Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam / (1.2) Par.?
pūjayedbāṇaliṅge vā svayambhūte 'pi vā punaḥ // (1.3) Par.?
āyurvedavidairvāpi yathāvadanupūrvaśaḥ / (2.1) Par.?
aṣṭottarasahasreṇa puṇḍarīkeṇa śaṅkaram // (2.2) Par.?
kamalena sahasreṇa tathā nīlotpalena vā / (3.1) Par.?
sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ // (3.2) Par.?
mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca / (4.1) Par.?
agnau homaśca vipulo yathāvadanupūrvaśaḥ // (4.2) Par.?
pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ / (5.1) Par.?
japedvai niyutaṃ samyak samāpya ca yathākramam // (5.2) Par.?
brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam / (6.1) Par.?
gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet // (6.2) Par.?
etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ / (7.1) Par.?
śivena devadevena śarveṇātyugraśūlinā // (7.2) Par.?
kathitaṃ meruśikhare skandāyāmitatejase / (8.1) Par.?
skandena devadevena brahmaputrāya dhīmate // (8.2) Par.?
sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā / (9.1) Par.?
pārāśaryāya kathitaṃ pāraṃparyakramāgatam // (9.2) Par.?
śuke gate paraṃ dhāma dṛṣṭvā rudraṃ triyaṃbakam / (10.1) Par.?
gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ // (10.2) Par.?
skandasya saṃbhavaṃ śrutvā sthitāya ca mahātmane / (11.1) Par.?
triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ // (11.2) Par.?
kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai / (12.1) Par.?
tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai // (12.2) Par.?
devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam / (13.1) Par.?
mucyate sarpapāpaiśca saptajanmakṛtairapi // (13.2) Par.?
saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet / (14.1) Par.?
lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet // (14.2) Par.?
putrārthī putramāpnoti niyutena na saṃśayaḥ / (15.1) Par.?
dhanārthī prayutenaiva japedeva na saṃśayaḥ // (15.2) Par.?
dhanadhānyādibhiḥ sarvaiḥ sampūrṇaḥ sarvamaṅgalaiḥ / (16.1) Par.?
krīḍate putrapautraiśca mṛtaḥ svarge prajāyate // (16.2) Par.?
nānena sadṛśo mantro loke vede ca suvratāḥ / (17.1) Par.?
tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet // (17.2) Par.?
agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ bhavet / (18.1) Par.?
trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ // (18.2) Par.?
vedānāmapi devānāṃ brahmakṣatraviśāmapi / (19.1) Par.?
akārokāramakārāṇāṃ mātrāṇāmapi vācakaḥ // (19.2) Par.?
tathā somasya sūryasya vahneragnitrayasya ca / (20.1) Par.?
aṃbā umā mahādevo hyambakastu triyaṃbakaḥ // (20.2) Par.?
supuṣpitasya vṛkṣasya yathā gandhaḥ suśobhanaḥ / (21.1) Par.?
vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ // (21.2) Par.?
tasmātsugandho bhagavān gandhārayati śaṅkaraḥ / (22.1) Par.?
gāndhāraśca mahādevo devānāmapi līlayā // (22.2) Par.?
sugandhastasya loke 'smin vāyur vāti nabhastale / (23.1) Par.?
tasmātsugandhistaṃ devaṃ sugandhi puṣṭivardhanam // (23.2) Par.?
yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam / (24.1) Par.?
tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam // (24.2) Par.?
candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ / (25.1) Par.?
satyalokamatikramya puṣṭirvīryasya tasya vai // (25.2) Par.?
pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca / (26.1) Par.?
puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ // (26.2) Par.?
taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā / (27.1) Par.?
madhunā yavagodhūmamāṣabilvaphalena ca // (27.2) Par.?
kumudārkaśamīpatragaurasarṣapaśālibhiḥ / (28.1) Par.?
hutvā liṅge yathānyāyaṃ bhaktyā devaṃ yajāmahe // (28.2) Par.?
ṛtenānena māṃ pāśādbandhanātkarmayogataḥ / (29.1) Par.?
mṛtyośca bandhanāccaiva mukṣīya bhava tejasā // (29.2) Par.?
urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ / (30.1) Par.?
tathaiva kālaḥ samprāpto manunā tena yatnataḥ // (30.2) Par.?
evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet / (31.1) Par.?
tasya pāśakṣayo 'tīva yogino mṛtyunigrahaḥ // (31.2) Par.?
triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ / (32.1) Par.?
prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ // (32.2) Par.?
tasmātsarvaṃ parityajya triyaṃbakamumāpatim / (33.1) Par.?
triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ // (33.2) Par.?
sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ / (34.1) Par.?
śivadhyānānna saṃdeho yathā rudrastathā svayam // (34.2) Par.?
hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā / (35.1) Par.?
śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate // (35.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge catuṣpañcāśattamo 'dhyāyaḥ // (36.1) Par.?
Duration=0.2220938205719 secs.