Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt / (1.1) Par.?
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ / (1.2) Par.?
sadasannopalabdhaste prajñayā kṛpayā ca te // (1.3) Par.?
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ / (2.1) Par.?
sadasannopalabdhāste prajñayā kṛpayā ca te // (2.2) Par.?
śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā / (3.1) Par.?
sadasannopalabdhaste prajñayā kṛpayā ca te // (3.2) Par.?
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ / (4.1) Par.?
bhāvānāṃ niḥsvabhāvānāṃ yo'nutpādaḥ sa saṃbhavaḥ // (4.2) Par.?
indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam / (5.1) Par.?
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune // (5.2) Par.?
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā / (6.1) Par.?
viśuddham ā nimittena prajñayā kṛpayā ca te // (6.2) Par.?
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam / (7.1) Par.?
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam // (7.2) Par.?
ye paśyanti muniṃ śāntamevamutpattivarjitam / (8.1) Par.?
te bhonti nirupādānā ihāmutra nirañjanāḥ // (8.2) Par.?
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma / (9.1) Par.?
mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ / (9.2) Par.?
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam // (9.3) Par.?
tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ / (10.1) Par.?
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam // (10.2) Par.?
pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate / (11.1) Par.?
ahaṃ te deśayiṣyāmi pratyātmagatigocaram // (11.2) Par.?
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma / (12.1) Par.?
kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate / (12.2) Par.?
kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate // (12.3) Par.?
kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye / (13.1) Par.?
nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ // (13.2) Par.?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate / (14.1) Par.?
dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet // (14.2) Par.?
pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim / (15.1) Par.?
ubhayāntakathā kena kathaṃ vā sampravartate // (15.2) Par.?
ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet / (16.1) Par.?
saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate // (16.2) Par.?
kriyā pravartate kena gamanaṃ dehadhāriṇām / (17.1) Par.?
kathaṃ dṛśyaṃ vibhāvaḥ kathaṃ kathaṃ bhūmiṣu vartate // (17.2) Par.?
nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet / (18.1) Par.?
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet // (18.2) Par.?
abhijñā labhate kena vaśitāśca samādhayaḥ / (19.1) Par.?
samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava // (19.2) Par.?
ālayaṃ ca kathaṃ kasmānmanovijñānameva ca / (20.1) Par.?
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate // (20.2) Par.?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham / (21.1) Par.?
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet // (21.2) Par.?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham / (22.1) Par.?
kathaṃ śāśvatocchedadarśanaṃ na pravartate // (22.2) Par.?
kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase / (23.1) Par.?
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate // (23.2) Par.?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham / (24.1) Par.?
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ // (24.2) Par.?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ / (25.1) Par.?
marīcidakacandrābhaḥ kena loko bravīhi me // (25.2) Par.?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ / (26.1) Par.?
marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet // (26.2) Par.?
ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham / (27.1) Par.?
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram // (27.2) Par.?
nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ / (28.1) Par.?
tathatā bhavetkatividhā cittaṃ pāramitāḥ kati // (28.2) Par.?
bhūmikramo bhavetkena nirābhāsagatiśca kā / (29.1) Par.?
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati // (29.2) Par.?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca / (30.1) Par.?
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ // (30.2) Par.?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ / (31.1) Par.?
vidyāsthānakalāścaiva kathaṃ kena prakāśitam // (31.2) Par.?
gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham / (32.1) Par.?
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham // (32.2) Par.?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham / (33.1) Par.?
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet // (33.2) Par.?
rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ / (34.1) Par.?
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham // (34.2) Par.?
vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ / (35.1) Par.?
śiṣyo bhavetkatividha ācāryaśca bhavetkatham // (35.2) Par.?
buddho bhavetkatividho jātakāśca kathaṃvidhāḥ / (36.1) Par.?
māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ // (36.2) Par.?
svabhāvaste katividhaścittaṃ katividhaṃ bhavet / (37.1) Par.?
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara // (37.2) Par.?
ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet / (38.1) Par.?
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara // (38.2) Par.?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ / (39.1) Par.?
uhoḍimā narāḥ kena brūhi me cittasārathe // (39.2) Par.?
ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet / (40.1) Par.?
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me // (40.2) Par.?
kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate / (41.1) Par.?
kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me // (41.2) Par.?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam / (42.1) Par.?
dhaneśvaraḥ kathaṃ kena brūhi me gaganopama // (42.2) Par.?
śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ / (43.1) Par.?
ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam // (43.2) Par.?
tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase / (44.1) Par.?
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ // (44.2) Par.?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate / (45.1) Par.?
kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai // (45.2) Par.?
somabhāskarasaṃsthānā merupadmopamāḥ katham / (46.1) Par.?
śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me // (46.2) Par.?
vyatyastā adhamūrdhāśca indrajālopamāḥ katham / (47.1) Par.?
sarvaratnamayāḥ kṣetrāḥ kathaṃ kena vadāhi me // (47.2) Par.?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ / (48.1) Par.?
