Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam / (1.1) Par.?
ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ / (1.2) Par.?
tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt / (1.3) Par.?
anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ / (1.4) Par.?
yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam / (1.5) Par.?
aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam / (1.6) Par.?
tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / (1.7) Par.?
atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma / (1.8) Par.?
upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma / (1.9) Par.?
cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam / (1.10) Par.?
pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha // (1.11) Par.?
śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam / (2.1) Par.?
pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune // (2.2) Par.?
laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ / (3.1) Par.?
deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ // (3.2) Par.?
atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt / (4.1) Par.?
sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ // (4.2) Par.?
sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha / (5.1) Par.?
yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ // (5.2) Par.?
ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ / (6.1) Par.?
avatīrya pauṣpakādyānādvandya pūjya tathāgatam / (6.2) Par.?
nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ // (6.3) Par.?
rāvaṇo'haṃ daśagrīvo rākṣasendra ihāgataḥ / (7.1) Par.?
anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ // (7.2) Par.?
pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram / (8.1) Par.?
śikhare ratnakhacite puramadhye prakāśitam // (8.2) Par.?
bhagavānapi tatraiva śikhare ratnamaṇḍite / (9.1) Par.?
deśetu dharmaṃ virajaṃ jinaputraiḥ parīvṛtaḥ / (9.2) Par.?
śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ // (9.3) Par.?
deśanānayanirmuktaṃ pratyātmagatigocaram / (10.1) Par.?
laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam // (10.2) Par.?
smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ / (11.1) Par.?
sūtrametannigadyate bhagavānapi bhāṣatām // (11.2) Par.?
bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye / (12.1) Par.?
etameva nayaṃ divyaṃ śikhare ratnabhūṣite / (12.2) Par.?
deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ // (12.3) Par.?
divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām / (13.1) Par.?
prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ // (13.2) Par.?
rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ / (14.1) Par.?
santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ / (14.2) Par.?
mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ // (14.3) Par.?
yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ / (15.1) Par.?
āyātu bhagavān śāstā laṅkāmalayaparvatam // (15.2) Par.?
kumbhakarṇapurogāśca rākṣasāḥ puravāsinaḥ / (16.1) Par.?
śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ // (16.2) Par.?
kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai / (17.1) Par.?
anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha // (17.2) Par.?
gṛhamapsaravargāśca hārāṇi vividhāni ca / (18.1) Par.?
ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune // (18.2) Par.?
ājñākaro'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ / (19.1) Par.?
nāsti tadyanna deyaṃ me anukampa mahāmune // (19.2) Par.?
tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ / (20.1) Par.?
atītairapi yakṣendra nāyakai ratnaparvate // (20.2) Par.?
pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ / (21.1) Par.?
anāgatāśca vakṣyanti girau ratnavibhūṣite // (21.2) Par.?
yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām / (22.1) Par.?
anukampyo'si yakṣendra sugatānāṃ mamāpi ca // (22.2) Par.?
adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ / (23.1) Par.?
ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite // (23.2) Par.?
tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ / (24.1) Par.?
apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ // (24.2) Par.?
tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān / (25.1) Par.?
rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ / (25.2) Par.?
yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ // (25.3) Par.?
rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ / (26.1) Par.?
jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ // (26.2) Par.?
pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ / (27.1) Par.?
dharmaṃ vibhāvayāmāsa pratyātmagatigocaram // (27.2) Par.?
rāvaṇo yakṣavargāśca sampūjya vadatāṃ varam / (28.1) Par.?
mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ / (28.2) Par.?
tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram // (28.3) Par.?
ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha / (29.1) Par.?
adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ // (29.2) Par.?
vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ / (30.1) Par.?
adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada // (30.2) Par.?
tīrthyadoṣairvinirmuktaṃ pratyekajinaśrāvakaiḥ / (31.1) Par.?
pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam // (31.2) Par.?
nirmāya bhagavāṃstatra śikharānratnabhūṣitān / (32.1) Par.?
anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ // (32.2) Par.?
ekaikasmin girivare ātmabhāvaṃ vidarśayan / (33.1) Par.?
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ // (33.2) Par.?
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate / (34.1) Par.?
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ // (34.2) Par.?
rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ / (35.1) Par.?
tatpratispardhinī laṅkā jinena abhinirmitā / (35.2) Par.?
anyāścāśokavanikā vanaśobhāśca tatra yāḥ // (35.3) Par.?
ekaikasmin girau nātho mahāmatipracoditaḥ / (36.1) Par.?
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam / (36.2) Par.?
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau // (36.3) Par.?
śāstā ca jinaputrāśca tatraivāntarhitāstataḥ / (37.1) Par.?
adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam // (37.2) Par.?
cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam / (38.1) Par.?
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ // (38.2) Par.?
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ / (39.1) Par.?
svapno'yamatha vā māyā nagaraṃ gandharvaśabditam // (39.2) Par.?
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam / (40.1) Par.?
alātacakradhūmo vā yadahaṃ dṛṣṭavāniha // (40.2) Par.?
atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare / (41.1) Par.?
na ca bālāvabudhyante mohitā viśvakalpanaiḥ // (41.2) Par.?
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ / (42.1) Par.?
anyatra hi vikalpo'yaṃ buddhadharmākṛtisthitiḥ / (42.2) Par.?
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam // (42.3) Par.?
apravṛttivikalpaśca yadā buddhaṃ na paśyati / (43.1) Par.?
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati // (43.2) Par.?
