Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / (1.1) Par.?
indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ // (1.2) Par.?
svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati / (2.1) Par.?
na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān // (2.2) Par.?
na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye / (3.1) Par.?
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ // (3.2) Par.?
nāpaśyamānaṃ bhavati yadā kiṃcana darśanam / (4.1) Par.?
darśanaṃ paśyatītyevaṃ katham etat tu yujyate // (4.2) Par.?
paśyati darśanaṃ naiva naiva paśyatyadarśanam / (5.1) Par.?
vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām // (5.2) Par.?
draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam / (6.1) Par.?
draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ // (6.2) Par.?
draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam / (7.1) Par.?
nāstītyupādānādīni bhaviṣyanti punaḥ katham // (7.2) Par.?
vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / (8.1) Par.?
darśanenaiva jānīyācchrotṛśrotavyakādi ca // (8.2) Par.?
Duration=0.035867929458618 secs.