Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): śrāddha
Show parallels Show headlines
Use dependency labeler
Chapter id: 10692
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva // (1) Par.?
evaṃ dadyāt // (2) Par.?
yad yad dadyāt tattaddhaviṣyair upasicyaiva // (3) Par.?
haviṣyā iti tilānām ākhyā // (4.1) Par.?
dantadhāvanaṃ snānīyāni // (5.1) Par.?
pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt / (6.1) Par.?
akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti // (6.2) Par.?
upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti // (7) Par.?
evaṃ pitāmahāyaivaṃ prapitāmahāya // (8) Par.?
haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt // (9) Par.?
annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam // (10) Par.?
triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam // (11) Par.?
audumbara idhmaḥ paridhayo bhavanti mekṣaṇaṃ ca // (12) Par.?
pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti // (13) Par.?
yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati // (14) Par.?
namaskārān kṛtvā yathādaivataṃ triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam // (15) Par.?
savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati // (16) Par.?
āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti // (17) Par.?
vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat / (18.1) Par.?
akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam / (18.2) Par.?
amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā / (18.3) Par.?
ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ / (18.4) Par.?
ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne / (18.5) Par.?
vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam / (18.6) Par.?
ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ / (18.7) Par.?
ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām / (18.8) Par.?
eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa / (18.9) Par.?
svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam / (18.10) Par.?
yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam / (18.11) Par.?
jyotiṣmad dhattājaraṃ ma āyur iti // (18.12) Par.?
athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti // (19) Par.?
yanme 'prakāmā iti bhuñjato 'numantrayate // (20) Par.?
yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā / (21.1) Par.?
ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca // (21.2) Par.?
vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti // (22) Par.?
akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā // (23) Par.?
abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate // (24) Par.?
yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat / (25.1) Par.?
vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti // (25.2) Par.?
Duration=0.23026418685913 secs.