Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): correct behaviour, samāvartana
Show parallels Show headlines
Use dependency labeler
Chapter id: 13006
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samāvartana
vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau // (1) Par.?
nāpita upakᄆpta uttarata upatiṣṭhati // (2) Par.?
erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti // (3) Par.?
mekhalāṃ visraṃsayed ud uttamam iti // (4) Par.?
tāṃ caivāpsu pādayet // (5) Par.?
keśāntakaraṇena mantrā vyākhyātāḥ // (6) Par.?
parivāpanaṃ ca // (7) Par.?
śiro 'gre vapate tataḥ śmaśrūṇi tata itarāṇyaṅgānyanupūrveṇa // (8) Par.?
keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti // (9) Par.?
śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti // (10) Par.?
rohiṇyāṃ snāyāt // (11) Par.?
prajāpater vā etan nakṣatram // (12) Par.?
prajāvān bhūyāsam iti // (13) Par.?
mṛgaśirasi snāyāt // (14) Par.?
somasya vā etannakṣatram // (15) Par.?
somejyā mopanamed iti // (16) Par.?
tiṣye snāyāt // (17) Par.?
bṛhaspater vā etannakṣatram // (18) Par.?
brahma bṛhaspatiḥ // (19) Par.?
brahmavarcasī bhūyāsam iti // (20) Par.?
haste snāyāt // (21) Par.?
savitur vā etannakṣatram // (22) Par.?
savitṛprasūto bhūyāsam iti // (23) Par.?
anūrādhāsu snāyāt // (24) Par.?
mitrasya vā etannakṣatram // (25) Par.?
mitrāṇāṃ priyo bhūyāsam iti // (26) Par.?
śravaṇe snāyāt // (27) Par.?
viṣṇor vā etan nakṣatram // (28) Par.?
yajño vai viṣṇuḥ // (29) Par.?
yajño mopanamed iti // (30) Par.?
tam ahatena vāsasā paridadhīta parīmaṃ someti // (31) Par.?
savyam agre 'kṣyañjīta yaśasā meti // (32) Par.?
atha dakṣiṇam // (33) Par.?
trivṛtaṃ maṇiṃ kaṇṭhe pratimuñcate // (34) Par.?
pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti // (35) Par.?
bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti // (36) Par.?
arkam annādyakāmo 'rkavān annādo bhūyāsam iti // (37) Par.?
gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte // (38) Par.?
upānahāvādadhīta netre stho nayataṃ mām iti // (39) Par.?
dakṣiṇam agre pratimuñcate // (40) Par.?
tasya vratāni bhavanti // (41) Par.?
nājātalomnyopahāsam icchet // (42) Par.?
varṣati na dhāvet // (43) Par.?
nopānahau svayaṃ haret // (44) Par.?
na phalāni svayaṃ pracinvīta // (45) Par.?
na pratisāyaṃ grāmāntaraṃ vrajet // (46) Par.?
naiko vṛṣalaiḥ saha // (47) Par.?
nodapānam avekṣet // (48) Par.?
na vṛkṣam ārohet // (49) Par.?
na saṃkramam ārohet // (50) Par.?
nānantardhāyāsīta // (51) Par.?
nāparayā dvārā prapannam annam aśnīyāt // (52) Par.?
na śuktam // (53) Par.?
na dviḥpakvam // (54) Par.?
na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ // (55) Par.?
nānarmaṇi haset // (56) Par.?
na nagnaḥ snāyāt // (57) Par.?
śuktā vāco na bhāṣeta // (58) Par.?
janavādaṃ kalahāṃśca varjayet // (59) Par.?
trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti // (60) Par.?
teṣām uttamaḥ śreṣṭhaḥ // (61) Par.?
tulyau pūrvau // (62) Par.?
snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti // (63) Par.?
ācāryakalpo vai // (64) Par.?
tasmai prāṅmukhāyāsīnāya madhuparkam āharet // (65) Par.?
viṣṭarapādyārghyācamanīyānyekaikam anupūrveṇa // (66) Par.?
viṣṭaram adhyāste // (67) Par.?
pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti // (68) Par.?
savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti // (69) Par.?
atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt // (70) Par.?
ācamanīyābhir ācāmet // (71) Par.?
pātracamasaṃ viṣṭaropahitam adhastāt // (72) Par.?
viṣṭarau saṃhitāgrau bhavataḥ // (73) Par.?
ekaviṣṭara uttarataḥ // (74) Par.?
tayor madhye dadhi madhu saṃnihite bhavataḥ // (75) Par.?
dadhnā ced dadhimanthaḥ // (76) Par.?
adbhiś ced udamanthaḥ // (77) Par.?
payasā cet payasyaḥ // (78) Par.?
taṃ pratigṛhṇīyād devasya tveti // (79) Par.?
taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt // (80) Par.?
śeṣam uttarataḥ pratigṛhya brāhmaṇāya dadyāt // (81) Par.?
abhyukṣya vābrāhmaṇāya // (82) Par.?
garte vā nikhanet // (83) Par.?
paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti // (84) Par.?
om utsṛjateti brūyāt // (85) Par.?
kartavyā cet kuruteti brūyāt // (86) Par.?
gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ // (87) Par.?
pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti // (88) Par.?
atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti // (89) Par.?
tebhya ātithyaṃ gāṃ kuryāt // (90) Par.?
tām atithaya iti prokṣet // (91) Par.?
Duration=0.54293203353882 secs.