Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astrology, grahas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha grahāṇām ātithyaṃ balikarmoparutaṃ vyākhyāsyāmaḥ // (1) Par.?
aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ / (2.1) Par.?
suvyaktaṃ grahā nayanti puruṣaṃ yamasādanam / (2.2) Par.?
grahāṇāṃ dīpraceṣṭānāṃ nakṣatrapathacāriṇām / (2.3) Par.?
grahātithyaṃ pravakṣyāmi śāntikarmaṇi kārayet / (2.4) Par.?
bhāskarāṅgārakau raktau śvetau śukraniśākarau / (2.5) Par.?
somaputro guruś caiva tāv ubhau pītakau smṛtau / (2.6) Par.?
kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca / (2.7) Par.?
grahavarṇāni puṣpāṇi prājñas tatropakalpayet / (2.8) Par.?
gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam / (2.9) Par.?
pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam / (2.10) Par.?
paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca / (2.11) Par.?
skandam aṅgārakaṃ caiva budho nārāyaṇaṃ sthitaḥ / (2.12) Par.?
bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca / (2.13) Par.?
yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ // (2.14) Par.?
agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ // (3) Par.?
jātamarka kaliṅgeṣu yāmuneṣu ca candramāḥ / (4.1) Par.?
vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ / (4.2) Par.?
bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca / (4.3) Par.?
śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti // (4.4) Par.?
arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt // (5) Par.?
khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti // (6) Par.?
etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti // (7) Par.?
ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya // (8) Par.?
āpyāyasva sametu iti somāya // (9) Par.?
brahma jajñānam iti budhāya // (10) Par.?
bṛhaspate ati yad arya iti bṛhaspataye // (11) Par.?
asya pratnām anu dyutam iti śukrāya // (12) Par.?
śaṃ no devīr abhiṣṭaya iti śanaiścarāya // (13) Par.?
kayā naś citra ābhuvad iti rāhoḥ // (14) Par.?
ketuṃ kṛṇvann aketava iti ketoḥ // (15) Par.?
raktāṃ dhenum ādityāya // (16) Par.?
raktam anaḍvāham aṅgārakāya // (17) Par.?
somāya śaṅkham // (18) Par.?
budhāya kāñcanam // (19) Par.?
bṛhaspataye vāsaḥ // (20) Par.?
śukrāya hayaṃ // (21) Par.?
nīlāṃ gāṃ śanaiścarāya // (22) Par.?
rāhoḥ kṛṣṇāyasaṃ // (23) Par.?
ketoḥ kuñjaram iti // (24) Par.?
sarveṣām api hiraṇyaṃ vā // (25) Par.?
yena vā tuṣyaty ācāryas tad dadāti // (26) Par.?
yathā samutthitaṃ yantraṃ yantreṇa pratihanyate / (27.1) Par.?
tathā grahopaspṛṣṭānāṃ śāntir bhavati dāruṇam / (27.2) Par.?
nādiśet tapasā yuktaṃ nādiśed divamāśritam / (27.3) Par.?
na ca devāntakaṃ vipraṃ vṛttāntāṃ nārīṃ parivṛtām / (27.4) Par.?
ahiṃsakasya dāntasya dharmajitadhanasya ca / (27.5) Par.?
nityaṃ ca niyamasthasya sadānugrahā grahāḥ / (27.6) Par.?
grahā gāvo narendrāś ca brāhmaṇāś ca viśeṣataḥ / (27.7) Par.?
pūjitāḥ pūjayanty ete nirdahanty avamānitāḥ // (27.8) Par.?
Duration=0.42632484436035 secs.