UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5613
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ / (1.2)
Par.?
dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata // (1.3)
Par.?
pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ / (2.1)
Par.?
vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi // (2.2)
Par.?
evaṃ paitāmahenaiva nandī dinakaraprabhaḥ / (3.2)
Par.?
merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ // (3.3)
Par.?
so 'pi tasmai kumārāya brahmaputrāya suvratāḥ / (4.1)
Par.?
mithaḥ provāca bhagavānpraṇatāya samāhitaḥ // (4.2)
Par.?
nandikeśvara uvāca / (5.1)
Par.?
evaṃ purā mahādevo bhagavānnīlalohitaḥ / (5.2)
Par.?
giriputryāṃbayā devyā bhagavatyaikaśayyayā // (5.3)
Par.?
pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ / (6.1)
Par.?
śrīdevyuvāca / (6.2)
Par.?
yogaḥ katividhaḥ proktastatkathaṃ caiva kīdṛśam // (6.3)
Par.?
jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ / (7.1)
Par.?
śrībhagavānuvāca / (7.2)
Par.?
prathamo mantrayogaśca sparśayogo dvitīyakaḥ // (7.3)
Par.?
bhāvayogastṛtīyaḥ syād abhāvaśca caturthakaḥ / (8.1)
Par.?
sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ // (8.2)
Par.?
dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ / (9.1)
Par.?
nāḍīśuddhyadhiko yastu recakādikramānvitaḥ // (9.2)
Par.?
samastavyastayogena jayo vāyoḥ prakīrtitaḥ / (10.1)
Par.?
balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ // (10.2)
Par.?
dhāraṇātrayasaṃdīpto bhedatrayaviśodhakaḥ / (11.1)
Par.?
kuṃbhakāvasthito 'bhyāsaḥ sparśayogaḥ prakīrtitaḥ // (11.2)
Par.?
mantrasparśavinirmukto mahādevaṃ samāśritaḥ / (12.1)
Par.?
bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ // (12.2)
Par.?
bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ / (13.1)
Par.?
vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam // (13.2)
Par.?
śūnyaṃ sarvaṃ nirābhāsaṃ svarūpaṃ yatra cintyate / (14.1)
Par.?
abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ // (14.2)
Par.?
nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ / (15.1)
Par.?
anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ // (15.2)
Par.?
svabhāvo bhāsate yatra mahāyogaḥ prakīrtitaḥ / (16.1)
Par.?
nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ // (16.2)
Par.?
nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ / (17.1)
Par.?
aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ // (17.2)
Par.?
uttarottaravaiśiṣṭyameṣu yogeṣvanukramāt / (18.1)
Par.?
ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ // (18.2)
Par.?
sarvāvaraṇanirmukto hyacintyaḥ svarasena tu / (19.1)
Par.?
jñeyametatsamākhyātamagrāhyamapi daivataiḥ // (19.2)
Par.?
pravilīno mahānsamyak svayaṃvedyaḥ svasākṣikaḥ / (20.1)
Par.?
cakāstyānandavapuṣā tena jñeyam idaṃ matam // (20.2)
Par.?
parīkṣitāya śiṣyāya brāhmaṇāyāhitāgnaye / (21.1)
Par.?
dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam // (21.2)
Par.?
gurudaivatabhaktāya anyathā naiva dāpayet / (22.1)
Par.?
nindito vyādhito 'lpāyus tathā caiva prajāyate // (22.2)
Par.?
dāturapyevamanaghe tasmājjñātvaiva dāpayet / (23.1)
Par.?
sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ // (23.2)
Par.?
sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ / (24.1)
Par.?
gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā // (24.2)
Par.?
eva devi samākhyāto yogamārgaḥ sanātanaḥ / (25.1)
Par.?
sarvavedāgamāṃbhojamakarandaḥ sumadhyame // (25.2)
Par.?
pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ / (26.1)
Par.?
evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam // (26.2)
Par.?
atyāśramamidaṃ jñeyaṃ muktaye kena labhyate / (27.1)
Par.?
tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye // (27.2)
Par.?
ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ / (28.1)
Par.?
śaṅkukarṇaṃ samāsādya yuyojātmānamātmani // (28.2)
Par.?
śailādiruvāca / (29.1)
Par.?
tasmāttvamapi yogīndra yogābhyāsarato bhava / (29.2)
Par.?
svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā // (29.3)
Par.?
tasmātsarvaprayatnena mokṣārthī puruṣottamaḥ / (30.1)
Par.?
bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ // (30.2)
Par.?
dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā / (31.1)
Par.?
māheśvarī parā paścātsaiva dhyeyā yathākramam // (31.2)
Par.?
yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā // (32.1)
Par.?
sūta uvāca / (33.1)
Par.?
evaṃ śilādaputreṇa nandinā kulanandinā / (33.2)
Par.?
yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā // (33.3)
Par.?
sanatkumāro bhagavānvyāsāyāmitatejase / (34.1)
Par.?
tasmādahamapi śrutvā niyogāt sattriṇāmapi // (34.2) Par.?
kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca / (35.1)
Par.?
namaḥ śivāya śāntāya vyāsāya munaye namaḥ // (35.2)
Par.?
granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam / (36.1)
Par.?
aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param // (36.2)
Par.?
ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam / (37.1)
Par.?
atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ // (37.2)
Par.?
praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ / (38.1)
Par.?
śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ // (38.2)
Par.?
brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt / (39.1)
Par.?
laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi // (39.2)
Par.?
dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim / (40.1)
Par.?
tapasā caiva yajñena dānenādhyayanena ca // (40.2)
Par.?
yā gatistasya vipulā śāstravidyā ca vaidikī / (41.1)
Par.?
karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi vā // (41.2)
Par.?
nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī / (42.1)
Par.?
mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ // (42.2)
Par.?
vaṃśasya cākṣayā vidyā cāpramādaśca sarvataḥ / (43.1)
Par.?
ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ // (43.2)
Par.?
ṛṣayaḥ procuḥ / (44.1)
Par.?
ṛṣeḥ sūtasya cāsmākam eteṣām api cāsya ca / (44.2)
Par.?
nāradasya ca yā siddhistīrthayātrāratasya ca // (44.3)
Par.?
prītiśca vipulā yasmād asmākaṃ romaharṣaṇa // (45.1)
Par.?
sā sadāstu virūpākṣaprasādāttu samantataḥ / (46.1)
Par.?
evamukteṣu vipreṣu nārado bhagavānapi // (46.2)
Par.?
karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci / (47.1)
Par.?
svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje // (47.2)
Par.?
śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca // (48.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcapañcāśattamo 'dhyāyaḥ // (49.1)
Par.?
Duration=0.14480400085449 secs.