ādityacandravirajāḥ kathaṃ kena vadāhi me // (48.2) Par.?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ / (49.1) Par.?
tathatā jñānabuddhā vai kathaṃ kena vadāhi me // (49.2) Par.?
kāmadhātau kathaṃ kena na vibuddho vadāhi me / (50.1) Par.?
akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase // (50.2) Par.?
nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati / (51.1) Par.?
kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ // (51.2) Par.?
siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā / (52.1) Par.?
vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me // (52.2) Par.?
parāvṛttigataṃ kena nirābhāsagataṃ katham / (53.1) Par.?
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me // (53.2) Par.?
abhijñā laukikāḥ kena bhavellokottarā katham / (54.1) Par.?
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me // (54.2) Par.?
saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet / (55.1) Par.?
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me // (55.2) Par.?
kāśyapaḥ ṛkuchandaśca konākamunirapyaham / (56.1) Par.?
bhāṣase jinaputrāṇāṃ vada kasmānmahāmune // (56.2) Par.?
asatyātmakathā kena nityanāśakathā katham / (57.1) Par.?
kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase // (57.2) Par.?
naranārīvanaṃ kena harītakyāmalīvanam / (58.1) Par.?
kailāsaścakravālaśca vajrasaṃhananā katham // (58.2) Par.?
acalāstadantare vai ke nānāratnopaśobhitāḥ / (59.1) Par.?
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me // (59.2) Par.?
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ / (60.1) Par.?
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam // (60.2) Par.?
sādhu sādhu mahāprajña mahāmate nibodhase / (61.1) Par.?
bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam // (61.2) Par.?
utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam / (62.1) Par.?
saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ // (62.2) Par.?
śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ / (63.1) Par.?
merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī // (63.2) Par.?
nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā / (64.1) Par.?
vimokṣā vaśitābhijñā balā dhyānāḥ samādhayaḥ // (64.2) Par.?
nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca / (65.1) Par.?
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca // (65.2) Par.?
samāpattirnirodhāśca vyutthānaṃ cittadeśanā / (66.1) Par.?
cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam // (66.2) Par.?
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham / (67.1) Par.?
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ // (67.2) Par.?
icchantikā mahābhūtā bhramarā ekabuddhatā / (68.1) Par.?
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam // (68.2) Par.?
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham / (69.1) Par.?
dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham // (69.2) Par.?
kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam / (70.1) Par.?
cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ // (70.2) Par.?
nirābhāsaparāvṛttiśataṃ kena bravīṣi me / (71.1) Par.?
cikitsāśāstraṃ śilpāśca kalāvidyāgamaṃ tathā // (71.2) Par.?
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham / (72.1) Par.?
udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham // (72.2) Par.?
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ / (73.1) Par.?
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati // (73.2) Par.?
haste dhanuḥkrame krośe yojane hyardhayojane / (74.1) Par.?
śaśavātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati // (74.2) Par.?
prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati / (75.1) Par.?
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati // (75.2) Par.?
sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati / (76.1) Par.?
katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati // (76.2) Par.?
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā / (77.1) Par.?
etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet / (77.2) Par.?
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi // (77.3) Par.?
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām / (78.1) Par.?
katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi // (78.2) Par.?
vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati / (79.1) Par.?
indriye indriye kyanto romakūpe bhruvoḥ kati // (79.2) Par.?
dhaneśvarā narāḥ kena rājānaścakravartinaḥ / (80.1) Par.?
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet // (80.2) Par.?
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā / (81.1) Par.?
annapānasya vaicitryaṃ naranārivanāḥ katham // (81.2) Par.?
vajrasaṃhananāḥ kena hyacalā brūhi me katham / (82.1) Par.?
māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham // (82.2) Par.?
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet / (83.1) Par.?
rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam // (83.2) Par.?
śobhāśca jinaputrāśca kutra me pṛccha māṃ suta / (84.1) Par.?
kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ // (84.2) Par.?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate / (85.1) Par.?
dhyāyināṃ viṣayaḥ ko'sau nirmāṇastīrthakāni ca // (85.2) Par.?
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate / (86.1) Par.?
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate // (86.2) Par.?
kriyā pravartate kena gamanaṃ brūhi me katham / (87.1) Par.?
saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate // (87.2) Par.?
vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet / (88.1) Par.?
asatyātmakathā kena saṃvṛtyā deśanā katham // (88.2) Par.?
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham / (89.1) Par.?
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ // (89.2) Par.?
śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate / (90.1) Par.?
abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ // (90.2) Par.?
yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham / (91.1) Par.?
annapānaṃ nabho meghā mārāḥ prajñaptimātrakam // (91.2) Par.?
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa / (92.1) Par.?
kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā // (92.2) Par.?
vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa / (93.1) Par.?
uhoḍimā narā yoge kāmadhātau na budhyase // (93.2) Par.?
siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham / (94.1) Par.?
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca // (94.2) Par.?
nairmāṇikān vipākasthān buddhān pṛcchasi me katham / (95.1) Par.?
tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet // (95.2) Par.?
vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ / (96.1) Par.?
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa / (96.2) Par.?
etāṃścānyāṃśca subahūn praśnān pṛcchasi māṃ suta // (96.3) Par.?
ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam / (97.1) Par.?
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me // (97.2) Par.?
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta / (98.1) Par.?
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam // (98.2) Par.?
