Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prakṛttiḥ svadhitidhārayāktayā // (1) Par.?
vapādeśasya carmaṇaḥ prakṛtya vapābhāvāt // (2) Par.?
utkṛtya ca paśoḥ // (3) Par.?
vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte // (4) Par.?
prathamaṃ kasmād viparyayavidhānam // (5) Par.?
padādeśamantrasaṃpratyayārtham iti // (6) Par.?
itarathā hi paśor ācchādanaṃ syāt // (7) Par.?
tatprakaraṇāt // (8) Par.?
vaśāyāś ca samprayogo vākyāntareṇāvacchedanavidhānād viśasya samavattānīti vacanāt // (9) Par.?
na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt // (10) Par.?
viśasyeti katham // (11) Par.?
ucyate viśasanaṃ cāṅgacchedanārthaṃ syāt // (12) Par.?
Duration=0.031162023544312 secs.