UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12995
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nāmakarman
athāto nāmakarma // (1)
Par.?
pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā // (2)
Par.?
tam ahatena vāsasā samanuparigṛhya pitāṅkenāsīta // (3)
Par.?
tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham // (4)
Par.?
anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai // (5)
Par.?
yathārthaṃ vā // (6)
Par.?
kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ tithim iti yajate // (7) Par.?
aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti // (8)
Par.?
Duration=0.030862092971802 secs.