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam / (99.1) Par.?
idaṃ tanmahāmate aṣṭottaraṃ padaśataṃ pūrvabuddhānuvarṇitam // (99.2) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca / (100.1) Par.?
dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaśca / (100.2) Par.?
dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca / (100.3) Par.?
trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca / (100.4) Par.?
dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca / (100.5) Par.?
yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati / (100.6) Par.?
khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca / (100.7) Par.?
dve'pyete'bhinnalakṣaṇe'nyonyahetuke / (100.8) Par.?
tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam / (100.9) Par.?
vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca // (100.10) Par.?
tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ / (101.1) Par.?
eṣa hi mahāmate lakṣaṇanirodhaḥ / (101.2) Par.?
prabandhanirodhaḥ punarmahāmate yasmācca pravartate / (101.3) Par.?
yasmāditi mahāmate yadāśrayeṇa yadālambanena ca / (101.4) Par.?
tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ / (101.5) Par.?
tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt / (101.6) Par.?
yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt / (101.7) Par.?
sa cārabdhastairmṛtparamāṇubhiḥ tasmānnānyaḥ / (101.8) Par.?
athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt / (101.9) Par.?
evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ / (101.10) Par.?
athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ / (101.11) Par.?
tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ / (101.12) Par.?
svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt / (101.13) Par.?
ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt / (101.14) Par.?
tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati / (101.15) Par.?
vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt / (101.16) Par.?
kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti / (101.17) Par.?
na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ / (101.18) Par.?
kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ / (101.19) Par.?
punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ / (101.20) Par.?
punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ / (101.21) Par.?
etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti / (101.22) Par.?
tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti / (101.23) Par.?
kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām / (101.24) Par.?
svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti / (101.25) Par.?
punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye / (101.26) Par.?
ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti / (101.27) Par.?
tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt / (101.28) Par.?
tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ / (101.29) Par.?
yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya / (101.30) Par.?
pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ / (101.31) Par.?
teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti / (101.32) Par.?
evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti / (101.33) Par.?
ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti / (101.34) Par.?
mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante / (101.35) Par.?
svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante / (101.36) Par.?
tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ / (101.37) Par.?
anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati / (101.38) Par.?
tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva / (101.39) Par.?
atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate / (101.40) Par.?
katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ / (101.41) Par.?
ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate / (101.42) Par.?
yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante / (101.43) Par.?
saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate / (101.44) Par.?
na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti / (101.45) Par.?
atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede / (101.46) Par.?
tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante / (101.47) Par.?
yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti / (101.48) Par.?
te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ / (101.49) Par.?
evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum / (101.50) Par.?
anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum / (101.51) Par.?
kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum / (101.52) Par.?
ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ / (101.53) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata / (101.54) Par.?
taraṃgā hyudadher yadvat pavanapratyayeritāḥ / (101.55) Par.?
nṛtyamānāḥ pravartante vyucchedaśca na vidyate // (101.56) Par.?
ālayaughastathā nityaṃ viṣayapavaneritaḥ / (102.1) Par.?
citraistaraṃgavijñānairnṛtyamānaḥ pravartate // (102.2) Par.?
nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare / (103.1) Par.?
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yathā bhāskare // (103.2) Par.?
na cānyena ca nānanyena taraṃgā hyudadhermatāḥ / (104.1) Par.?
vijñānāni tathā sapta cittena saha saṃyutāḥ // (104.2) Par.?
udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā / (105.1) Par.?
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate // (105.2) Par.?
cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate / (106.1) Par.?
abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam // (106.2) Par.?
udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam / (107.1) Par.?
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate // (107.2) Par.?
cittena cīyate karma manasā ca vicīyate / (108.1) Par.?
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ // (108.2) Par.?
nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām / (109.1) Par.?
taraṃgacittasādharmyaṃ vada kasmānmahāmate // (109.2) Par.?
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate / (110.1) Par.?
vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān // (110.2) Par.?
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam / (111.1) Par.?
grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate // (111.2) Par.?
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām / (112.1) Par.?
tenāsya dṛśyate vṛttistaraṃgaiḥ saha sādṛśā // (112.2) Par.?
udadhistaraṃgabhāvena nṛtyamāno vibhāvyate / (113.1) Par.?
ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate // (113.2) Par.?
bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā / (114.1) Par.?
taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate // (114.2) Par.?
udeti bhāskaro yadvatsamahīnottame jine / (115.1) Par.?
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān // (115.2) Par.?
kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase / (116.1) Par.?
bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate // (116.2) Par.?
udadheryathā taraṃgā hi darpaṇe supine yathā / (117.1) Par.?
dṛśyanti yugapatkāle tathā cittaṃ svagocare // (117.2) Par.?
vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate / (118.1) Par.?
vijñānena vijānāti manasā manyate punaḥ // (118.2) Par.?
