Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ / (1.1) Par.?
yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu // (1.2) Par.?
tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ / (2.1) Par.?
āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // (2.2) Par.?
tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau / (3.1) Par.?
meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe // (3.2) Par.?
pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim / (4.1) Par.?
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // (4.2) Par.?
dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ / (5.1) Par.?
ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu // (5.2) Par.?
jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ / (6.1) Par.?
tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā // (6.2) Par.?
saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya / (7.1) Par.?
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // (7.2) Par.?
tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ / (8.1) Par.?
kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ // (8.2) Par.?
tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām / (9.1) Par.?
āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // (9.2) Par.?
mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ / (10.1) Par.?
garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // (10.2) Par.?
kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ / (11.1) Par.?
ā kailāsādbisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // (11.2) Par.?
āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu / (12.1) Par.?
kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam // (12.2) Par.?
mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam / (13.1) Par.?
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // (13.2) Par.?
adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ / (14.1) Par.?
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // (14.2) Par.?
ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya / (15.1) Par.?
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // (15.2) Par.?
tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ / (16.1) Par.?
sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa // (16.2) Par.?
tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ / (17.1) Par.?
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // (17.2) Par.?
channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe / (18.1) Par.?
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // (18.2) Par.?
sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ / (19.1) Par.?
revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // (19.2) Par.?
adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ / (20.1) Par.?
āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu // (20.2) Par.?
tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ / (21.1) Par.?
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // (21.2) Par.?
nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham / (22.1) Par.?
jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // (22.2) Par.?
ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ / (23.1) Par.?
tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni // (23.2) Par.?
utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te / (24.1) Par.?
śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet // (24.2) Par.?
pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ / (25.1) Par.?
tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā daśārṇāḥ // (25.2) Par.?
teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā / (26.1) Par.?
tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // (26.2) Par.?
nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ / (27.1) Par.?
yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // (27.2) Par.?
viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni / (28.1) Par.?
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // (28.2) Par.?
vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ / (29.1) Par.?
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // (29.2) Par.?
vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ / (30.1) Par.?
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // (30.2) Par.?
veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ / (31.1) Par.?
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // (31.2) Par.?
prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām / (32.1) Par.?
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // (32.2) Par.?
dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ / (33.1) Par.?
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ // (33.2) Par.?
hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān / (34.1) Par.?
dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ // (34.2) Par.?
pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ / (35.1) Par.?
atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād ity āgantūn ramayati jano yatra bandhūn abhijñaḥ // (35.2) Par.?
jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ / (36.1) Par.?
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu // (36.2) Par.?
bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya / (37.1) Par.?
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // (37.2) Par.?
apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ / (38.1) Par.?
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // (38.2) Par.?
pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ / (39.1) Par.?
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // (39.2) Par.?
paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ / (40.1) Par.?
nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // (40.2) Par.?
gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ / (41.1) Par.?
saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ // (41.2) Par.?
tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ / (42.1) Par.?
dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // (42.2) Par.?
tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu / (43.1) Par.?
prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ // (43.2) Par.?
gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam / (44.1) Par.?
tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni // (44.2) Par.?
tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam / (45.1) Par.?
prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ // (45.2) Par.?
tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ / (46.1) Par.?
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // (46.2) Par.?
tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ / (47.1) Par.?
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ taddhi tejaḥ // (47.2) Par.?
jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti / (48.1) Par.?
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // (48.2) Par.?
ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ / (49.1) Par.?
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // (49.2) Par.?
tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham / (50.1) Par.?
prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // (50.2) Par.?
tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām / (51.1) Par.?
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // (51.2) Par.?
brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ / (52.1) Par.?
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // (52.2) Par.?
hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve / (53.1) Par.?
kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // (53.2) Par.?
tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim / (54.1) Par.?
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // (54.2) Par.?
tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ / (55.1) Par.?
saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā // (55.2) Par.?
āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ / (56.1) Par.?
vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam // (56.2) Par.?
taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ / (57.1) Par.?
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // (57.2) Par.?
ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam / (58.1) Par.?
tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // (58.2) Par.?
tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ / (59.1) Par.?
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ // (59.2) Par.?
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ / (60.1) Par.?
nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ // (60.2) Par.?
prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram / (61.1) Par.?
tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // (61.2) Par.?
gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ / (62.1) Par.?
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ // (62.2) Par.?
utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya / (63.1) Par.?
śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // (63.2) Par.?
hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī / (64.1) Par.?
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī // (64.2) Par.?
tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam / (65.1) Par.?
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // (65.2) Par.?
hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya / (66.1) Par.?
dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram // (66.2) Par.?
tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin / (67.1) Par.?
yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // (67.2) Par.?
Duration=0.23599696159363 secs.