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate / (44.1) Par.?
evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase / (44.2) Par.?
evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca yathā tvayā dṛṣṭāḥ / (44.3) Par.?
anyathā dṛśyamāne ucchedamāśrayaḥ / (44.4) Par.?
cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ / (44.5) Par.?
antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena / (44.6) Par.?
na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam / (44.7) Par.?
nākhyāyiketihāsaratena bhavitavyam / (44.8) Par.?
na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā / (44.9) Par.?
eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām / (44.10) Par.?
tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ / (44.11) Par.?
evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā / (44.12) Par.?
na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ / (44.13) Par.?
viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ / (44.14) Par.?
viśeṣabhavopapattipratilambhāya ca pravartate / (44.15) Par.?
paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam / (44.16) Par.?
tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate / (44.17) Par.?
vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogastīrthakarāṇām / (44.18) Par.?
tatsādhu laṅkādhipate etam evārtham anuvicintayeḥ / (44.19) Par.?
yathā vicintitavāṃstathāgatadarśanāt / (44.20) Par.?
etadeva tathāgatadarśanam / (44.21) Par.?
atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati / (44.22) Par.?
tasya ca adhigamādyoginā yogaśabdo nipātyate adhigamaneneti / (44.23) Par.?
tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt / (44.24) Par.?
atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma / (44.25) Par.?
adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum / (44.26) Par.?
svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam / (44.27) Par.?
te ca kṣetrāḥ sanāyakāḥ / (44.28) Par.?
atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat / (44.29) Par.?
ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat / (44.30) Par.?
atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ / (44.31) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti / (44.32) Par.?
teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ / (44.33) Par.?
evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham / (44.34) Par.?
eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān / (44.35) Par.?
māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum / (44.36) Par.?
ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati / (44.37) Par.?
jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate / (44.38) Par.?
kṛtaste tathāgatenāvakāśaḥ / (44.39) Par.?
mā vilamba pracalitamaulin / (44.40) Par.?
yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi / (44.41) Par.?
yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase / (44.42) Par.?
tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi / (44.43) Par.?
evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ / (44.44) Par.?
upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim / (44.45) Par.?
yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi / (44.46) Par.?
atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda / (44.47) Par.?
niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ / (44.48) Par.?
taiścāpi visarjitam / (44.49) Par.?
bhagavantamapyetarhi pṛcchāmi / (44.50) Par.?
deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati / (44.51) Par.?
nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam / (44.52) Par.?
na maunaistathāgatairbhāṣitam / (44.53) Par.?
maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti / (44.54) Par.?
na ca gocaraṃ vikalpayanti / (44.55) Par.?
taṃ deśayanti / (44.56) Par.?
tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu / (44.57) Par.?
śroṣyantīme jinaputrā ahaṃ ca / (44.58) Par.?
bhagavānāha brūhi laṅkādhipate dharmadvayam / (44.59) Par.?
rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ / (44.60) Par.?
tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām / (44.61) Par.?
tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ / (44.62) Par.?
evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena / (44.63) Par.?
tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām / (44.64) Par.?
ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca / (44.65) Par.?
evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ / (44.66) Par.?
na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ / (44.67) Par.?
ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ / (44.68) Par.?
evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ / (44.69) Par.?
vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca / (44.70) Par.?
na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ / (44.71) Par.?
kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva / (44.72) Par.?
asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt / (44.73) Par.?
tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ / (44.74) Par.?
kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ / (44.75) Par.?
na lakṣaṇataḥ prativikalpayitavyāḥ / (44.76) Par.?
svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ / (44.77) Par.?
evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti / (44.78) Par.?
tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ / (44.79) Par.?
atha dharmasya prahāṇaṃ bhavati / (44.80) Par.?
punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ / (44.81) Par.?
alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ / (44.82) Par.?
te'nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ / (44.83) Par.?
yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ / (44.84) Par.?
ato dharmādharmayoḥ prahāṇaṃ bhavati / (44.85) Par.?
yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam / (44.86) Par.?
yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam / (44.87) Par.?
iti laṅkādhipate vikalpasyaitadadhivacanam / (44.88) Par.?
atīto'pyeva vikalpyate atītaḥ / (44.89) Par.?
evamanāgato'dhunāpi dharmatayā / (44.90) Par.?
nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ / (44.91) Par.?
na yathā rūpasvabhāvo vikalpyate / (44.92) Par.?
anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate / (44.93) Par.?
prajñayā animittacāriṇaḥ / (44.94) Par.?
ato jñānātmakāstathāgatā jñānaśarīrāḥ / (44.95) Par.?
na kalpante na kalpyante / (44.96) Par.?
kena na kalpante manasā ātmato jīvataḥ pudgalataḥ / (44.97) Par.?
kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca / (44.98) Par.?
ato vikalpāvikalpāgatena bhavitavyam / (44.99) Par.?
api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ / (44.100) Par.?
niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām / (44.101) Par.?
na cātra kaścicchṛṇoti śrūyate vā / (44.102) Par.?
nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ / (44.103) Par.?
na ca tīrthyabālayogino vibhāvayanti / (44.104) Par.?
ya evaṃ paśyati laṅkādhipate sa samyakpaśyati / (44.105) Par.?
anyathā paśyanto vikalpe carantīti / (44.106) Par.?
svavikalpā dvidhā gṛhṇanti / (44.107) Par.?
tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni / (44.108) Par.?
atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti / (44.109) Par.?
na ca dharmādharmayoḥ prahāṇena caranti / (44.110) Par.?
vikalpayanti puṣṇanti na praśamaṃ pratilabhante / (44.111) Par.?
ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti // (44.112) Par.?
Duration=0.41109299659729 secs.