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite / (119.1) Par.?
citrācāryo yathā kaścic citrāntevāsiko'pi vā / (119.2) Par.?
citrārthe nāmayedraṅgān deśayāmi tathā hyaham // (119.3) Par.?
raṅge na vidyate citraṃ na bhūmau na ca bhājane / (120.1) Par.?
sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate / (120.2) Par.?
deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam // (120.3) Par.?
kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām / (121.1) Par.?
tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam / (121.2) Par.?
deśemi jinaputrāṇāṃ neyaṃ bālānāṃ deśanā // (121.3) Par.?
vicitrā hi yathā māyā dṛśyate na ca vidyate / (122.1) Par.?
deśanāpi tathā citrā deśyate 'vyabhicāriṇī / (122.2) Par.?
deśanā hi yadanyasya tadanyasyāpyadeśanā // (122.3) Par.?
āture āture yadvadbhiṣagdravyaṃ prayacchati / (123.1) Par.?
buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai // (123.2) Par.?
tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi / (124.1) Par.?
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram // (124.2) Par.?
punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam / (125.1) Par.?
prathamamadhyamapaścādrātrajāgarikāyogam anuyuktena bhavitavyam / (125.2) Par.?
kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam / (125.3) Par.?
svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena // (125.4) Par.?
punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ / (126.1) Par.?
tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca / (126.2) Par.?
yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate / (126.3) Par.?
tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate / (126.4) Par.?
adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate / (126.5) Par.?
pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate / (126.6) Par.?
etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti / (126.7) Par.?
tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ / (126.8) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran / (126.9) Par.?
bhagavānāha iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti / (126.10) Par.?
yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ / (126.11) Par.?
anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti / (126.12) Par.?
te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ / (126.13) Par.?
svacittadhātuvikalpena te puṣṇanti / (126.14) Par.?
dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam / (126.15) Par.?
ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam / (126.16) Par.?
āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam / (126.17) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam / (126.18) Par.?
bhagavānāha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam / (126.19) Par.?
tatkasya hetoḥ vikalpasya tatpravṛttihetutvāt / (126.20) Par.?
tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ / (126.21) Par.?
yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya // (126.22) Par.?
yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt / (127.1) Par.?
athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt / (127.2) Par.?
tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām / (127.3) Par.?
anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti / (127.4) Par.?
ākāśameva ca mahāmate rūpam / (127.5) Par.?
rūpabhūtānupraveśānmahāmate rūpamevākāśam / (127.6) Par.?
ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ / (127.7) Par.?
bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni / (127.8) Par.?
na ca teṣvākāśaṃ nāsti / (127.9) Par.?
evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati / (127.10) Par.?
goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante / (127.11) Par.?
tasya kimapekṣya nāstitvaṃ bhavati athānyadapekṣya vastu tadapyevaṃdharmi / (127.12) Par.?
atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ / (127.13) Par.?
svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam / (127.14) Par.?
sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ / (127.15) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata / (127.16) Par.?
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate / (127.17) Par.?
devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām // (127.18) Par.?
cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam / (128.1) Par.?
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ // (128.2) Par.?
dīrghahrasvādisambandham anyonyataḥ pravartate / (129.1) Par.?
astitvasādhakaṃ nāsti asti nāstitvasādhakam // (129.2) Par.?
aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet / (130.1) Par.?
cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati // (130.2) Par.?
tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi / (131.1) Par.?
ye deśayanti vai nāthāḥ pratyātmagatigocaram // (131.2) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat / (132.1) Par.?
tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat / (132.2) Par.?
tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat / (132.3) Par.?
tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat / (132.4) Par.?
tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat / (132.5) Par.?
tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām / (132.6) Par.?
tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati / (132.7) Par.?
tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati / (132.8) Par.?
tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate / (132.9) Par.?
punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati / (132.10) Par.?
punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate / (132.11) Par.?
tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate / (132.12) Par.?
vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati / (132.13) Par.?
eṣā mahāmate niṣyandabuddhadeśanā / (132.14) Par.?
dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti / (132.15) Par.?
nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati / (132.16) Par.?
tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati / (132.17) Par.?
dharmatābuddhaḥ punarmahāmate nirālambaḥ / (132.18) Par.?
ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām / (132.19) Par.?
tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ / (132.20) Par.?
svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam / (132.21) Par.?
punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca / (132.22) Par.?
tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt / (132.23) Par.?
skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate / (132.24) Par.?
svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ / (132.25) Par.?
etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam / (132.26) Par.?
etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam / (132.27) Par.?
etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam / (132.28) Par.?
bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate / (132.29) Par.?
etanmahāmate bodhisattvenādhigamya vyāvartayitavyam / (132.30) Par.?
dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam / (132.31) Par.?
etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam / (132.32) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam / (132.33) Par.?
nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti / (132.34) Par.?
tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam / (132.35) Par.?
yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati / (132.36) Par.?
mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam / (132.37) Par.?
ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati / (132.38) Par.?
nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā / (132.39) Par.?
tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ / (132.40) Par.?
punaraparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvāt / (132.41) Par.?
na svakṛtahetulakṣaṇaprabhāvitatvānnityam / (132.42) Par.?
yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt / (132.43) Par.?
yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate / (132.44) Par.?
tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt / (132.45) Par.?
mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam / (132.46) Par.?
yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte / (132.47) Par.?
pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ / (132.48) Par.?
punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante / (132.49) Par.?
saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate / (132.50) Par.?
ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ / (132.51) Par.?
ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ / (132.52) Par.?
te saṃsāragaticakre punarmahāmate caṅkramyante / (132.53) Par.?
punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante / (132.54) Par.?
tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ / (132.55) Par.?
śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ / (132.56) Par.?
bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ / (132.57) Par.?
pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ / (132.58) Par.?
dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti / (132.59) Par.?
atra te mahāmate yogaḥ karaṇīyaḥ / (132.60) Par.?
punaraparaṃ mahāmate pañcābhisamayagotrāṇi / (132.61) Par.?
katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam / (132.62) Par.?
kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati / (132.63) Par.?
lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye / (132.64) Par.?
idaṃ mahāmate śrāvakayānābhisamayagotram / (132.65) Par.?
yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati / (132.66) Par.?
anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante / (132.67) Par.?
anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti / (132.68) Par.?
dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate / (132.69) Par.?
eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ / (132.70) Par.?
atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ / (132.71) Par.?
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati / (132.72) Par.?
asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā / (132.73) Par.?
etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam / (132.74) Par.?
tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca / (132.75) Par.?
yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti / (132.76) Par.?
etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam / (132.77) Par.?
aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt / (132.78) Par.?
parikarmabhūmiriyaṃ mahāmate gotravyavasthā / (132.79) Par.?
nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate / (132.80) Par.?
pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate / (132.81) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata / (132.82) Par.?
srotāpattiphalaṃ caiva sakṛdāgāminastathā / (132.83) Par.?
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam // (132.84) Par.?
triyānamekayānaṃ ca ayānaṃ ca vadāmyaham / (133.1) Par.?
bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām // (133.2) Par.?
dvāraṃ hi paramārthasya vijñaptirdvayavarjitā / (134.1) Par.?
yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ // (134.2) Par.?
dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ / (135.1) Par.?
saṃjñānirodho nikhilaṃ cittamātre na vidyate // (135.2) Par.?
tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca / (136.1) Par.?
tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate / (136.2) Par.?
dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti / (136.3) Par.?
etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti / (136.4) Par.?
punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti / (136.5) Par.?
na punaḥ sarvakuśalamūlotsargecchantikaḥ / (136.6) Par.?
sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati / (136.7) Par.?
tatkasya hetoḥ yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ / (136.8) Par.?
ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti / (136.9) Par.?
punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam / (136.10) Par.?
tatra mahāmate parikalpitasvabhāvo nimittātpravartate / (136.11) Par.?
kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate / (136.12) Par.?
tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ / (136.13) Par.?
parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca / (136.14) Par.?
tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ / (136.15) Par.?
nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ / (136.16) Par.?
etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam / (136.17) Par.?
yadāśrayālambanāt pravartate tatparatantram / (136.18) Par.?
tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ / (136.19) Par.?
eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam / (136.20) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata / (136.21) Par.?
nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam / (136.22) Par.?
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam // (136.23) Par.?
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam / (137.1) Par.?
punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam / (137.2) Par.?
tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati / (137.3) Par.?
nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate / (137.4) Par.?
yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam / (137.5) Par.?
tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ / (137.6) Par.?
yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ / (137.7) Par.?
cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati / (137.8) Par.?
dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate / (137.9) Par.?
bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate / (137.10) Par.?
sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate / (137.11) Par.?
buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt / (137.12) Par.?
etanmahāmate sarvadharmanairātmyalakṣaṇam / (137.13) Par.?
atra te mahāmate śikṣitavyam anyaiśca bodhisattvairmahāsattvaiḥ / (137.14) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran / (137.15) Par.?
abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante / (137.16) Par.?
atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata / (137.17) Par.?
samāropāpavādo hi cittamātre na vidyate / (137.18) Par.?
dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate / (137.19) Par.?
samāropāpavādeṣu te caranty avipaścitaḥ // (137.20) Par.?
atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ / (138.1) Par.?
katamaścaturvidhaḥ yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ / (138.2) Par.?
eṣa hi mahāmate caturvidhaḥ samāropaḥ / (138.3) Par.?
apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati / (138.4) Par.?
etaddhi mahāmate samāropāpavādasya lakṣaṇam / (138.5) Par.?
punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti / (138.6) Par.?
etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam / (138.7) Par.?
eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate / (138.8) Par.?
etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam / (138.9) Par.?
asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ / (138.10) Par.?
ayamucyate mahāmate asaddṛṣṭisamāropaḥ / (138.11) Par.?
asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate / (138.12) Par.?
pravṛtya bhūtvā ca punarvinaśyati / (138.13) Par.?
eṣa mahāmate asaddhetusamāropaḥ / (138.14) Par.?
asadbhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ / (138.15) Par.?
ete ca mahāmate bhāvābhāvavinivṛttāḥ / (138.16) Par.?
śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ / (138.17) Par.?
samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ / (138.18) Par.?
etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam / (138.19) Par.?
tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam / (138.20) Par.?
punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti / (138.21) Par.?
parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante / (138.22) Par.?
yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti / (138.23) Par.?
buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham / (138.24) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata / (138.25) Par.?
