Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvākṣirogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā / (1.3) Par.?
śaṅkhākṣibhrūlalāṭasya todasphuraṇabhedanam // (1.4) Par.?
śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ / (2.1) Par.?
nimeṣonmeṣaṇaṃ kṛcchrājjantūnām iva sarpaṇam // (2.2) Par.?
akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam / (3.1) Par.?
snigdhoṣṇaiścopaśamanaṃ so 'bhiṣyanda upekṣitaḥ // (3.2) Par.?
adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ / (4.1) Par.?
araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ // (4.2) Par.?
hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ / (5.1) Par.?
anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā // (5.2) Par.?
manyākṣiśaṅkhato vāyuranyato vā pravartayan / (6.1) Par.?
vyathāṃ tīvrām apaicchilyarāgaśophaṃ vilocanam // (6.2) Par.?
saṃkocayati paryaśru so 'nyatovātasaṃjñitaḥ / (7.1) Par.?
tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye // (7.2) Par.?
dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ / (8.1) Par.?
antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam // (8.2) Par.?
kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam / (9.1) Par.?
jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham // (9.2) Par.?
adhimanthe bhaven netraṃ syande tu kaphasaṃbhave / (10.1) Par.?
jāḍyaṃ śopho mahān kaṇḍūr nidrānnānabhinandanam // (10.2) Par.?
sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā / (11.1) Par.?
adhimanthe nataṃ kṛṣṇam unnataṃ śuklamaṇḍalam // (11.2) Par.?
praseko nāsikādhmānaṃ pāṃsupūrṇam ivekṣaṇam / (12.1) Par.?
raktāśrurājīdūṣīkāraktamaṇḍaladarśanam // (12.2) Par.?
raktasyandena nayanaṃ sapittasyandalakṣaṇam / (13.1) Par.?
manthe 'kṣi tāmraparyantam utpāṭanasamānaruk // (13.2) Par.?
rāgeṇa bandhūkanibhaṃ tāmyati sparśanākṣamam / (14.1) Par.?
asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam // (14.2) Par.?
adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ / (15.1) Par.?
śaṅkhadantakapoleṣu kapāle cātirukkarāḥ // (15.2) Par.?
vātapittāturaṃ gharṣatodabhedopadehavat / (16.1) Par.?
rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam // (16.2) Par.?
vikūṇanaviśuṣkatvaśītecchāśūlapākavat / (17.1) Par.?
uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ // (17.2) Par.?
saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān / (18.1) Par.?
pakvodumbarasaṃkāśaṃ jāyate śuklamaṇḍalam // (18.2) Par.?
aśrūṣṇaśītaviśadapicchilācchaghanaṃ muhuḥ / (19.1) Par.?
alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā // (19.2) Par.?
akṣipākātyaye śophaḥ saṃrambhaḥ kaluṣāśrutā / (20.1) Par.?
kaphopadigdham asitaṃ sitaṃ prakledarāgavat // (20.2) Par.?
dāho darśanasaṃrodho vedanāścānavasthitāḥ / (21.1) Par.?
annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ // (21.2) Par.?
sirābhir netram ārūḍhaḥ karoti śyāvalohitam / (22.1) Par.?
saśophadāhapākāśru bhṛśaṃ cāviladarśanam // (22.2) Par.?
amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ / (23.1) Par.?
hatādhimantham eteṣu sākṣipākātyayaṃ tyajet // (23.2) Par.?
vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ / (24.1) Par.?
raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva // (24.2) Par.?
Duration=0.14113998413086 secs.