Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gataṃ na gamyate tāvad agataṃ naiva gamyate / (1.1) Par.?
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate // (1.2) Par.?
ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ / (2.1) Par.?
na gate nāgate ceṣṭā gamyamāne gatistataḥ // (2.2) Par.?
gamyamānasya gamanaṃ kathaṃ nāmopapatsyate / (3.1) Par.?
gamyamānaṃ vigamanaṃ yadā naivopapadyate // (3.2) Par.?
gamyamānasya gamanaṃ yasya tasya prasajyate / (4.1) Par.?
ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate // (4.2) Par.?
gamyamānasya gamane prasaktaṃ gamanadvayam / (5.1) Par.?
yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ // (5.2) Par.?
dvau gantārau prasajyete prasakte gamanadvaye / (6.1) Par.?
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate // (6.2) Par.?
gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate / (7.1) Par.?
gamane 'sati gantātha kuta eva bhaviṣyati // (7.2) Par.?
gantā na gacchati tāvad agantā naiva gacchati / (8.1) Par.?
anyo gantur agantuśca kastṛtīyo 'tha gacchati // (8.2) Par.?
gantā tāvad gacchatīti katham evopapatsyate / (9.1) Par.?
gamanena vinā gantā yadā naivopapadyate // (9.2) Par.?
pakṣo gantā gacchatīti yasya tasya prasajyate / (10.1) Par.?
gamanena vinā gantā gantur gamanam icchataḥ // (10.2) Par.?
gamane dve prasajyete gantā yadyuta gacchati / (11.1) Par.?
ganteti cājyate yena gantā san yacca gacchati // (11.2) Par.?
gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate / (12.1) Par.?
nārabhyate gamyamāne gantum ārabhyate kuha // (12.2) Par.?
na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam / (13.1) Par.?
yatrārabhyeta gamanam agate gamanaṃ kutaḥ // (13.2) Par.?
gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate / (14.1) Par.?
adṛśyamāna ārambhe gamanasyaiva sarvathā // (14.2) Par.?
gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati / (15.1) Par.?
anyo gantur agantuśca kastṛtīyo 'tha tiṣṭhati // (15.2) Par.?
gantā tāvat tiṣṭhatīti katham evopapatsyate / (16.1) Par.?
gamanena vinā gantā yadā naivopapadyate // (16.2) Par.?
na tiṣṭhati gamyamānānna gatānnāgatād api / (17.1) Par.?
gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā // (17.2) Par.?
yad eva gamanaṃ gantā sa eveti na yujyate / (18.1) Par.?
anya eva punar gantā gater iti na yujyate // (18.2) Par.?
yad eva gamanaṃ gantā sa eva hi bhaved yadi / (19.1) Par.?
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca // (19.2) Par.?
anya eva punar gantā gater yadi vikalpyate / (20.1) Par.?
gamanaṃ syād ṛte gantur gantā syād gamanād ṛte // (20.2) Par.?
ekībhāvena vā siddhir nānābhāvena vā yayoḥ / (21.1) Par.?
na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // (21.2) Par.?
gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati / (22.1) Par.?
yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati // (22.2) Par.?
gatyā yayājyate gantā tato 'nyāṃ sa na gacchati / (23.1) Par.?
gatī dve nopapadyete yasmād eke tu gantari // (23.2) Par.?
sadbhūto gamanaṃ gantā triprakāraṃ na gacchati / (24.1) Par.?
nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati // (24.2) Par.?
gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati / (25.1) Par.?
tasmād gatiśca gantā ca gantavyaṃ ca na vidyate // (25.2) Par.?
Duration=0.083075046539307 secs.