Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvākṣirogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
prāgrūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣanāvanam / (1.3) Par.?
kārayed upavāsaṃ ca kopād anyatra vātajāt // (1.4) Par.?
dāhopadeharāgāśruśophaśāntyai biḍālakam / (2.1) Par.?
kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ // (2.2) Par.?
sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ / (3.1) Par.?
saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ // (3.2) Par.?
vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam / (4.1) Par.?
māṃsīpadmakakālīyayaṣṭyāhvaiḥ pittaraktayoḥ // (4.2) Par.?
manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje / (5.1) Par.?
sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam / (5.2) Par.?
saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre // (5.3) Par.?
āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ / (6.1) Par.?
taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam // (6.2) Par.?
ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ / (7.1) Par.?
tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām // (7.2) Par.?
ṣoḍaśabhiḥ salilapalaiḥ palaṃ tathaikaṃ kaṭaṅkaṭeryāḥ siddham / (8.1) Par.?
seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre // (8.2) Par.?
vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām / (9.1) Par.?
śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ // (9.2) Par.?
taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre / (10.1) Par.?
vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā // (10.2) Par.?
āścyotanaṃ mārutaje kvātho bilvādibhir hitaḥ / (11.1) Par.?
koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ // (11.2) Par.?
hrīveravakraśārṅgaṣṭodumbaratvakṣu sādhitam / (12.1) Par.?
sāmbhasā payasājena śūlāścyotanam uttamam // (12.2) Par.?
mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ / (13.1) Par.?
kvāthaḥ saśarkaraḥ śītaḥ secanaṃ raktapittajit // (13.2) Par.?
kaseruyaṣṭyāhvarajastāntave śithilaṃ sthitam / (14.1) Par.?
apsu divyāsu nihitaṃ hitaṃ syande 'srapittaje // (14.2) Par.?
puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare / (15.1) Par.?
chāgadugdhe 'thavā dāharugrāgāśrunivartanī // (15.2) Par.?
śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam / (16.1) Par.?
vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit // (16.2) Par.?
nāgaratriphalānimbavāsālodhrarasaḥ kaphe / (17.1) Par.?
koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sāṃnipātike // (17.2) Par.?
sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam / (18.1) Par.?
vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam // (18.2) Par.?
srāvayed rudhiraṃ bhūyastataḥ snigdhaṃ virecayet / (19.1) Par.?
ānūpavesavāreṇa śirovadanalepanam // (19.2) Par.?
uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ / (20.1) Par.?
timirapratiṣedhaṃ ca vīkṣya yuñjyād yathāyatham // (20.2) Par.?
ayam eva vidhiḥ sarvo manthādiṣvapi śasyate / (21.1) Par.?
aśāntau sarvathā manthe bhruvorupari dāhayet // (21.2) Par.?
rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate / (22.1) Par.?
śuṣke tu mastunā vartir vātākṣyāmayanāśinī // (22.2) Par.?
sumanaḥkorakāḥ śaṅkhastriphalā madhukaṃ balā / (23.1) Par.?
pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā // (23.2) Par.?
saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ / (24.1) Par.?
phena aileyakaṃ sarjo vartiḥ śleṣmākṣiroganut // (24.2) Par.?
prapauṇḍarīkaṃ yaṣṭyāhvaṃ dārvī cāṣṭapalaṃ pacet / (25.1) Par.?
jaladroṇe rase pūte punaḥ pakve ghane kṣipet // (25.2) Par.?
puṣpāñjanād daśapalaṃ karṣaṃ ca maricāt tataḥ / (26.1) Par.?
kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṃbhavān // (26.2) Par.?
hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet / (27.1) Par.?
ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param // (27.2) Par.?
śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam / (28.1) Par.?
ghṛtena jīvanīyena nasyaṃ tailena vāṇunā // (28.2) Par.?
pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam / (29.1) Par.?
sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham // (29.2) Par.?
vasā vānūpasattvotthā kiṃcitsaindhavanāgarā / (30.1) Par.?
ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe // (30.2) Par.?
dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam / (31.1) Par.?
saśophe vālpaśophe ca snigdhasya vyadhayet sirām // (31.2) Par.?
rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ / (32.1) Par.?
śvetalodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntavasthitam // (32.2) Par.?
uṣṇāmbunā vimṛditaṃ sekaḥ śūlaharaḥ param / (33.1) Par.?
dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ // (33.2) Par.?
tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam / (34.1) Par.?
tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ // (34.2) Par.?
śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca / (35.1) Par.?
netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām // (35.2) Par.?
udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam // (36.1) Par.?
sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit / (37.1) Par.?
śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe // (37.2) Par.?
ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ / (38.1) Par.?
tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam // (38.2) Par.?
nimbapattrair ghṛtābhyaktair gharṣaśūlāśrurāgajit / (39.1) Par.?
saṃdhāvenāñjite netre vigatauṣadhavedane // (39.2) Par.?
stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ / (40.1) Par.?
tālīśapattracapalānataloharajo'ñjanaiḥ // (40.2) Par.?
jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ / (41.1) Par.?
tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ // (41.2) Par.?
mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ / (42.1) Par.?
tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ // (42.2) Par.?
vyāghrītvaṅmadhukaṃ tāmrarajo 'jākṣīrakalkitam / (43.1) Par.?
śamyāmalakapattrājyadhūpitaṃ śopharukpraṇut // (43.2) Par.?
amloṣite prayuñjīta pittābhiṣyandasādhanam / (44.1) Par.?
utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ // (44.2) Par.?
pakṣmoparodhaṃ śuṣkākṣipākaḥ pūyālaso bisaḥ / (45.1) Par.?
pothakyamloṣito 'lpākhyaḥ syandamanthā vinānilāt // (45.2) Par.?
ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ / (46.1) Par.?
cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate // (46.2) Par.?
pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ / (47.1) Par.?
snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ // (47.2) Par.?
viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ / (48.1) Par.?
tutthakasya palaṃ śvetamaricāni ca viṃśatiḥ // (48.2) Par.?
triṃśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet / (49.1) Par.?
pillān apillān kurute bahuvarṣotthitān api // (49.2) Par.?
tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet / (50.1) Par.?
karañjabījaṃ surasaṃ sumanaḥkorakāṇi ca // (50.2) Par.?
saṃkṣudya sādhayet kvāthe pūte tatra rasakriyā / (51.1) Par.?
añjanaṃ pillabhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam // (51.2) Par.?
rasāñjanaṃ sarjaraso rītipuṣpaṃ manaḥśilā / (52.1) Par.?
samudrapheno lavaṇaṃ gairikaṃ maricāni ca // (52.2) Par.?
añjanaṃ madhunā piṣṭaṃ kledakaṇḍūghnam uttamam / (53.1) Par.?
abhayārasapiṣṭaṃ vā tagaraṃ pillanāśanam // (53.2) Par.?
bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca / (54.1) Par.?
saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ // (54.2) Par.?
satāmrarajaso vartiḥ pillaśukrakanāśinī / (55.1) Par.?
puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ / (55.2) Par.?
tāmre daśāhaṃ tat paillyapakṣmaśātajid añjanam // (55.3) Par.?
alaṃ ca sauvīrakam añjanaṃ ca tābhyāṃ samaṃ tāmrarajaḥ susūkṣmam / (56.1) Par.?
pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi // (56.2) Par.?
lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ / (57.1) Par.?
dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā // (57.2) Par.?
vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam // (58.1) Par.?
punaḥ punar virekaṃ ca nityam āścyotanāñjanam / (59.1) Par.?
nāvanaṃ dhūmapānaṃ ca pillarogāturo bhajet // (59.2) Par.?
pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā / (60.1) Par.?
caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ // (60.2) Par.?
parasparam asaṃkīrṇāḥ kārtsnyena gaditā gadāḥ / (61.1) Par.?
sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ // (61.2) Par.?
purāṇayavagodhūmaśāliṣaṣṭikakodravān / (62.1) Par.?
mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān // (62.2) Par.?
śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām / (63.1) Par.?
saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam // (63.2) Par.?
ātapatraṃ padatrāṇaṃ vidhivad doṣaśodhanam / (64.1) Par.?
varjayed vegasaṃrodham ajīrṇādhyaśanāni ca // (64.2) Par.?
krodhaśokadivāsvapnarātrijāgaraṇātapān / (65.1) Par.?
vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam // (65.2) Par.?
dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre / (66.1) Par.?
tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti // (66.2) Par.?
malauṣṇyasaṃghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ / (67.1) Par.?
bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni // (67.2) Par.?
Duration=0.26537108421326 secs.