Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
nigrahaḥ kathitastena śivavaktreṇa śūlinā / (1.2) Par.?
kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata // (1.3) Par.?
tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā / (2.1) Par.?
śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata // (2.2) Par.?
sūta uvāca / (3.1) Par.?
purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ / (3.2) Par.?
nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā // (3.3) Par.?
tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān / (4.1) Par.?
trailokyamakhilaṃ jitvā sadevāsuramānuṣam // (4.2) Par.?
utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam / (5.1) Par.?
rarāja loke devena varāheṇa niṣūditaḥ // (5.2) Par.?
strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ / (6.1) Par.?
kurvato nāsti vijayo mārgeṇānena bhūtale // (6.2) Par.?
tena daityena sā devī dharā nītā rasātalam / (7.1) Par.?
tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ // (7.2) Par.?
saṃvatsarasahasrānte varāheṇa ca sūditaḥ / (8.1) Par.?
tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet // (8.2) Par.?
strīṇāmapi viśeṣeṇa gavāmapi na kārayet / (9.1) Par.?
guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ // (9.2) Par.?
ātatāyinamuddiśya kartavyaṃ nṛpasattamaiḥ / (10.1) Par.?
brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ // (10.2) Par.?
atīvadurjaye prāpte bale sarve niṣūdite / (11.1) Par.?
adharmayuddhe samprāpte kuryādvidhimanuttamam // (11.2) Par.?
aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet / (12.1) Par.?
kṛtamātre na saṃdeho nigrahaḥ samprajāyate // (12.2) Par.?
lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam / (13.1) Par.?
daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ // (13.2) Par.?
sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam / (14.1) Par.?
bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ // (14.2) Par.?
siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ / (15.1) Par.?
siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ // (15.2) Par.?
mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ / (16.1) Par.?
kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ // (16.2) Par.?
kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya vā / (17.1) Par.?
śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam // (17.2) Par.?
triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ / (18.1) Par.?
aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ // (18.2) Par.?
sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet / (19.1) Par.?
kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet // (19.2) Par.?
śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam / (20.1) Par.?
bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt // (20.2) Par.?
aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ / (21.1) Par.?
pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ // (21.2) Par.?
daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ / (22.1) Par.?
huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ // (22.2) Par.?
trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam / (23.1) Par.?
sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam // (23.2) Par.?
bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ / (24.1) Par.?
saṃvṛtaṃ gajacarmeṇa ca sarpabhūṣaṇabhūṣitam // (24.2) Par.?
vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam / (25.1) Par.?
nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam // (25.2) Par.?
dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam / (26.1) Par.?
ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ // (26.2) Par.?
mahāmudrāsamāyuktaḥ sarvakarmāṇi kārayet / (27.1) Par.?
siddhamantraś citāgnau vā pretasthāne yathāvidhi // (27.2) Par.?
sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe / (28.1) Par.?
kauberyāṃ vidhivat kṛtvā homakuṇḍāni śāstrataḥ // (28.2) Par.?
ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai / (29.1) Par.?
paristīrya vilomena pūrvavacchūlasaṃbhṛtaḥ // (29.2) Par.?
kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ / (30.1) Par.?
dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam // (30.2) Par.?
vibhītakena vai kṛtvā dvādaśāṅgulamānataḥ / (31.1) Par.?
pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu // (31.2) Par.?
kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ / (32.1) Par.?
adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ // (32.2) Par.?
śmaśānāṅgāramānīya tuṣeṇa saha dāhayet / (33.1) Par.?
tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ // (33.2) Par.?
māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ / (34.1) Par.?
kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ // (34.2) Par.?
raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ / (35.1) Par.?
hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet // (35.2) Par.?
aṣṭottarasahasraṃ tu homayedanupūrvaśaḥ / (36.1) Par.?
kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam // (36.2) Par.?
aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ / (37.1) Par.?
evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha // (37.2) Par.?
sarvaduḥkhasamopetāḥ prayānti yamasādanam / (38.1) Par.?
mantreṇānena cādāya nṛkapāle nakhaṃ tathā // (38.2) Par.?
keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca / (39.1) Par.?
cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā // (39.2) Par.?
viṣasarpasya dantāni vṛṣadantāni yāni tu / (40.1) Par.?
gavāṃ caiva krameṇaiva vyāghradantanakhāni ca // (40.2) Par.?
tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat / (41.1) Par.?
nakulasya ca dantāni varāhasya viśeṣataḥ // (41.2) Par.?
daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ / (42.1) Par.?
japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam // (42.2) Par.?
tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā / (43.1) Par.?
pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet // (43.2) Par.?
śatror aṣṭamarāśau vā pariviṣṭe divākare / (44.1) Par.?
some vā pariviṣṭe tu mantreṇānena suvratāḥ // (44.2) Par.?
sthānanāśo bhavettasya śatrornāśaśca jāyate / (45.1) Par.?
śatruṃ rājñaḥ samālikhya gamane samavasthite // (45.2) Par.?
bhūtale darpaṇaprakhye vitānopari śobhite / (46.1) Par.?
catustoraṇasaṃyukte darbhamālāsamāvṛte // (46.2) Par.?
vedādhyayanasampanne rāṣṭre vṛddhiprakāśake / (47.1) Par.?
dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam // (47.2) Par.?
evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati / (48.1) Par.?
svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam // (48.2) Par.?
sa ātmānaṃ nihatyaiva svakulaṃ nāśayet kudhīḥ / (49.1) Par.?
tasmāt svarāṣṭragoptāraṃ nṛpatiṃ pālayetsadā // (49.2) Par.?
mantrauṣadhikriyādyaiśca sarvayatnena sarvadā / (50.1) Par.?
etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit // (50.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcāśattamo 'dhyāyaḥ // (51.1) Par.?
Duration=0.19577288627625 secs.