Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
śrutā vajreśvarī vidyā brāhmī śakropakāriṇī / (1.2) Par.?
anayā sarvakāryāṇi nṛpāṇāmiti naḥ śrutam // (1.3) Par.?
viniyogaṃ vadasvāsyā vidyāyā romaharṣaṇa / (2.1) Par.?
sūta uvāca / (2.2) Par.?
vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param // (2.3) Par.?
uccāṭanaṃ stambhanaṃ ca mohanaṃ tāḍanaṃ tathā / (3.1) Par.?
utsādanaṃ tathā chedaṃ māraṇaṃ pratibandhanam // (3.2) Par.?
senāstaṃbhanakādīni sāvitryā sarvamācaret / (4.1) Par.?
āgaccha varade devi bhūmyāṃ parvatamūrdhani // (4.2) Par.?
brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham / (5.1) Par.?
udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ // (5.2) Par.?
pratikāryaṃ tathā bāhyaṃ kṛtvā vaśyādikāṃ kriyām / (6.1) Par.?
udvāsya vahnimādhāya punaranyaṃ yathāvidhi // (6.2) Par.?
devīmāvāhya ca punar japet sampūjayet punaḥ / (7.1) Par.?
homaṃ ca vidhinā vahnau punareva samācaret // (7.2) Par.?
sarvakāryāṇi vidhinā sādhayedvidyayā punaḥ / (8.1) Par.?
jātīpuṣpaiśca vaśyārthī juhuyādayutatrayam // (8.2) Par.?
ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ / (9.1) Par.?
vidveṣaṇaṃ viśeṣeṇa kuryāllāṅgalakasya ca // (9.2) Par.?
tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam / (10.1) Par.?
tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca // (10.2) Par.?
kharasya ca gajasyātha uṣṭrasya ca yathākramam / (11.1) Par.?
staṃbhanaṃ sarṣapeṇāpi pāṭanaṃ ca kuśena ca // (11.2) Par.?
māraṇoccāṭane caiva rohībījena suvratāḥ / (12.1) Par.?
bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param // (12.2) Par.?
kunaṭyā niyataṃ vidyātpūjayetparameśvarīm / (13.1) Par.?
ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate // (13.2) Par.?
tilena roganāśaśca kamalena dhanaṃ bhavet / (14.1) Par.?
kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam // (14.2) Par.?
jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam / (15.1) Par.?
evaṃ saṃkṣepataḥ prokto viniyogo 'tivistṛtaḥ // (15.2) Par.?
japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ / (16.1) Par.?
sarvasiddhimavāpnoti nātra kāryā vicāraṇā // (16.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge dvipañcāśattamo 'dhyāyaḥ // (17.1) Par.?
Duration=0.07632303237915 secs.