Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5613
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ / (1.2) Par.?
dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata // (1.3) Par.?
pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ / (2.1) Par.?
vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
evaṃ paitāmahenaiva nandī dinakaraprabhaḥ / (3.2) Par.?
merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ // (3.3) Par.?
so 'pi tasmai kumārāya brahmaputrāya suvratāḥ / (4.1) Par.?
mithaḥ provāca bhagavānpraṇatāya samāhitaḥ // (4.2) Par.?
nandikeśvara uvāca / (5.1) Par.?
evaṃ purā mahādevo bhagavānnīlalohitaḥ / (5.2) Par.?
giriputryāṃbayā devyā bhagavatyaikaśayyayā // (5.3) Par.?
pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ / (6.1) Par.?
śrīdevyuvāca / (6.2) Par.?
yogaḥ katividhaḥ proktastatkathaṃ caiva kīdṛśam // (6.3) Par.?
jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ / (7.1) Par.?
śrībhagavānuvāca / (7.2) Par.?
prathamo mantrayogaśca sparśayogo dvitīyakaḥ // (7.3) Par.?
bhāvayogastṛtīyaḥ syād abhāvaśca caturthakaḥ / (8.1) Par.?
sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ // (8.2) Par.?
dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ / (9.1) Par.?
nāḍīśuddhyadhiko yastu recakādikramānvitaḥ // (9.2) Par.?
samastavyastayogena jayo vāyoḥ prakīrtitaḥ / (10.1) Par.?
balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ // (10.2) Par.?
dhāraṇātrayasaṃdīpto bhedatrayaviśodhakaḥ / (11.1) Par.?
kuṃbhakāvasthito 'bhyāsaḥ sparśayogaḥ prakīrtitaḥ // (11.2) Par.?
mantrasparśavinirmukto mahādevaṃ samāśritaḥ / (12.1) Par.?
bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ // (12.2) Par.?
bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ / (13.1) Par.?
vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam // (13.2) Par.?
śūnyaṃ sarvaṃ nirābhāsaṃ svarūpaṃ yatra cintyate / (14.1) Par.?
abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ // (14.2) Par.?
nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ / (15.1) Par.?
anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ // (15.2) Par.?
svabhāvo bhāsate yatra mahāyogaḥ prakīrtitaḥ / (16.1) Par.?
nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ // (16.2) Par.?
nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ / (17.1) Par.?
aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ // (17.2) Par.?
uttarottaravaiśiṣṭyameṣu yogeṣvanukramāt / (18.1) Par.?
ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ // (18.2) Par.?
sarvāvaraṇanirmukto hyacintyaḥ svarasena tu / (19.1) Par.?
jñeyametatsamākhyātamagrāhyamapi daivataiḥ // (19.2) Par.?
pravilīno mahānsamyak svayaṃvedyaḥ svasākṣikaḥ / (20.1) Par.?
cakāstyānandavapuṣā tena jñeyam idaṃ matam // (20.2) Par.?
parīkṣitāya śiṣyāya brāhmaṇāyāhitāgnaye / (21.1) Par.?
dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam // (21.2) Par.?
gurudaivatabhaktāya anyathā naiva dāpayet / (22.1) Par.?
nindito vyādhito 'lpāyus tathā caiva prajāyate // (22.2) Par.?
dāturapyevamanaghe tasmājjñātvaiva dāpayet / (23.1) Par.?
sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ // (23.2) Par.?
sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ / (24.1) Par.?
gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā // (24.2) Par.?
eva devi samākhyāto yogamārgaḥ sanātanaḥ / (25.1) Par.?
sarvavedāgamāṃbhojamakarandaḥ sumadhyame // (25.2) Par.?
pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ / (26.1) Par.?
evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam // (26.2) Par.?
atyāśramamidaṃ jñeyaṃ muktaye kena labhyate / (27.1) Par.?
tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye // (27.2) Par.?
ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ / (28.1) Par.?
śaṅkukarṇaṃ samāsādya yuyojātmānamātmani // (28.2) Par.?
śailādiruvāca / (29.1) Par.?
tasmāttvamapi yogīndra yogābhyāsarato bhava / (29.2) Par.?
svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā // (29.3) Par.?
tasmātsarvaprayatnena mokṣārthī puruṣottamaḥ / (30.1) Par.?
bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ // (30.2) Par.?
dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā / (31.1) Par.?
māheśvarī parā paścātsaiva dhyeyā yathākramam // (31.2) Par.?
yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā // (32.1) Par.?
sūta uvāca / (33.1) Par.?
evaṃ śilādaputreṇa nandinā kulanandinā / (33.2) Par.?
yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā // (33.3) Par.?
sanatkumāro bhagavānvyāsāyāmitatejase / (34.1) Par.?
tasmādahamapi śrutvā niyogāt sattriṇāmapi // (34.2) Par.?
kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca / (35.1) Par.?
namaḥ śivāya śāntāya vyāsāya munaye namaḥ // (35.2) Par.?
granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam / (36.1) Par.?
aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param // (36.2) Par.?
ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam / (37.1) Par.?
atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ // (37.2) Par.?
praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ / (38.1) Par.?
śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ // (38.2) Par.?
brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt / (39.1) Par.?
laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi // (39.2) Par.?
dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim / (40.1) Par.?
tapasā caiva yajñena dānenādhyayanena ca // (40.2) Par.?
yā gatistasya vipulā śāstravidyā ca vaidikī / (41.1) Par.?
karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi vā // (41.2) Par.?
nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī / (42.1) Par.?
mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ // (42.2) Par.?
vaṃśasya cākṣayā vidyā cāpramādaśca sarvataḥ / (43.1) Par.?
ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ // (43.2) Par.?
ṛṣayaḥ procuḥ / (44.1) Par.?
ṛṣeḥ sūtasya cāsmākam eteṣām api cāsya ca / (44.2) Par.?
nāradasya ca yā siddhistīrthayātrāratasya ca // (44.3) Par.?
prītiśca vipulā yasmād asmākaṃ romaharṣaṇa // (45.1) Par.?
sā sadāstu virūpākṣaprasādāttu samantataḥ / (46.1) Par.?
evamukteṣu vipreṣu nārado bhagavānapi // (46.2) Par.?
karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci / (47.1) Par.?
svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje // (47.2) Par.?
śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca // (48.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcapañcāśattamo 'dhyāyaḥ // (49.1) Par.?
Duration=0.2732880115509 secs.