Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmā skandhā yadi bhaved udayavyayabhāg bhavet / (1.1) Par.?
skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ // (1.2) Par.?
ātmanyasati cātmīyaṃ kuta eva bhaviṣyati / (2.1) Par.?
nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ // (2.2) Par.?
nirmamo nirahaṃkāro yaśca so 'pi na vidyate / (3.1) Par.?
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // (3.2) Par.?
mametyaham iti kṣīṇe bahirdhādhyātmam eva ca / (4.1) Par.?
nirudhyata upādānaṃ tatkṣayājjanmanaḥ kṣayaḥ // (4.2) Par.?
karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ / (5.1) Par.?
te prapañcāt prapañcastu śūnyatāyāṃ nirudhyate // (5.2) Par.?
ātmetyapi prajñapitam anātmetyapi deśitam / (6.1) Par.?
buddhair nātmā na cānātmā kaścid ityapi deśitam // (6.2) Par.?
nivṛttam abhidhātavyaṃ nivṛttaścittagocaraḥ / (7.1) Par.?
anutpannāniruddhā hi nirvāṇam iva dharmatā // (7.2) Par.?
sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca / (8.1) Par.?
naivātathyaṃ naiva tathyam etad buddhānuśāsanam // (8.2) Par.?
aparapratyayaṃ śāntaṃ prapañcair aprapañcitam / (9.1) Par.?
nirvikalpam anānārtham etat tattvasya lakṣaṇam // (9.2) Par.?
pratītya yad yad bhavati na hi tāvat tad eva tat / (10.1) Par.?
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // (10.2) Par.?
anekārtham anānārtham anucchedam aśāśvatam / (11.1) Par.?
etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam // (11.2) Par.?
saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye / (12.1) Par.?
jñānaṃ pratyekabuddhānām asaṃsargāt pravartate // (12.2) Par.?
Duration=0.077418088912964 secs.