / (12.1) Par.?
daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva // (12.2) Par.?
savyaṃ dakṣiṇahastena netraṃ savyena cetarat / (13.1) Par.?
vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ // (13.2) Par.?
sāntvayann āturaṃ cānu netraṃ stanyena secayet / (14.1) Par.?
śalākāyāstato 'greṇa nirlikhen netramaṇḍalam // (14.2) Par.?
abādhamānaḥ śanakair nāsāṃ prati nudaṃstataḥ / (15.1) Par.?
ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham // (15.2) Par.?
sthire doṣe cale vāti svedayed akṣi bāhyataḥ / (16.1) Par.?
atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ // (16.2) Par.?
ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ / (17.1) Par.?
viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe // (17.2) Par.?
nivāte śayane 'bhyaktaśiraḥpādaṃ hite ratam / (18.1) Par.?
kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ // (18.2) Par.?
adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam / (19.1) Par.?
saptāhaṃ nācaret snehapītavaccātra yantraṇā // (19.2) Par.?
śaktito laṅghayet seko ruji koṣṇena sarpiṣā / (20.1) Par.?
savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam // (20.2) Par.?
vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet / (21.1) Par.?
vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet // (21.2) Par.?
yantraṇām anurudhyeta dṛṣṭer ā sthairyalābhataḥ / (22.1) Par.?
rūpāṇi sūkṣmadīptāni sahasā nāvalokayet // (22.2) Par.?
śopharāgarujādīnām adhimanthasya codbhavaḥ / (23.1) Par.?
ahitair vedhadoṣācca yathāsvaṃ tān upācaret // (23.2) Par.?
kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ / (24.1) Par.?
mukhālepe prayoktavyā rujārāgopaśāntaye // (24.2) Par.?
sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ / (25.1) Par.?
payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ // (25.2) Par.?
ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param / (26.1) Par.?
lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṃ payaḥ // (26.2) Par.?
śṛtam āścyotanaṃ yojyaṃ rujārāgavināśanam / (27.1) Par.?
madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ // (27.2) Par.?
vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe / (28.1) Par.?
padmakādipratīvāpaṃ sarvakarmasu śasyate // (28.2) Par.?
sirāṃ tathānupaśame snigdhasvinnasya mokṣayet / (29.1) Par.?
manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu // (29.2) Par.?
āḍhakīmūlamaricaharitālarasāñjanaiḥ / (30.1) Par.?
viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā // (30.2) Par.?
jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam / (31.1) Par.?
ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam // (31.2) Par.?
piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ / (32.1) Par.?
srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ // (32.2) Par.?
Duration=0.12811708450317 secs.