Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding, sexuality

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūṣā tveta iti prasthitām anumantrayate // (1) Par.?
pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena / (2.1) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti // (2.2) Par.?
svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi / (3.1) Par.?
enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti // (3.2) Par.?
pratyavaropyānaḍuhe carmaṇyuttaralomanyupaveśayed iha gāvo niṣīdantvihāśvā iha puruṣāḥ / (4.1) Par.?
iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti // (4.2) Par.?
kumāram upastha ādhāya śakaloṭān āvapet phalāni vā // (5) Par.?
utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ // (6) Par.?
iha dhṛtir iha svadhṛtir iha rantir iha ramasva / (7.1) Par.?
mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti // (7.2) Par.?
trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām // (8) Par.?
ūrdhvaṃ trirātrāt saṃbhavaḥ // (9) Par.?
niśāyāṃ jāyāpatikarmaṇyam // (10) Par.?
prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā / (11.1) Par.?
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā / (11.2) Par.?
sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā / (11.3) Par.?
candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā / (11.4) Par.?
agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti // (11.5) Par.?
sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt // (12) Par.?
nābhiṃ prathamam // (13) Par.?
tato yāny ūrdhvam // (14) Par.?
tato yānyarvāñci // (15) Par.?
ūrdhvam ardharātrāt saṃveśanaṃ viṣṇur yoniṃ kalpayatvityetena tṛcena // (16) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (17.1) Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te / (17.2) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (17.3) Par.?
garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau / (17.4) Par.?
hiraṇyayī araṇī yaṃ nirmanthatām aśvinau / (17.5) Par.?
taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti // (17.6) Par.?
ṛtāvṛtāvevam eva saṃveśane // (18) Par.?
hutvācāryāya gāṃ dadyāt // (19) Par.?
adarśane brāhmaṇebhyo gāṃ dadyāt // (20) Par.?
Duration=0.061350107192993 secs.