Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
aghoreśasya māhātmyaṃ bhavatā kathitaṃ purā / (1.2) Par.?
pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi // (1.3) Par.?
sūta uvāca / (2.1) Par.?
aghoreṇāṅgayuktena vidhivacca viśeṣataḥ / (2.2) Par.?
pratiṣṭhāliṅgavidhinā nānyathā munipuṅgavāḥ // (2.3) Par.?
tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca / (3.1) Par.?
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // (3.2) Par.?
tilair homaḥ prakartavyo dadhimadhvājyasaṃyutaiḥ / (4.1) Par.?
ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam // (4.2) Par.?
vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ / (5.1) Par.?
sahasreṇa mahābhūtiḥ śatena vyādhināśanam // (5.2) Par.?
sarvaduḥkhavinirmukto japena ca na saṃśayaḥ / (6.1) Par.?
aṣṭottaraśatenaiva trikāle ca yathāvidhi // (6.2) Par.?
aṣṭottarasahasreṇa ṣaṇmāsājjāyate dhruvam / (7.1) Par.?
siddhayo naiva saṃdeho rājyamaṇḍalinām api // (7.2) Par.?
sahasreṇa jvaro yāti kṣīreṇa ca juhoti yam / (8.1) Par.?
trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ // (8.2) Par.?
māsena sidhyate tasya mahāsaubhāgyamuttamam / (9.1) Par.?
sidhyate cābdahomena kṣaudrājyadadhisaṃyutam // (9.2) Par.?
yavakṣīrājyahomena jātitaṇḍulakena vā / (10.1) Par.?
prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ // (10.2) Par.?
dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam / (11.1) Par.?
ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam // (11.2) Par.?
rājayakṣmā tilair homānnaśyate vatsareṇa tu / (12.1) Par.?
yavahomena cāyuṣyaṃ ghṛtena ca jayastadā // (12.2) Par.?
sarvakuṣṭhakṣayārthaṃ ca madhunāktaiśca taṇḍulaiḥ / (13.1) Par.?
juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā // (13.2) Par.?
ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate / (14.1) Par.?
samastaṃ tuṣyate tasya nāśayedvai bhagandaram // (14.2) Par.?
kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ / (15.1) Par.?
sarvavyādhiharaṃ dhyānaṃ sthāpanaṃ vidhinārcanam // (15.2) Par.?
evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ / (16.1) Par.?
pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā // (16.2) Par.?
brahmaputrāya śiṣyāya tena vyāsāya suvratāḥ // (17.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ekonapañcāśattamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.069383859634399 secs.