Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2850
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sadbodhabhānunā bhittvā janānām antaraṃ tamaḥ / (1.1) Par.?
yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt // (1.2) Par.?
vṛṣabhaṃ vṛṣabhaṃ vande vṛṣabhāṅkaṃ vṛṣārcitam / (2.1) Par.?
vṛṣatīrthapraṇetāram bhettāraṃ karmavidviṣām // (2.2) Par.?
parameṣṭhipadāptānām parameṣṭhipadāptaye / (3.1) Par.?
parameṣṭhipadau vande satyaṃ ca parameṣṭhinam // (3.2) Par.?
ārhatī bhāratī pūjyā lokālokapradīpikā / (4.1) Par.?
rajo vidhūya no nityaṃ tanotu vimalām matim // (4.2) Par.?
sveṣṭārthasiddhikaraṇāś caraṇāḥ santu gauravāḥ / (5.1) Par.?
gauravāptāḥ sucaraṇais taraṇair me bhavāmbudheḥ // (5.2) Par.?
śaktyā hīno 'pi vakṣye 'haṃ gurubhaktyā praṇoditaḥ / (6.1) Par.?
śrībhadrabāhucaritam yathā jñātaṃ gurūktitaḥ // (6.2) Par.?
yacchrutaṃ mugdhabuddhīnām mithyāmohamahātamaḥ / (7.1) Par.?
dhunute tanute śuddhajainamārge 'malāṃ matim // (7.2) Par.?
athātra bhārate varṣe viṣaye magadhābhidhe / (8.1) Par.?
puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam // (8.2) Par.?
natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ / (9.1) Par.?
bhāvukaḥ pālakas tasya celanī mahiṣīśitā // (9.2) Par.?
ekadāsau viśāṃ nātho viditvā vanapālataḥ / (10.1) Par.?
vipulādrau mahāvīrasamavasṛtim āgatām // (10.2) Par.?
parānandathum āpanno 'caladdevaṃ vivandiṣuḥ / (11.1) Par.?
tauryatrikavarārāvabadhirīkṛtadiṅmukhaḥ // (11.2) Par.?
nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam / (12.1) Par.?
nutvā natvā samabhyarcya tasthivān narasaṃsidi // (12.2) Par.?
dvidhādharmaṃ jinodgītam aśrāvīt praśrayānvitaḥ / (13.1) Par.?
praṇipatya tato 'prākṣīt karau mukulayan nṛpaḥ // (13.2) Par.?
devātra duḥṣame kāle kevalaśrutabodhakaḥ / (14.1) Par.?
kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati // (14.2) Par.?
śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ / (15.1) Par.?
gambhīraghananirghoṣair modayan bhavyakekinaḥ // (15.2) Par.?
mayi muktim ite rājan gautamākhyaḥ sudharmavāk / (16.1) Par.?
jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ // (16.2) Par.?
Duration=0.047600030899048 secs.