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ / (138.26) Par.?
tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam / (138.27) Par.?
labhante te balābhijñāvaśitaiḥ saha saṃyutam // (138.28) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran / (139.1) Par.?
atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru / (139.2) Par.?
bhāṣiṣye'haṃ te / (139.3) Par.?
sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / (139.4) Par.?
bhagavānetadavocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat / (139.5) Par.?
parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti / (139.6) Par.?
tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā / (139.7) Par.?
yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī / (139.8) Par.?
tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ / (139.9) Par.?
parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ / (139.10) Par.?
svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate / (139.11) Par.?
atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti / (139.12) Par.?
bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām / (139.13) Par.?
tenocyate bhāvasvabhāvaśūnyateti / (139.14) Par.?
apracaritaśūnyatā punarmahāmate katamā yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu / (139.15) Par.?
tenocyate apracaritaśūnyateti / (139.16) Par.?
pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante / (139.17) Par.?
tenocyate pracaritaśūnyateti / (139.18) Par.?
sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ / (139.19) Par.?
tenocyate nirabhilāpyaśūnyateti / (139.20) Par.?
paramārthāryajñānamahāśūnyatā punarmahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ / (139.21) Par.?
tenocyate paramārthāryajñānamahāśūnyateti / (139.22) Par.?
itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate / (139.23) Par.?
tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi / (139.24) Par.?
aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā / (139.25) Par.?
sa ca taiḥ śūnya ityucyate / (139.26) Par.?
na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi / (139.27) Par.?
na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante / (139.28) Par.?
idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām / (139.29) Par.?
itaretaraṃ tu na saṃvidyate / (139.30) Par.?
tenocyate itaretaraśūnyateti / (139.31) Par.?
eṣā mahāmate saptavidhā śūnyatā / (139.32) Par.?
eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā / (139.33) Par.?
sā ca tvayā parivarjayitavyā / (139.34) Par.?
na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām / (139.35) Par.?
tenocyante anutpannā niḥsvabhāvāḥ / (139.36) Par.?
anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ / (139.37) Par.?
kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ / (139.38) Par.?
tenocyate niḥsvabhāvāḥ sarvabhāvā iti / (139.39) Par.?
advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak / (139.40) Par.?
evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ / (139.41) Par.?
na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ / (139.42) Par.?
na ca yatra saṃsārastatra nirvāṇam vilakṣaṇahetusadbhāvāt / (139.43) Par.?
tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti / (139.44) Par.?
tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ / (139.45) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata / (139.46) Par.?
deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām / (139.47) Par.?
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati // (139.48) Par.?
ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca / (140.1) Par.?
bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān // (140.2) Par.?
atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam / (141.1) Par.?
yatra kvacitsūtrānte 'yamevārtho vibhāvayitavyaḥ / (141.2) Par.?
eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā / (141.3) Par.?
tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā / (141.4) Par.?
tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena / (141.5) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocattathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ / (141.6) Par.?
sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ / (141.7) Par.?
mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ / (141.8) Par.?
tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti / (141.9) Par.?
bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ / (141.10) Par.?
kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti / (141.11) Par.?
na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ / (141.12) Par.?
tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante / (141.13) Par.?
etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati / (141.14) Par.?
evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti / (141.15) Par.?
etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti / (141.16) Par.?
ata etanna bhavati tīrthakarātmavādatulyam / (141.17) Par.?
tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam // (141.18) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata / (142.1) Par.?
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā / (142.2) Par.?
pradhānamīśvaraḥ kartā cittamātraṃ vikalpyate // (142.3) Par.?
atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti / (143.1) Par.?
bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti / (143.2) Par.?
katamaiścaturbhiḥ yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca / (143.3) Par.?
ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti / (143.4) Par.?
tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca / (143.5) Par.?
evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati / (143.6) Par.?
kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante / (143.7) Par.?
svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante / (143.8) Par.?
aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante / (143.9) Par.?
mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate / (143.10) Par.?
tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham / (143.11) Par.?
evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati / (143.12) Par.?
tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ / (143.13) Par.?
anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate / (143.14) Par.?
ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti / (143.15) Par.?
atra te mahāmate yogaḥ karaṇīyaḥ / (143.16) Par.?
atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ / (143.17) Par.?
bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca / (143.18) Par.?
tatra bāhyapratītyasamutpādo mahāmate / (143.19) Par.?
mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate / (143.20) Par.?
yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam / (143.21) Par.?
tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante / (143.22) Par.?
ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante / (143.23) Par.?
te cāviśiṣṭāḥ kalpyante ca bālaiḥ / (143.24) Par.?
tatra heturmahāmate ṣaḍvidhaḥ / (143.25) Par.?
yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ / (143.26) Par.?
tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām / (143.27) Par.?
saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām / (143.28) Par.?
lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati / (143.29) Par.?
kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat / (143.30) Par.?
vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām / (143.31) Par.?
upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau / (143.32) Par.?
ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante / (143.33) Par.?
tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt / (143.34) Par.?
atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate / (143.35) Par.?
ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante / (143.36) Par.?
tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante / (143.37) Par.?
parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapan notpadyante / (143.38) Par.?
svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante / (143.39) Par.?
anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate / (143.40) Par.?
tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam / (143.41) Par.?
tatredam ucyate / (143.42) Par.?
na hyatrotpadyate kiṃcitpratyayairna nirudhyate / (143.43) Par.?
utpadyante nirudhyante pratyayā eva kalpitāḥ // (143.44) Par.?
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate / (144.1) Par.?
yatra bālā vikalpanti pratyayaiḥ sa nivāryate // (144.2) Par.?
yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ / (145.1) Par.?
vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ / (145.2) Par.?
nābhūtvā jāyate kiṃcitpratyayairna virudhyate // (145.3) Par.?
vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam / (146.1) Par.?
tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate // (146.2) Par.?
na cotpādya na cotpannaḥ pratyayo'pi na kiṃcana / (147.1) Par.?
saṃvidyate kvacitkecidvyavahārastu kathyate // (147.2) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ / (148.1) Par.?
bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru / (148.2) Par.?
bhāṣiṣye'haṃ te / (148.3) Par.?
sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / (148.4) Par.?
bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati / (148.5) Par.?
yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk / (148.6) Par.?
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate / (148.7) Par.?
svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvācca pravartate / (148.8) Par.?
dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate / (148.9) Par.?
anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate / (148.10) Par.?
etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam / (148.11) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram / (148.12) Par.?
kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate / (148.13) Par.?
mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā / (148.14) Par.?
tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate / (148.15) Par.?
yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt / (148.16) Par.?
athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt / (148.17) Par.?
sā ca kurute / (148.18) Par.?
tasmānnānyā nānanyā / (148.19) Par.?
punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ / (148.20) Par.?
tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ / (148.21) Par.?
paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ / (148.22) Par.?
tena vikalpo nodbhāvayati paramārtham / (148.23) Par.?
vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam / (148.24) Par.?
yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati / (148.25) Par.?
svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati / (148.26) Par.?
punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati / (148.27) Par.?
tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam / (148.28) Par.?
tatredamucyate / (148.29) Par.?
sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat / (148.30) Par.?
śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati // (148.31) Par.?
sarvabhāvasvabhāvā ca vacanamapi nṛṇām / (149.1) Par.?
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam / (149.2) Par.?
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt // (149.3) Par.?
rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ / (150.1) Par.?
pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān // (150.2) Par.?
tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ / (151.1) Par.?
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmyaham // (151.2) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām / (152.1) Par.?
yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema / (152.2) Par.?
bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase / (152.3) Par.?
bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / (152.4) Par.?
tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru / (152.5) Par.?
bhāṣiṣye'haṃ te / (152.6) Par.?
sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ // (152.7) Par.?
pratyaśrauṣīt / (153.1) Par.?
bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti / (153.2) Par.?
tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ / (153.3) Par.?
te ekatvānyatvanāstyastitvagrāhe prapatanti / (153.4) Par.?
tadyathā mahāmate gandharvanagare'viduṣām anagare nagarasaṃjñā bhavati / (153.5) Par.?
sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti / (153.6) Par.?
tacca nagaraṃ nānagaraṃ na nagaram / (153.7) Par.?
evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ / (153.8) Par.?
tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta / (153.9) Par.?
sa prativibuddhaḥ saṃs tadeva janapadamantaḥpuraṃ samanusmaret / (153.10) Par.?
tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan / (153.11) Par.?
bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante / (153.12) Par.?
tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ / (153.13) Par.?
te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti / (153.14) Par.?
ete hetuphalāpavādino durdarśanonmūlatahetukuśalaśuklapakṣāḥ / (153.15) Par.?
ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante / (153.16) Par.?
te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti / (153.17) Par.?
tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ / (153.18) Par.?
tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ / (153.19) Par.?
evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti / (153.20) Par.?
tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau / (153.21) Par.?
tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante / (153.22) Par.?
tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti / (153.23) Par.?
te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ / (153.24) Par.?
evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam // (153.25) Par.?
punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti / (154.1) Par.?
na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate / (154.2) Par.?
yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt / (154.3) Par.?
yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā / (154.4) Par.?
deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati / (154.5) Par.?
tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate / (154.6) Par.?
sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ / (154.7) Par.?
tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ / (154.8) Par.?
atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ / (154.9) Par.?
evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa / (154.10) Par.?
tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānā anuśrūyate / (154.11) Par.?
sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante / (154.12) Par.?
tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante / (154.13) Par.?
te ca na bhāvā nābhāvā lobhyālobhyataḥ / (154.14) Par.?
evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate / (154.15) Par.?
tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte / (154.16) Par.?
tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ / (154.17) Par.?
evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante / (154.18) Par.?
sa ca asadbhūtasamāropaḥ / (154.19) Par.?
tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigam avikalparahitena bhavitavyam / (154.20) Par.?
tatredamucyate / (154.21) Par.?
jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ / (154.22) Par.?
māyāsvapnopamādṛśā vijñaptyā mā vikalpayate // (154.23) Par.?
keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat / (155.1) Par.?
tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate // (155.2) Par.?
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī / (156.1) Par.?
mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate // (156.2) Par.?
tathā vijñānabījaṃ hi spandate dṛṣṭigocare / (157.1) Par.?
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā // (157.2) Par.?
anādigatisaṃsāre bhāvagrāhopagūhitam / (158.1) Par.?
bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet // (158.2) Par.?
māyāvetālayantrābhaṃ svapnavidyudghanaṃ sadā / (159.1) Par.?
trisaṃtativyavacchinnaṃ jagatpaśya vimucyate // (159.2) Par.?
na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe / (160.1) Par.?
evaṃ dharmān vijānanto na kiṃcitpratijānate // (160.2) Par.?
vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate / (161.1) Par.?
skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate // (161.2) Par.?
cittaṃ keśoṇḍukaṃ māyā svapnaṃ gandharvameva ca / (162.1) Par.?
alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām // (162.2) Par.?
nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā / (163.1) Par.?
anādidoṣasambandhād bālāḥ kalpanti mohitāḥ // (163.2) Par.?
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca / (164.1) Par.?
bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid // (164.2) Par.?
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe / (165.1) Par.?
dṛśyate citrarūpeṇa svapne vandhyauraso yathā // (165.2) Par.?
punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā / (166.1) Par.?
asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā / (166.2) Par.?
na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā / (166.3) Par.?
punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca / (166.4) Par.?
punaraparaṃ mahāmate caturvidhaṃ dhyānam / (166.5) Par.?
katamaccaturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam / (166.6) Par.?
tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati / (166.7) Par.?
tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati / (166.8) Par.?
tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi / (166.9) Par.?
tāthāgataṃ punarmahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi / (166.10) Par.?
tatredam ucyate / (166.11) Par.?
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam / (166.12) Par.?
tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham // (166.13) Par.?
somabhāskarasaṃsthānaṃ padmapātālasādṛśam / (167.1) Par.?
gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati // (167.2) Par.?
nimittāni ca citrāṇi tīrthamārgaṃ nayanti te / (168.1) Par.?
śrāvakatve nipātanti pratyekajinagocare // (168.2) Par.?
vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet / (169.1) Par.?
tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ / (169.2) Par.?
śiro hi tasya mārjanti nimittaṃ tathatānugam // (169.3) Par.?
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate / (170.1) Par.?
kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram / (170.2) Par.?
punaraparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam / (170.3) Par.?
kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam / (170.4) Par.?
tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ / (170.5) Par.?
punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam / (170.6) Par.?
yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt / (170.7) Par.?
atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt / (170.8) Par.?
ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam / (170.9) Par.?
cyutivigataṃ maraṇamadhigacchanti yoginaḥ / (170.10) Par.?
punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate / (170.11) Par.?
punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ / (170.12) Par.?
viṣayāviparyāsadarśanād vikalpo na pravartate / (170.13) Par.?
tatasteṣāṃ tatra nirvāṇabuddhir bhavati / (170.14) Par.?
punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati / (170.15) Par.?
katamat dviprakāram yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca / (170.16) Par.?
tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate / (170.17) Par.?
tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate / (170.18) Par.?
punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti / (170.19) Par.?
katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca / (170.20) Par.?
tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante / (170.21) Par.?
samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti / (170.22) Par.?
yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante / (170.23) Par.?
kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena / (170.24) Par.?
sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante / (170.25) Par.?
etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti / (170.26) Par.?
anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ / (170.27) Par.?
punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām / (170.28) Par.?
yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt / (170.29) Par.?
tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt / (170.30) Par.?
tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante / (170.31) Par.?
kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante / (170.32) Par.?
evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam // (170.33) Par.?
punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca / (171.1) Par.?
etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānairadhitiṣṭhanti / (171.2) Par.?
anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran / (171.3) Par.?
atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante // (171.4) Par.?
tatredamucyate / (172.1) Par.?
adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam / (172.2) Par.?
abhiṣekasamādhyādyāḥ prathamāddaśamāya vai // (172.3) Par.?
atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā / (173.1) Par.?
tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ / (173.2) Par.?
kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām / (173.3) Par.?
na ca siddhāntaviśeṣāntaram / (173.4) Par.?
sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām / (173.5) Par.?
yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ / (173.6) Par.?
yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām / (173.7) Par.?
kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam / (173.8) Par.?
tatkasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītyasamutpannaṃ kāryam abhinirvartayati / (173.9) Par.?
tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam / (173.10) Par.?
hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate / (173.11) Par.?
ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ / (173.12) Par.?
bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt / (173.13) Par.?
ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ // (173.14) Par.?
punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ / (174.1) Par.?
yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate / (174.2) Par.?
pravartate ca / (174.3) Par.?
tasmādabhilāpasadbhāvād bhagavan santi sarvabhāvāḥ / (174.4) Par.?
bhagavānāha asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate / (174.5) Par.?
yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ / (174.6) Par.?
te ca mahāmate na bhāvā nābhāvāḥ abhilapyante ca / (174.7) Par.?
tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ / (174.8) Par.?
na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ / (174.9) Par.?
abhilāpo mahāmate kṛtakaḥ / (174.10) Par.?
Duration=2.4780099391937 secs.